Artha Shastra

Pratham Adhikarana - Adhyaya 3

The End of Sciences

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ।। ०१.३.०१ ।।
sāma-ṛg-yajur-vedāstrayastrayī || 01.3.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

अथर्व-वेद-इतिहास-वेदौ च वेदाः ।। ०१.३.०२ ।।
atharva-veda-itihāsa-vedau ca vedāḥ || 01.3.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ।। ०१.३.०३ ।।
śikṣā kalpo vyākaraṇaṃ niruktaṃ chando-vicitirjyotiṣaṃ iti cāṅgāni || 01.3.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ।। ०१.३.०४ ।।
eṣa trayī-dharmaścaturṇāṃ varṇānāṃ āśramāṇāṃ ca sva-dharma-sthāpanādaupakārikaḥ || 01.3.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ।। ०१.३.०५ ।।
svadharmo brāhmaṇasya adhyayanaṃ adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca || 01.3.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ।। ०१.३.०६ ।।
kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastra-ājīvo bhūta-rakṣaṇaṃ ca || 01.3.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ।। ०१.३.०७ ।।
vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣi-pāśupālye vaṇijyā ca || 01.3.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ।। ०१.३.०८ ।।
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca || 01.3.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ।। ०१.३.०९ ।।
gṛhasthasya svadharma-ājīvastulyairasamāna-ṛṣibhirvaivāhyaṃ ṛtu-gāmitvaṃ deva-pitr-atithi-pūjā bhṛtyeṣu tyāgaḥ śeṣa-bhojanaṃ ca || 01.3.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ।। ०१.३.१० ।।
brahma-cāriṇaḥ svādhyāyo agni-kārya-abhiṣekau bhaikṣa-vratitvaṃ ācārye prāṇa-antikī vṛttistad-abhāve guru-putre sabrahma-cāriṇi vā || 01.3.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ।। ०१.३.११ ।।
vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā-ajina-dhāraṇaṃ agni-hotra-abhiṣekau devatā-pitr-atithi-pūjā vanyaśca'hāraḥ || 01.3.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ।। ०१.३.१२ ।।
parivrājakasya jita-indriyatvaṃ anārambho niṣkiṃcanatvaṃ saṅga-tyāgo bhaikṣavrataṃ anekatrāraṇye ca vāso bāhya-ābhyantaraṃ ca śaucaṃ || 01.3.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ।। ०१.३.१३ ।।
sarveṣāṃ ahiṃsā satyaṃ śaucaṃ anasūya ānṛśaṃsyaṃ kṣamā ca || 01.3.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

स्वधर्मः स्वर्गायऽनन्त्याय च ।। ०१.३.१४ ।।
svadharmaḥ svargāya'nantyāya ca || 01.3.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

तस्यातिक्रमे लोकः संकरादुच्छिद्येत ।। ०१.३.१५ ।।
tasyātikrame lokaḥ saṃkarāducchidyeta || 01.3.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।। ०१.३.१६अ ब ।।
tasmātsvadharmaṃ bhūtānāṃ rājā na vyabhicārayet || 01.3.16a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ।। ०१.३.१६च्द् ।।
svadharmaṃ saṃdadhāno hi pretya caiha ca nandati || 01.3.16cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ।। ०१.३.१७अ ब ।।
vyavasthita-ārya-maryādaḥ kṛta-varṇa-āśrama-sthitiḥ || 01.3.17a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ।। ०१.३.१७च्द् ।।
trayyāabhirakṣito lokaḥ prasīdati na sīdati || 01.3.17cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In