Artha Shastra

Pratham Adhikarana - Adhyaya 16

The Mission of Envoys

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उद्वृत्त-मन्त्रो दूत-प्रणिधिः ।। ०१.१६.०१ ।।
udvṛtta-mantro dūta-praṇidhiḥ || 01.16.01 ||
अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ।। ०१.१६.०२ ।।
amātya-sampadāupeto nisṛṣṭa-arthaḥ || 01.16.02 ||
पाद-गुण-हीनः परिमित-अर्थः ।। ०१.१६.०३ ।।
pāda-guṇa-hīnaḥ parimita-arthaḥ || 01.16.03 ||
अर्ध-गुण-हीनः शासन-हरः ।। ०१.१६.०४ ।।
ardha-guṇa-hīnaḥ śāsana-haraḥ || 01.16.04 ||
सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ।। ०१.१६.०५ ।।
suprativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭheta || 01.16.05 ||
शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ।। ०१.१६.०६ ।।
śāsanaṃ evaṃ vācyaḥ paraḥ | sa vakṣyatyevam | tasyaidaṃ prativākyam | evaṃ atisaṃdhātavyam | ityadhīyāno gacchet || 01.16.06 ||
अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ।। ०१.१६.०७ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchet || 01.16.07 ||
अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ।। ०१.१६.०८ ।।
anīka-sthāna-yuddha-pratigraha-apasāra-bhūmīrātmanaḥ parasya cāvekṣeta || 01.16.08 ||
दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ।। ०१.१६.०९ ।।
durga-rāṣṭra-pramāṇaṃ sāra-vṛtti-guptic-chidrāṇi caupalabheta || 01.16.09 ||
पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ।। ०१.१६.१० ।।
para-adhiṣṭhānaṃ anujñātaḥ praviśet || 01.16.10 ||
शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ।। ०१.१६.११ ।।
śāsanaṃ ca yathā-uktaṃ brūyāt | prāṇa-ābādheapi dṛṣṭe || 01.16.11 ||
परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ।। ०१.१६.१२ ।।
parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya-pūjanaṃ iṣṭa-paripraśnaṃ guṇa-kathā-saṅgaṃ āsannaṃ āsanaṃ satkāraṃ iṣṭeṣu smaraṇaṃ viśvāsa-gamanaṃ ca lakṣayettuṣṭasya | viparītaṃ atuṣṭasya || 01.16.12 ||
तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ।। ०१.१६.१३ ।।
taṃ brūyāt "dūta-mukhā hi rājānaḥ | tvaṃ cānye ca || 01.16.13 ||
तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ।। ०१.१६.१४ ।।
tasmādudyateṣvapi śastreṣu yathā-uktaṃ vaktāro dūtāḥ || 01.16.14 ||
तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ।। ०१.१६.१५ ।।
teṣāṃ anta-avasāyinoapyavadhyāḥ | kiṃ aṅga punarbrāhmaṇāḥ || 01.16.15 ||
परस्यएतद्वाक्यं ।। ०१.१६.१६ ।।
parasyaetadvākyaṃ || 01.16.16 ||
एष दूत-धर्मः" इति ।। ०१.१६.१७ ।।
eṣa dūta-dharmaḥ" iti || 01.16.17 ||
वसेदविसृष्टः पूजया नौत्सिक्तः ।। ०१.१६.१८ ।।
vasedavisṛṣṭaḥ pūjayā nautsiktaḥ || 01.16.18 ||
परेषु बलित्वं न मन्येत ।। ०१.१६.१९ ।।
pareṣu balitvaṃ na manyeta || 01.16.19 ||
वाक्यं अनिष्टं सहेत ।। ०१.१६.२० ।।
vākyaṃ aniṣṭaṃ saheta || 01.16.20 ||
स्त्रियः पानं च वर्जयेत् ।। ०१.१६.२१ ।।
striyaḥ pānaṃ ca varjayet || 01.16.21 ||
एकः शयीत ।। ०१.१६.२२ ।।
ekaḥ śayīta || 01.16.22 ||
सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ।। ०१.१६.२३ ।।
supta-mattayorhi bhāva-jñānaṃ dṛṣṭaṃ || 01.16.23 ||
कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ।। ०१.१६.२४ ।।
kṛtya-pakṣa-upajāpaṃ akṛtya-pakṣe gūḍha-praṇidhānaṃ rāga-aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa-vaidehaka-vyañjanābhyāṃ upalabheta | tayorantevāsibhiścikitsaka-pāṣaṇḍa-vyañjana-ubhaya-vetanairvā || 01.16.24 ||
तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ।। ०१.१६.२५ ।।
teṣāṃ asambhāṣāyāṃ yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-sthāna-deva-gṛha-citra-lekhya-saṃjñābhirvā cāraṃ upalabheta || 01.16.25 ||
उपलब्धस्यौपजापं उपेयात् ।। ०१.१६.२६ ।।
upalabdhasyaupajāpaṃ upeyāt || 01.16.26 ||
परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ।। ०१.१६.२७ ।।
pareṇa cauktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na'cakṣīta || 01.16.27 ||
सर्वं वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करं वा ।। ०१.१६.२८ ।।
sarvaṃ veda bhavān iti brūyāt | kārya-siddhi-karaṃ vā || 01.16.28 ||
कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ।। ०१.१६.२९ ।।
kāryasyāsiddhāvuparudhyamānastarkayet "kiṃ bharturme vyasanaṃ āsannaṃ paśyan | svaṃ vā vyasanaṃ pratikartu-kāmaḥ | pārṣṇi-grāhaṃ āsāraṃ antaḥ-kopaṃ āṭavikaṃ vā samutthāpayitu-kāmaḥ | mitraṃ ākrandaṃ vā vyāghātayitu-kāmaḥ | svaṃ vā parato vigrahaṃ antaḥ-kopaṃ āṭavikaṃ vā pratikartu-kāmaḥ | saṃsiddhaṃ vā me bharturyātrā-kālaṃ abhihantu-kāmaḥ | || 01.16.29 ||
।। सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ।।
|| sasya-paṇya-kupya-saṃgrahaṃ durga-karma bala-samuddānaṃ vā kartu-kāmaḥ | sva-sainyānāṃ vā vyāyāmasya deśa-kālāvākāṅkṣamāṇaḥ | paribhava-pramādābhyāṃ vā | saṃsarga-anubandha-arthī vā | māṃ uparuṇaddhi" iti ||
ज्ञात्वा वसेदपसरेद्वा ।। ०१.१६.३० ।।
jñātvā vasedapasaredvā || 01.16.30 ||
प्रयोजनं इष्टं अवेक्षेत वा ।। ०१.१६.३१ ।।
prayojanaṃ iṣṭaṃ avekṣeta vā || 01.16.31 ||
शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ।। ०१.१६.३२ ।।
śāsanaṃ aniṣṭaṃ uktvā bandha-vadha-bhayādavisṛṣṭoapyapagacchet | anyathā niyamyeta || 01.16.32 ||
प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ।। ०१.१६.३३अ ब ।।
preṣaṇaṃ saṃdhi-pālatvaṃ pratāpo mitra-saṃgrahaḥ || 01.16.33a ba ||
उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ।। ०१.१६.३३च्द् ।।
upajāpaḥ suhṛd-bhedo gūḍha-daṇḍa-atisāraṇaṃ || 01.16.33cd ||
बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ।। ०१.१६.३४अ ब ।।
bandhu-ratna-apaharaṇaṃ cāra-jñānaṃ parākramaḥ || 01.16.34a ba ||
समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ।। ०१.१६.३४च्द् ।।
samādhi-mokṣo dūtasya karma yogasya ca'śrayaḥ || 01.16.34cd ||
स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ।। ०१.१६.३५अ ब ।।
sva-dūtaiḥ kārayedetatpara-dūtāṃśca rakṣayet || 01.16.35a ba ||
प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ।। ०१.१६.३५च्द् ।।
pratidūta-apasarpābhyāṃ dṛśya-adṛśyaiśca rakṣibhiḥ || 01.16.35cd ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In