Artha Shastra

Pratham Adhikarana - Adhyaya 14

Winning over factions for or against an enemy cause in enemy state

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ।। ०१.१४.०१ ।।
kṛtya-akṛtya-pakṣa-upagrahaḥ sva-viṣaye vyākhyātaḥ | para-viṣaye vācyaḥ || 01.14.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ।। ०१.१४.०२ ।।
saṃśrutyārthānvipralabdhaḥ | tulya-kāriṇoḥ śilpe vāupakāre vā vimānitaḥ | vallabha-avaruddhaḥ | samāhūya parājitaḥ | pravāsa-upataptaḥ | kṛtvā vyayaṃ alabdha-kāryaḥ | svadharmāddāyādyādvāuparuddhaḥ | māna-adhikārābhyāṃ bhraṣṭaḥ | kulyairantarhitaḥ | prasabha-abhimṛṣṭa-strīkaḥ | kāra-abhinyastaḥ | para-ukta-daṇḍitaḥ | mithyā-ācāra-vāritaḥ | sarva-svam āhāritaḥ | bandhana-parikliṣṭaḥ | pravāsita-bandhuḥ iti kruddha-vargaḥ || 01.14.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ।। ०१.१४.०३ ।।
svayaṃ upahataḥ | viprakṛtaḥ | pāpa-karma-abhikhyātaḥ | tulya-doṣa-daṇḍenaudvignaḥ | paryātta-bhūmiḥ | daṇḍenaupanataḥ | sarva-adhikaraṇasthaḥ | sahasā-upacita-arthaḥ | tat-kulīna-upāśaṃsuḥ | pradviṣṭo rājñā | rāja-dveṣī ca iti bhīta-vargaḥ || 01.14.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ।। ०१.१४.०४ ।।
parikṣīṇaḥ | anya-ātta-svaḥ | kadaryaḥ | vyasanī | atyāhita-vyavahāraśca iti lubdha-vargaḥ || 01.14.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ।। ०१.१४.०५ ।।
ātma-sambhāvitaḥ | māna-kāmaḥ | śatru-pūjā-amarṣitaḥ | nīcairupahitaḥ | tīkṣṇaḥ | sāhasikaḥ | bhogenāsaṃtuṣṭaḥ iti māni-vargaḥ || 01.14.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ।। ०१.१४.०६ ।।
teṣāṃ muṇḍa-jaṭila-vyañjanairyo yad-bhaktiḥ kṛtya-pakṣīyastaṃ tenaupajāpayet || 01.14.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम् इति क्रुद्ध-वर्गं उपजापयेत् ।। ०१.१४.०७ ।।
yathā mada-andho hastī mattenādhiṣṭhito yadyadāsādayati tatsarvaṃ pramṛdnāti | evaṃ ayaṃ aśāstra-cakṣurandho rājā paura-jānapada-vadhāyābhyutthitaḥ | śakyaṃ asya pratihasti-protsāhanenāpakartum | amarṣaḥ kriyatām iti kruddha-vargaṃ upajāpayet || 01.14.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम् इति भीत-वर्गं-उपजापयेत् ।। ०१.१४.०८ ।।
yathā līnaḥ sarpo yasmādbhayaṃ paśyati tatra viṣaṃ utsṛjati | evaṃ ayaṃ rājā jāta-doṣa-āśaṅkastvayi purā krodha-viṣaṃ utsṛjati | anyatra gamyatām iti bhīta-vargaṃ-upajāpayet || 01.14.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति लुब्ध-वर्गं-उपजापयेत् ।। ०१.१४.०९ ।।
yathā śva-gaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ | evaṃ ayaṃ rājā sattva-prajñā-vākya-śakti-hīnebhyo duhyate na'tma-guṇa-sampannebhyaḥ | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti lubdha-vargaṃ-upajāpayet || 01.14.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति मानि-वर्गं उपजापयेत् ।। ०१.१४.१० ।।
yathā caṇḍāla-uda-pānaścaṇḍālānāṃ evaupabhogyo nānyeṣām | evaṃ ayaṃ rājā nīco nīcānāṃ evaupabhogyo na tvadvidhānāṃ āryāṇām | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti māni-vargaṃ upajāpayet || 01.14.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ।। ०१.१४.११अ ब ।।
tathāiti pratipannāṃstānsaṃhitānpaṇa-karmaṇā || 01.14.11a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ।। ०१.१४.११च्द् ।।
yojayeta yathā-śakti sāpasarpānsva-karmasu || 01.14.11cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ।। ०१.१४.१२अ ब ।।
labheta sāma-dānābhyāṃ kṛtyāṃśca para-bhūmiṣu || 01.14.12a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ।। ०१.१४.१२च्द् ।।
akṛtyānbheda-daṇḍābhyāṃ para-doṣāṃśca darśayan || 01.14.12cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In