Artha Shastra

Pratham Adhikarana - Adhyaya 20

Duty towards the harem

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।।
vāstuka-praśaste deśe saprākāra-parikhā-dvāraṃ aneka-kakṣyā-parigataṃ antaḥpuraṃ kārayet || 01.20.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।।
kośagṛha-vidhānena madhye vāsa-gṛham | gūḍha-bhitti-saṃcāraṃ mohana-gṛhaṃ tan-madhye vā vāsa-gṛham | bhūmi-gṛhaṃ vāāsanna-caitya-kāṣṭha-devatā-apidhāna-dvāraṃ aneka-suruṅgā-saṃcāraṃ tasyaupari prāsādaṃ gūḍha-bhitti-sopānaṃ suṣira-stambha-praveśa-apasāraṃ vā vāsa-gṛhaṃ yantra-baddha-tala-avapātaṃ kārayet | āpat-pratīkāra-arthaṃ āpadi vā || kā01.20.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।।
atoanyathā vā vikalpayet | saha-adhyāyi-bhayāt || 01.20.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।।
mānuṣeṇāgninā trirapasavyaṃ parigataṃ antaḥpuraṃ agniranyo na dahati | na cātrānyoagnirjvalati | vaidyutena bhasmanā mṛt-samyuktena karaka-vāriṇāavaliptaṃ ca || 01.20.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ।। ०१.२०.०५ ।।
jīvantī-śvetā-muṣkaka-puṣpa-vandākābhirakṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti || 01.20.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ।। ०१.२०.०६ ।।
mayūra-nakula-pṛṣata-utsargaḥ sarpānbhakṣayati || 01.20.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ।। ०१.२०.०७ ।।
śukaḥ sārikā bhṛṅga-rājo vā sarpa-viṣa-śaṅkāyāṃ krośati || 01.20.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ।। ०१.२०.०८ ।।
krauñco viṣa-abhyāśe mādyati | glāyati jīvaṃ-jīvakaḥ | mriyate matta-kokilaḥ | cakorasyākṣiṇī virajyete || 01.20.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ।। ०१.२०.०९ ।।
ityevaṃ agni-viṣa-sarpebhyaḥ pratikurvīta || 01.20.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ।। ०१.२०.१० ।।
pṛṣṭhataḥ kakṣyā-vibhāge strī-niveśo garbha-vyādhi-saṃsthā vṛkṣa-udaka-sthānaṃ ca || 01.20.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

बहिः कन्या-कुमार-पुरं ।। ०१.२०.११ ।।
bahiḥ kanyā-kumāra-puraṃ || 01.20.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ।। ०१.२०.१२ ।।
purastādalaṅkāra-bhūmirmantra-bhūmirupasthānaṃ kumāra-adhyakṣa-sthānaṃ ca || 01.20.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ।। ०१.२०.१३ ।।
kakṣya-antareṣvantarvaṃśika-sainyaṃ tiṣṭhet || 01.20.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ।। ०१.२०.१४ ।।
antar-gṛha-gataḥ sthavira-strī-pariśuddhāṃ devīṃ paśyet || 01.20.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ।। ०१.२०.१५ ।।
devī-gṛhe līno hi bhrātā bhadrasenaṃ jaghāna | mātuḥ śayyā-antargataśca putraḥ kārūṣaṃ || 01.20.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ।। ०१.२०.१६ ।।
lājānmadhunāiti viṣeṇa paryasya devī kāśi-rājam | viṣa-digdhena nūpreṇa vairantyam | mekhalā-maṇinā sauvīram | jālūthaṃ ādarśena | veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna || 01.20.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

तस्मादेतान्यास्पदानि परिहरेत् ।। ०१.२०.१७ ।।
tasmādetānyāspadāni pariharet || 01.20.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ।। ०१.२०.१८ ।।
muṇḍa-jaṭila-kuhaka-pratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet || 01.20.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ।। ०१.२०.१९ ।।
na caenāḥ kulyāḥ paśyeyuḥ | anyatra garbha-vyādhi-saṃsthābhyaḥ || 01.20.19 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ।। ०१.२०.२० ।।
rūpa-ājīvāḥ snāna-pragharṣa-śuddha-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ || 01.20.20 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ।। ०१.२०.२१ ।।
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā-pitṛ-vyañjanāḥ sthavira-varṣadhara-abhyāgārikāścāvarodhānāṃ śauca-āśaucaṃ vidyuḥ | sthāpayeyuśca svāmi-hite | || 01.20.21 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ।। ०१.२०.२२अ ब ।।
sva-bhūmau ca vasetsarvaḥ para-bhūmau na saṃcaret || 01.20.22a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ।। ०१.२०.२२च्द् ।।
na ca bāhyena saṃsargaṃ kaścidābhyantaro vrajet || 01.20.22cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ।। ०१.२०.२३अ ब ।।
sarvaṃ cāvekṣitaṃ dravyaṃ nibaddha-āgama-nirgamaṃ || 01.20.23a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ।। ०१.२०.२३च्द् ।।
nirgacchedabhigacchedvā mudrā-saṃkrānta-bhūmikaṃ || 01.20.23cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In