| |
|

This overlay will guide you through the buttons:

साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ॥ ०१.३.०१ ॥
साम-ऋक्-यजुः-वेदाः त्रयः त्रयी ॥ ०१।३।०१ ॥
sāma-ṛk-yajuḥ-vedāḥ trayaḥ trayī .. 01.3.01 ..
अथर्व-वेद-इतिहास-वेदौ च वेदाः ॥ ०१.३.०२ ॥
अथर्व-वेद-इतिहास-वेदौ च वेदाः ॥ ०१।३।०२ ॥
atharva-veda-itihāsa-vedau ca vedāḥ .. 01.3.02 ..
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ॥ ०१.३.०३ ॥
शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः-विचितिः ज्योतिषम् इति च अङ्गानि ॥ ०१।३।०३ ॥
śikṣā kalpaḥ vyākaraṇam niruktam chandaḥ-vicitiḥ jyotiṣam iti ca aṅgāni .. 01.3.03 ..
एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ॥ ०१.३.०४ ॥
एष त्रयी-धर्मः चतुर्णाम् वर्णानाम् आश्रमाणाम् च स्व-धर्म-स्थापनात् औपकारिकः ॥ ०१।३।०४ ॥
eṣa trayī-dharmaḥ caturṇām varṇānām āśramāṇām ca sva-dharma-sthāpanāt aupakārikaḥ .. 01.3.04 ..
स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ॥ ०१.३.०५ ॥
स्वधर्मः ब्राह्मणस्य अध्ययनम् अध्यापनम् यजनम् याजनम् दानम् प्रतिग्रहः च ॥ ०१।३।०५ ॥
svadharmaḥ brāhmaṇasya adhyayanam adhyāpanam yajanam yājanam dānam pratigrahaḥ ca .. 01.3.05 ..
क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ॥ ०१.३.०६ ॥
क्षत्रियस्य अध्ययनम् यजनम् दानम् शस्त्र-आजीवः भूत-रक्षणम् च ॥ ०१।३।०६ ॥
kṣatriyasya adhyayanam yajanam dānam śastra-ājīvaḥ bhūta-rakṣaṇam ca .. 01.3.06 ..
वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ॥ ०१.३.०७ ॥
वैश्यस्य अध्ययनम् यजनम् दानम् कृषि-पाशुपाल्ये वणिज्या च ॥ ०१।३।०७ ॥
vaiśyasya adhyayanam yajanam dānam kṛṣi-pāśupālye vaṇijyā ca .. 01.3.07 ..
शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ॥ ०१.३.०८ ॥
शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ॥ ०१।३।०८ ॥
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca .. 01.3.08 ..
गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ॥ ०१.३.०९ ॥
गृहस्थस्य स्वधर्म-आजीवः तुल्यैः असमान-ऋषिभिः वैवाह्यम् ऋतु-गामि-त्वम् देव-पितृ-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनम् च ॥ ०१।३।०९ ॥
gṛhasthasya svadharma-ājīvaḥ tulyaiḥ asamāna-ṛṣibhiḥ vaivāhyam ṛtu-gāmi-tvam deva-pitṛ-atithi-pūjā bhṛtyeṣu tyāgaḥ śeṣa-bhojanam ca .. 01.3.09 ..
ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ॥ ०१.३.१० ॥
ब्रह्म-चारिणः स्वाध्यायः अग्नि-कार्य-अभिषेकौ भैक्ष-व्रति-त्वम् आचार्ये प्राण-अन्तिकी वृत्तिः तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ॥ ०१।३।१० ॥
brahma-cāriṇaḥ svādhyāyaḥ agni-kārya-abhiṣekau bhaikṣa-vrati-tvam ācārye prāṇa-antikī vṛttiḥ tad-abhāve guru-putre sabrahma-cāriṇi vā .. 01.3.10 ..
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ॥ ०१.३.११ ॥
वानप्रस्थस्य ब्रह्मचर्यम् भूमौ शय्या जटा-अजिन-धारणम् अग्नि-होत्र-अभिषेकौ देवता-पितृ-अतिथि-पूजा वन्यः च आहारः ॥ ०१।३।११ ॥
vānaprasthasya brahmacaryam bhūmau śayyā jaṭā-ajina-dhāraṇam agni-hotra-abhiṣekau devatā-pitṛ-atithi-pūjā vanyaḥ ca āhāraḥ .. 01.3.11 ..
परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ॥ ०१.३.१२ ॥
परिव्राजकस्य जित-इन्द्रिय-त्वम् अनारम्भः निष्किंचन-त्वम् सङ्ग-त्यागः भैक्ष-व्रतम् अनेकत्र अरण्ये च वासः बाह्य-आभ्यन्तरम् च शौचम् ॥ ०१।३।१२ ॥
parivrājakasya jita-indriya-tvam anārambhaḥ niṣkiṃcana-tvam saṅga-tyāgaḥ bhaikṣa-vratam anekatra araṇye ca vāsaḥ bāhya-ābhyantaram ca śaucam .. 01.3.12 ..
सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ॥ ०१.३.१३ ॥
सर्वेषाम् अहिंसा सत्यम् शौचम् अनसूयः आनृशंस्यम् क्षमा च ॥ ०१।३।१३ ॥
sarveṣām ahiṃsā satyam śaucam anasūyaḥ ānṛśaṃsyam kṣamā ca .. 01.3.13 ..
स्वधर्मः स्वर्गायऽनन्त्याय च ॥ ०१.३.१४ ॥
स्वधर्मः स्वर्गाय अनन्त्याय च ॥ ०१।३।१४ ॥
svadharmaḥ svargāya anantyāya ca .. 01.3.14 ..
तस्यातिक्रमे लोकः संकरादुच्छिद्येत ॥ ०१.३.१५ ॥
तस्य अतिक्रमे लोकः संकरात् उच्छिद्येत ॥ ०१।३।१५ ॥
tasya atikrame lokaḥ saṃkarāt ucchidyeta .. 01.3.15 ..
तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ॥ ०१.३.१६अ ब ॥
तस्मात् स्वधर्मम् भूतानाम् राजा न व्यभिचारयेत् ॥ ०१।३।१६अ ब ॥
tasmāt svadharmam bhūtānām rājā na vyabhicārayet .. 01.3.16a ba ..
स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ॥ ०१.३.१६च्द् ॥
स्वधर्मम् संदधानः हि प्रेत्य च एह च नन्दति ॥ ०१।३।१६च् ॥
svadharmam saṃdadhānaḥ hi pretya ca eha ca nandati .. 01.3.16c ..
व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ॥ ०१.३.१७अ ब ॥
व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ॥ ०१।३।१७अ ब ॥
vyavasthita-ārya-maryādaḥ kṛta-varṇa-āśrama-sthitiḥ .. 01.3.17a ba ..
त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ॥ ०१.३.१७च्द् ॥
त्रय्या अभिरक्षितः लोकः प्रसीदति न सीदति ॥ ०१।३।१७च् ॥
trayyā abhirakṣitaḥ lokaḥ prasīdati na sīdati .. 01.3.17c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In