| |
|

This overlay will guide you through the buttons:

आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिश्चैति विद्याः ॥ ०१.२.०१ ॥
ānvīkṣikī trayī vārttā daṇḍa-nītiścaiti vidyāḥ .. 01.2.01 ..
त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः ॥ ०१.२.०२ ॥
trayī vārttā daṇḍa nītiścaiti mānavāḥ .. 01.2.02 ..
त्रयी विशेषो ह्यान्वीक्षिकीइति ॥ ०१.२.०३ ॥
trayī viśeṣo hyānvīkṣikīiti .. 01.2.03 ..
वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ॥ ०१.२.०४ ॥
vārttā daṇḍa-nītiścaiti bārhaspatyāḥ .. 01.2.04 ..
संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ॥ ०१.२.०५ ॥
saṃvaraṇa-mātraṃ hi trayī loka-yātrā-vida iti .. 01.2.05 ..
दण्ड-नीतिरेका विद्याइत्यौशनसाः ॥ ०१.२.०६ ॥
daṇḍa-nītirekā vidyāityauśanasāḥ .. 01.2.06 ..
तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ॥ ०१.२.०७ ॥
tasyāṃ hi sarva-vidyā-ārambhāḥ pratibaddhā iti .. 01.2.07 ..
चतस्र एव विद्या इति कौटिल्यः ॥ ०१.२.०८ ॥
catasra eva vidyā iti kauṭilyaḥ .. 01.2.08 ..
ताभिर्धर्म-अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वं ॥ ०१.२.०९ ॥
tābhirdharma-arthau yadvidyāttadvidyānāṃ vidyātvaṃ .. 01.2.09 ..
सांख्यं योगो लोकायतं चैत्यान्वीक्षिकी ॥ ०१.२.१० ॥
sāṃkhyaṃ yogo lokāyataṃ caityānvīkṣikī .. 01.2.10 ..
धर्म-अधर्मौ त्रय्यां अर्थ-अनर्थौ वार्त्तायां नय-अनयौ दण्ड-नीत्यां बल-अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिं अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यं च करोति ॥ ०१.२.११ ॥
dharma-adharmau trayyāṃ artha-anarthau vārttāyāṃ naya-anayau daṇḍa-nītyāṃ bala-abale ca etāsāṃ hetubhiranvīkṣamāṇā lokasya upakaroti vyasaneabhyudaye ca buddhiṃ avasthāpayati prajñā-vākya-kriyā-vaiśāradyaṃ ca karoti .. 01.2.11 ..
प्रदीपः सर्व-विद्यानां उपायः सर्व-कर्मणां ॥ ०१.२.१२अ ब ॥
pradīpaḥ sarva-vidyānāṃ upāyaḥ sarva-karmaṇāṃ .. 01.2.12a ba ..
आश्रयः सर्व-धर्माणां शश्वदान्वीक्षिकी मता ॥ ०१.२.१२च्द् ॥
āśrayaḥ sarva-dharmāṇāṃ śaśvadānvīkṣikī matā .. 01.2.12cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In