| |
|

This overlay will guide you through the buttons:

साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ॥ ०१.३.०१ ॥
sāma-ṛg-yajur-vedāstrayastrayī .. 01.3.01 ..
अथर्व-वेद-इतिहास-वेदौ च वेदाः ॥ ०१.३.०२ ॥
atharva-veda-itihāsa-vedau ca vedāḥ .. 01.3.02 ..
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ॥ ०१.३.०३ ॥
śikṣā kalpo vyākaraṇaṃ niruktaṃ chando-vicitirjyotiṣaṃ iti cāṅgāni .. 01.3.03 ..
एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ॥ ०१.३.०४ ॥
eṣa trayī-dharmaścaturṇāṃ varṇānāṃ āśramāṇāṃ ca sva-dharma-sthāpanādaupakārikaḥ .. 01.3.04 ..
स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ॥ ०१.३.०५ ॥
svadharmo brāhmaṇasya adhyayanaṃ adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca .. 01.3.05 ..
क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ॥ ०१.३.०६ ॥
kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastra-ājīvo bhūta-rakṣaṇaṃ ca .. 01.3.06 ..
वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ॥ ०१.३.०७ ॥
vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣi-pāśupālye vaṇijyā ca .. 01.3.07 ..
शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ॥ ०१.३.०८ ॥
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca .. 01.3.08 ..
गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ॥ ०१.३.०९ ॥
gṛhasthasya svadharma-ājīvastulyairasamāna-ṛṣibhirvaivāhyaṃ ṛtu-gāmitvaṃ deva-pitr-atithi-pūjā bhṛtyeṣu tyāgaḥ śeṣa-bhojanaṃ ca .. 01.3.09 ..
ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ॥ ०१.३.१० ॥
brahma-cāriṇaḥ svādhyāyo agni-kārya-abhiṣekau bhaikṣa-vratitvaṃ ācārye prāṇa-antikī vṛttistad-abhāve guru-putre sabrahma-cāriṇi vā .. 01.3.10 ..
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ॥ ०१.३.११ ॥
vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā-ajina-dhāraṇaṃ agni-hotra-abhiṣekau devatā-pitr-atithi-pūjā vanyaśca'hāraḥ .. 01.3.11 ..
परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ॥ ०१.३.१२ ॥
parivrājakasya jita-indriyatvaṃ anārambho niṣkiṃcanatvaṃ saṅga-tyāgo bhaikṣavrataṃ anekatrāraṇye ca vāso bāhya-ābhyantaraṃ ca śaucaṃ .. 01.3.12 ..
सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ॥ ०१.३.१३ ॥
sarveṣāṃ ahiṃsā satyaṃ śaucaṃ anasūya ānṛśaṃsyaṃ kṣamā ca .. 01.3.13 ..
स्वधर्मः स्वर्गायऽनन्त्याय च ॥ ०१.३.१४ ॥
svadharmaḥ svargāya'nantyāya ca .. 01.3.14 ..
तस्यातिक्रमे लोकः संकरादुच्छिद्येत ॥ ०१.३.१५ ॥
tasyātikrame lokaḥ saṃkarāducchidyeta .. 01.3.15 ..
तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ॥ ०१.३.१६अ ब ॥
tasmātsvadharmaṃ bhūtānāṃ rājā na vyabhicārayet .. 01.3.16a ba ..
स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ॥ ०१.३.१६च्द् ॥
svadharmaṃ saṃdadhāno hi pretya caiha ca nandati .. 01.3.16cd ..
व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ॥ ०१.३.१७अ ब ॥
vyavasthita-ārya-maryādaḥ kṛta-varṇa-āśrama-sthitiḥ .. 01.3.17a ba ..
त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ॥ ०१.३.१७च्द् ॥
trayyāabhirakṣito lokaḥ prasīdati na sīdati .. 01.3.17cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In