| |
|

This overlay will guide you through the buttons:

तस्माद्दण्ड-मूलास्तिस्रो विद्याः ॥ ०१.५.०१ ॥
tasmāddaṇḍa-mūlāstisro vidyāḥ .. 01.5.01 ..
विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ॥ ०१.५.०२ ॥
vinaya-mūlo daṇḍaḥ prāṇabhṛtāṃ yoga-kṣema-āvahaḥ .. 01.5.02 ..
कृतकः स्वाभाविकश्च विनयः ॥ ०१.५.०३ ॥
kṛtakaḥ svābhāvikaśca vinayaḥ .. 01.5.03 ..
क्रिया हि द्रव्यं विनयति नाद्रव्यं ॥ ०१.५.०४ ॥
kriyā hi dravyaṃ vinayati nādravyaṃ .. 01.5.04 ..
शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिं विद्या विनयति नैतरं ॥ ०१.५.०५ ॥
śuśrūṣā śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniviṣṭa-buddhiṃ vidyā vinayati naitaraṃ .. 01.5.05 ..
विद्यानां तु यथास्वं आचार्य-प्रामाण्याद्विनयो नियमश्च ॥ ०१.५.०६ ॥
vidyānāṃ tu yathāsvaṃ ācārya-prāmāṇyādvinayo niyamaśca .. 01.5.06 ..
वृत्त-चौल-कर्मा लिपिं संख्यानं चौपयुञ्जीत ॥ ०१.५.०७ ॥
vṛtta-caula-karmā lipiṃ saṃkhyānaṃ caupayuñjīta .. 01.5.07 ..
वृत्त-उपनयनस्त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्ड-नीतिं वक्तृ-प्रयोक्तृभ्यः ॥ ०१.५.०८ ॥
vṛtta-upanayanastrayīṃ ānvīkṣikīṃ ca śiṣṭebhyo vārttāṃ adhyakṣebhyo daṇḍa-nītiṃ vaktṛ-prayoktṛbhyaḥ .. 01.5.08 ..
ब्रह्मचर्यं च षोडशाद्वर्षात् ॥ ०१.५.०९ ॥
brahmacaryaṃ ca ṣoḍaśādvarṣāt .. 01.5.09 ..
अतो गो-दानं दार-कर्म चास्य ॥ ०१.५.१० ॥
ato go-dānaṃ dāra-karma cāsya .. 01.5.10 ..
नित्यश्च विद्या-वृद्ध-सम्योगो विनय-वृद्ध्य्-अर्थम्, तन्-मूलत्वाद्विनयस्य ॥ ०१.५.११ ॥
nityaśca vidyā-vṛddha-samyogo vinaya-vṛddhy-artham, tan-mūlatvādvinayasya .. 01.5.11 ..
पूर्वं अहर्-भागं हस्त्य्-अश्व-रथ-प्रहरण-विद्यासु विनयं गच्छेत् ॥ ०१.५.१२ ॥
pūrvaṃ ahar-bhāgaṃ hasty-aśva-ratha-praharaṇa-vidyāsu vinayaṃ gacchet .. 01.5.12 ..
पश्चिमं इतिहास-श्रवणे ॥ ०१.५.१३ ॥
paścimaṃ itihāsa-śravaṇe .. 01.5.13 ..
पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चैतिइतिहासः ॥ ०१.५.१४ ॥
purāṇaṃ itivṛttaṃ ākhyāyika-udāharaṇaṃ dharma-śāstraṃ artha-śāstraṃ caitiitihāsaḥ .. 01.5.14 ..
शेषं अहोरात्र-भागं अपूर्व-ग्रहणं गृहीत-परिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्य-श्रवणं च ॥ ०१.५.१५ ॥
śeṣaṃ ahorātra-bhāgaṃ apūrva-grahaṇaṃ gṛhīta-paricayaṃ ca kuryāt, agṛhītānāṃ ābhīkṣṇya-śravaṇaṃ ca .. 01.5.15 ..
श्रुताद्द्हि प्रज्ञाउपजायते प्रज्ञाया योगो योगादात्मवत्ताइति विद्यानां सामर्थ्यं ॥ ०१.५.१६ ॥
śrutādd_hi prajñāupajāyate prajñāyā yogo yogādātmavattāiti vidyānāṃ sāmarthyaṃ .. 01.5.16 ..
विद्या-विनीतो राजा हि प्रजानां विनये रतः ॥ ०१.५.१७अ ब ॥
vidyā-vinīto rājā hi prajānāṃ vinaye rataḥ .. 01.5.17a ba ..
अनन्यां पृथिवीं भुङ्क्ते सर्व-भूत-हिते रतः ॥ ०१.५.१७च्द् ॥
ananyāṃ pṛthivīṃ bhuṅkte sarva-bhūta-hite rataḥ .. 01.5.17cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In