| |
|

This overlay will guide you through the buttons:

वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ॥ ०१.२०.०१ ॥
vāstuka-praśaste deśe saprākāra-parikhā-dvāraṃ aneka-kakṣyā-parigataṃ antaḥpuraṃ kārayet .. 01.20.01 ..
कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ॥ का०१.२०.०२ ॥
kośagṛha-vidhānena madhye vāsa-gṛham . gūḍha-bhitti-saṃcāraṃ mohana-gṛhaṃ tan-madhye vā vāsa-gṛham . bhūmi-gṛhaṃ vāāsanna-caitya-kāṣṭha-devatā-apidhāna-dvāraṃ aneka-suruṅgā-saṃcāraṃ tasyaupari prāsādaṃ gūḍha-bhitti-sopānaṃ suṣira-stambha-praveśa-apasāraṃ vā vāsa-gṛhaṃ yantra-baddha-tala-avapātaṃ kārayet . āpat-pratīkāra-arthaṃ āpadi vā .. kā01.20.02 ..
अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ॥ ०१.२०.०३ ॥
atoanyathā vā vikalpayet . saha-adhyāyi-bhayāt .. 01.20.03 ..
मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ॥ ०१.२०.०४ ॥
mānuṣeṇāgninā trirapasavyaṃ parigataṃ antaḥpuraṃ agniranyo na dahati . na cātrānyoagnirjvalati . vaidyutena bhasmanā mṛt-samyuktena karaka-vāriṇāavaliptaṃ ca .. 01.20.04 ..
जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥ ०१.२०.०५ ॥
jīvantī-śvetā-muṣkaka-puṣpa-vandākābhirakṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti .. 01.20.05 ..
मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ॥ ०१.२०.०६ ॥
mayūra-nakula-pṛṣata-utsargaḥ sarpānbhakṣayati .. 01.20.06 ..
शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ॥ ०१.२०.०७ ॥
śukaḥ sārikā bhṛṅga-rājo vā sarpa-viṣa-śaṅkāyāṃ krośati .. 01.20.07 ..
क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ॥ ०१.२०.०८ ॥
krauñco viṣa-abhyāśe mādyati . glāyati jīvaṃ-jīvakaḥ . mriyate matta-kokilaḥ . cakorasyākṣiṇī virajyete .. 01.20.08 ..
इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ॥ ०१.२०.०९ ॥
ityevaṃ agni-viṣa-sarpebhyaḥ pratikurvīta .. 01.20.09 ..
पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ॥ ०१.२०.१० ॥
pṛṣṭhataḥ kakṣyā-vibhāge strī-niveśo garbha-vyādhi-saṃsthā vṛkṣa-udaka-sthānaṃ ca .. 01.20.10 ..
बहिः कन्या-कुमार-पुरं ॥ ०१.२०.११ ॥
bahiḥ kanyā-kumāra-puraṃ .. 01.20.11 ..
पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ॥ ०१.२०.१२ ॥
purastādalaṅkāra-bhūmirmantra-bhūmirupasthānaṃ kumāra-adhyakṣa-sthānaṃ ca .. 01.20.12 ..
कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ॥ ०१.२०.१३ ॥
kakṣya-antareṣvantarvaṃśika-sainyaṃ tiṣṭhet .. 01.20.13 ..
अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ॥ ०१.२०.१४ ॥
antar-gṛha-gataḥ sthavira-strī-pariśuddhāṃ devīṃ paśyet .. 01.20.14 ..
देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ॥ ०१.२०.१५ ॥
devī-gṛhe līno hi bhrātā bhadrasenaṃ jaghāna . mātuḥ śayyā-antargataśca putraḥ kārūṣaṃ .. 01.20.15 ..
लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥ ०१.२०.१६ ॥
lājānmadhunāiti viṣeṇa paryasya devī kāśi-rājam . viṣa-digdhena nūpreṇa vairantyam . mekhalā-maṇinā sauvīram . jālūthaṃ ādarśena . veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna .. 01.20.16 ..
तस्मादेतान्यास्पदानि परिहरेत् ॥ ०१.२०.१७ ॥
tasmādetānyāspadāni pariharet .. 01.20.17 ..
मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ॥ ०१.२०.१८ ॥
muṇḍa-jaṭila-kuhaka-pratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet .. 01.20.18 ..
न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ॥ ०१.२०.१९ ॥
na caenāḥ kulyāḥ paśyeyuḥ . anyatra garbha-vyādhi-saṃsthābhyaḥ .. 01.20.19 ..
रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ॥ ०१.२०.२० ॥
rūpa-ājīvāḥ snāna-pragharṣa-śuddha-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ .. 01.20.20 ..
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ॥ ०१.२०.२१ ॥
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā-pitṛ-vyañjanāḥ sthavira-varṣadhara-abhyāgārikāścāvarodhānāṃ śauca-āśaucaṃ vidyuḥ . sthāpayeyuśca svāmi-hite . .. 01.20.21 ..
स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ॥ ०१.२०.२२अ ब ॥
sva-bhūmau ca vasetsarvaḥ para-bhūmau na saṃcaret .. 01.20.22a ba ..
न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ॥ ०१.२०.२२च्द् ॥
na ca bāhyena saṃsargaṃ kaścidābhyantaro vrajet .. 01.20.22cd ..
सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ॥ ०१.२०.२३अ ब ॥
sarvaṃ cāvekṣitaṃ dravyaṃ nibaddha-āgama-nirgamaṃ .. 01.20.23a ba ..
निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ॥ ०१.२०.२३च्द् ॥
nirgacchedabhigacchedvā mudrā-saṃkrānta-bhūmikaṃ .. 01.20.23cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In