Artha Shastra

Pratham Adhikarana - Adhyaya 21

Personla Safety

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ।। ०१.२१.०१ ।।
śayanādutthitaḥ strī-gaṇairdhanvibhiḥ parigṛhyate | dvitīyasyāṃ kakṣyāyāṃ kañcuka-uṣṇīṣibhirvarṣa-dhara-abhyāgārikaiḥ | tṛtīyasyāṃ kubja-vāmana-kirātaiḥ | caturthyāṃ mantribhiḥ sambandhibhirdauvārikaiśca prāsa-pāṇibhiḥ || 01.21.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ।। ०१.२१.०२ ।।
pitṛ-paitāmahaṃ sambandha-anubaddhaṃ śikṣitaṃ anuraktaṃ kṛta-karmāṇaṃ ca janaṃ āsannaṃ kurvīta | nānyato-deśīyaṃ akṛta-artha-mānaṃ sva-deśīyaṃ vāapyapakṛtyaupagṛhītaṃ || 01.21.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ।। ०१.२१.०३ ।।
antar-vaṃśika-sainyaṃ rājānaṃ antaḥpuraṃ ca rakṣet || 01.21.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ।। ०१.२१.०४ ।।
gupte deśe māhānasikaḥ sarvaṃ āsvāda-bāhulyena karma kārayet || 01.21.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ।। ०१.२१.०५ ।।
tadrajā tathaiva pratibhuñjīta pūrvaṃ agnaye vayobhyaśca baliṃ kṛtvā || 01.21.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ।। ०१.२१.०६ ।।
agnerjvālā-dhūma-nīlatā śabda-sphoṭanaṃ ca viṣa-yuktasya | vayasāṃ vipattiśca || 01.21.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ ।।
annasya ūṣmā mayūra-grīva-ābhaḥ śaityaṃ āśu kliṣṭasyaiva vaivarṇyaṃ saudakatvaṃ aklinnatvaṃ ca || 01.21.07a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब ।।
vyañjanānāṃ āśu śuṣkatvaṃ ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvo gandha-sparśa-rasa-vadhaśca || 01.21.07ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क ।।
draveṣu hīna-atiriktac-chāyā-darśanaṃ phena-paṭala-sīmanta-ūrdhva-rājī-darśanaṃ ca || 01.21.07ka ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड ।।
rasasya madhye nīlā rājī | payasastāmrā | madya-toyayoḥ kālī | dadhnaḥ śyāmā | madhunaḥ śvetā | dravyāṇāṃ ārdrāṇāṃ āśu pramlānatvaṃ utpakva-bhāvaḥ kvātha-nīla-śyāvatā ca || 01.21.07ḍa ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए ।।
śuṣkāṇāṃ āśu śātanaṃ vaivarṇyaṃ ca | || 01.21.07e ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् ।।
kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam | tad-abhyāśe kṣudra-sattva-vadhaśca | || 01.21.07pha़् ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् ।।
āstaraṇa-pravaraṇānāṃ dhyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca | || 01.21.07g ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् ।।
loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabhāva-varṇa-sparśavadhaśca iti viṣayuktasya liṅgāni || 01.21.07h ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ।। ०१.२१.०८ ।।
viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākya-viprekṣaṇaṃ āvegaḥ karmaṇi sva-bhūmau cānavasthānaṃ iti || 01.21.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ।। ०१.२१.०९ ।।
tasmādasya jāṅgulīvido bhiṣajaśca'sannāḥ syuḥ || 01.21.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।। ०१.२१.१० ।।
bhiṣag-bhaiṣajya-agārādāsvāda-viśuddhaṃ auṣadhaṃ gṛhītvā pācaka-peṣakābhyāṃ ātmanā ca pratisvādya rājñe prayacchet || 01.21.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

पानं पानीयं चाउषधेन व्याख्यातं ।। ०१.२१.११ ।।
pānaṃ pānīyaṃ cāuṣadhena vyākhyātaṃ || 01.21.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ।। ०१.२१.१२ ।।
kalpaka-prasādhakāḥ snāna-śuddha-vastra-hastāḥ samudraṃ upakaraṇaṃ antarvaṃśika-hastādādāya paricareyuḥ || 01.21.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ।। ०१.२१.१३ ।।
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddha-śaucāḥ kuryuḥ | tābhiradhiṣṭhitā vā śilpinaḥ || 01.21.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ।। ०१.२१.१४ ।।
ātma-cakṣuṣi niveśya vastra-mālyaṃ dadyuḥ | snāna-anulepana-pragharṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣo-bāhuṣu ca || 01.21.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

एतेन परस्मादागतकं व्याख्यातं ।। ०१.२१.१५ ।।
etena parasmādāgatakaṃ vyākhyātaṃ || 01.21.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ।। ०१.२१.१६ ।।
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjaṃ narmayeyuḥ || 01.21.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ।। ०१.२१.१७ ।।
ātodyāni caeṣāṃ antastiṣṭheyuḥ | aśva-ratha-dvipa-alaṃkārāśca || 01.21.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ।। ०१.२१.१८ ।।
āpta-puruṣa-adhiṣṭhitaṃ yāna-vāhanaṃ ārohet | nāvaṃ ca'pta-nāvika-adhiṣṭhitaṃ || 01.21.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ।। ०१.२१.१९ ।।
anya-nau-pratibaddhāṃ vāta-vega-vaśāṃ ca naupeyāt || 01.21.19 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   26

उदक-अन्ते सैन्यं आसीत ।। ०१.२१.२० ।।
udaka-ante sainyaṃ āsīta || 01.21.20 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   27

मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ।। ०१.२१.२१ ।।
matsya-grāha-viśuddhaṃ udakaṃ avagāheta || 01.21.21 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   28

व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ।। ०१.२१.२२ ।।
vyāla-grāha-viśuddhaṃ udyānaṃ gacchet || 01.21.22 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   29

लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ।। ०१.२१.२३ ।।
lubdhaka-śva-gaṇibhirapāsta-stena-vyāla-para-ābādha-bhayaṃ cala-lakṣya-paricaya-arthaṃ mṛga-araṇyaṃ gacchet || 01.21.23 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   30

आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ।। ०१.२१.२४ ।।
āpta-śastra-grāha-adhiṣṭhitaḥ siddha-tāpasaṃ paśyet | mantri-pariṣadā saha sāmanta-dūtaṃ || 01.21.24 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   31

सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ।। ०१.२१.२५ ।।
samnaddhoaśvaṃ hastinaṃ vāārūḍhaḥ samnaddhaṃ anīkaṃ paśyet || 01.21.25 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   32

निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ।। ०१.२१.२६ ।।
niryāṇeabhiyāne ca rāja-mārgaṃ ubhayataḥ kṛta-ārakṣaṃ śastribhirdaṇḍibhiścāpāsta-śastra-hasta-pravrajita-vyaṅgaṃ gacchet || 01.21.26 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   33

न पुरुष-सम्बाधं अवगाहेत ।। ०१.२१.२७ ।।
na puruṣa-sambādhaṃ avagāheta || 01.21.27 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   34

यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ।। ०१.२१.२८ ।।
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adhiṣṭhitāni gacchet || 01.21.28 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   35

यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ।। ०१.२१.२९अ ब ।।
yathā ca yoga-puruṣairanyānrājāadhitiṣṭhati || 01.21.29a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   36

तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ।। ०१.२१.३०च्द् ।।
tathāayaṃ anya-ābādhebhyo rakṣedātmānaṃ ātmavān || 01.21.30cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In