Artha Shastra

Pratham Adhikarana - Adhyaya 13

Protection of Parties for or against one's own cause in one's own state

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ।। ०१.१३.०१ ।।
kṛta-mahā-mātra-apasarpaḥ paura-jānapadānapasarpayet || 01.13.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ।। ०१.१३.०२ ।।
sattriṇo dvandvinastīrtha-sabhā-pūga-jana-samavāyeṣu vivādaṃ kuryuḥ || 01.13.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति इति ।। ०१.१३.०३ ।।
sarva-guṇa-sampannaścāyaṃ rājā śrūyate | na cāsya kaścidguṇo dṛśyate yaḥ paura-jānapadāndaṇḍa-karābhyāṃ pīḍayati iti || 01.13.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ।। ०१.१३.०४ ।।
tatra yeanupraśaṃseyustānitarastaṃ ca pratiṣedhayet || 01.13.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ।। ०१.१३.०५ ।। धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ।। ०१.१३.०६ ।। तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ।। ०१.१३.०७ ।। तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ।। ०१.१३.०८ ।। तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ।। ०१.१३.०९ ।।
mātsya-nyāya-abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire || 01.13.05 || dhānya-ṣaḍ-bhāgaṃ paṇya-daśa-bhāgaṃ hiraṇyaṃ cāsya bhāga-dheyaṃ prakalpayāmāsuḥ || 01.13.06 || tena bhṛtā rājānaḥ prajānāṃ yoga-kṣema-āvahāḥ || 01.13.07 || teṣāṃ kilbiṣaṃ adaṇḍa-karā harantyayoga-kṣema-āvahāśca prajānāṃ || 01.13.08 || tasmāduñcha-ṣaḍ-bhāgaṃ āraṇyakāapi nirvapanti tasyaetadbhāga-dheyaṃ yoasmāngopāyati" iti || 01.13.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ।। ०१.१३.१० ।।
indra-yama-sthānaṃ etadrājānaḥ pratyakṣa-heḍa-prasādāḥ || 01.13.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ।। ०१.१३.११ ।।
tānavamanyamānāndaivoapi daṇḍaḥ spṛśati || 01.13.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

तस्माद्राजानो नावमन्तव्याः ।। ०१.१३.१२ ।।
tasmādrājāno nāvamantavyāḥ || 01.13.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

इत्येवं क्षुद्रकान्प्रतिषेधयेत् ।। ०१.१३.१३ ।।
ityevaṃ kṣudrakānpratiṣedhayet || 01.13.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

किं-वदन्तीं च विद्युः ।। ०१.१३.१४ ।।
kiṃ-vadantīṃ ca vidyuḥ || 01.13.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ।। ०१.१३.१५ ।।
ye cāsya dhānya-paśu-hiraṇyānyājīvanti | tairupakurvanti vyasaneabhyudaye vā | kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti | amitraṃ āṭavikaṃ vā pratiṣedhayanti | teṣāṃ muṇḍa-jaṭila-vyañjanāstuṣṭa-atuṣṭatvaṃ vidyuḥ || 01.13.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.१६ ।।
tuṣṭānbhūyoartha-mānābhyāṃ pūjayet || 01.13.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ।। ०१.१३.१७ ।।
atuṣṭāṃstuṣṭi-hetostyāgena sāmnā ca prasādayet || 01.13.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ।। ०१.१३.१८ ।।
parasparādvā bhedayedenān | sāmanta-āṭavika-tat-kulīna-aparuddhebhyaśca || 01.13.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ।। ०१.१३.१९ ।।
tathāapyatuṣyato daṇḍa-kara-sādhana-adhikāreṇa janapada-vidveṣaṃ grāhayet || 01.13.19 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ।। ०१.१३.२० ।।
viviṣṭānupāṃśu-daṇḍena janapada-kopena vā sādhayet || 01.13.20 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ।। ०१.१३.२१ ।।
gupta-putra-dārānākara-karma-anteṣu vā vāsayetpareṣāṃ āspada-bhayāt || 01.13.21 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ।। ०१.१३.२२ ।।
kruddha-lubdha-bhīta-māninastu pareṣāṃ kṛtyāḥ || 01.13.22 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ।। ०१.१३.२३ ।।
teṣāṃ kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abhisambandhaṃ amitra-āṭavika-sambandhaṃ vā vidyuḥ || 01.13.23 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

तुष्टानर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.२४ ।।
tuṣṭānartha-mānābhyāṃ pūjayet || 01.13.24 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ।। ०१.१३.२५ ।।
atuṣṭānsāma-dāna-bheda-daṇḍaiḥ sādhayet || 01.13.25 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ।। ०१.१३.२६अ ब ।।
evaṃ sva-viṣaye kṛtyānakṛtyāṃśca vicakṣaṇaḥ || 01.13.26a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ।। ०१.१३.२६च्द् ।।
para-upajāpātsamrakṣetpradhānānkṣudrakānapi || 01.13.26cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In