Artha Shastra

Pratham Adhikarana - Adhyaya 6

Restraint of the organs of sense

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
विद्या विनय-हेतुरिन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात्कार्यः ।। ०१.६.०१ ।।
vidyā vinaya-heturindriya-jayaḥ kāma-krodha-lobha-māna-mada-harṣa-tyāgātkāryaḥ || 01.6.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः। शास्त्र-अनुष्ठानं वा ।। ०१.६.०२ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥ| śāstra-anuṣṭhānaṃ vā || 01.6.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

कृत्स्नं हि शास्त्रं इदं इन्द्रिय-जयः ।। ०१.६.०३ ।।
kṛtsnaṃ hi śāstraṃ idaṃ indriya-jayaḥ || 01.6.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

तद्विरुद्ध-वृत्तिरवश्य-इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ।। ०१.६.०४ ।।
tadviruddha-vṛttiravaśya-indriyaścāturanto api rājā sadyo vinaśyati || 01.6.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मण-कन्यां अभिमन्यमानः सबन्धु-राष्ट्रो विननाश। करालश्च वैदेहः ।। ०१.६.०५ ।।
yathā dāṇḍakyo nāma bhojaḥ kāmādbrāhmaṇa-kanyāṃ abhimanyamānaḥ sabandhu-rāṣṭro vinanāśa| karālaśca vaidehaḥ || 01.6.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः। ताल-जङ्घश्च भृगुषु ।। ०१.६.०६ ।।
kopājjanamejayo brāhmaṇeṣu vikrāntaḥ| tāla-jaṅghaśca bhṛguṣu || 01.6.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

लोभादैलश्चातुर्वर्ण्यं अत्याहारयमाणः। सौवीरश्चाजबिन्दुः ।। ०१.६.०७ ।।
lobhādailaścāturvarṇyaṃ atyāhārayamāṇaḥ| sauvīraścājabinduḥ || 01.6.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

मानाद्रावणः पर-दारानप्रयच्छन्। दुर्योधनो राज्यादंशं च ।। ०१.६.०८ ।।
mānādrāvaṇaḥ para-dārānaprayacchan| duryodhano rājyādaṃśaṃ ca || 01.6.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

मदाद्दम्भोद्भवो भूत-अवमानी। हैहयश्चार्जुनः ।। ०१.६.०९ ।।
madāddambhodbhavo bhūta-avamānī| haihayaścārjunaḥ || 01.6.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

हर्षाद्वातापिरगस्त्यं अत्यासादयन्। वृष्णि-संघश्च द्वैपायनं इति ।। ०१.६.१० ।।
harṣādvātāpiragastyaṃ atyāsādayan| vṛṣṇi-saṃghaśca dvaipāyanaṃ iti || 01.6.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

एते चान्ये च बहवः शत्रु-षड्-वर्गं आश्रिताः ।। ०१.६.११अ ब ।।
ete cānye ca bahavaḥ śatru-ṣaḍ-vargaṃ āśritāḥ || 01.6.11a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

सबन्धु-राष्ट्रा राजानो विनेशुरजित-इन्द्रियाः ।। ०१.६.११च्द् ।।
sabandhu-rāṣṭrā rājāno vineśurajita-indriyāḥ || 01.6.11cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

शत्रु-षड्-वर्गं उत्सृज्य जामदग्न्यो जित-इन्द्रियः ।। ०१.६.१२अ ब ।।
śatru-ṣaḍ-vargaṃ utsṛjya jāmadagnyo jita-indriyaḥ || 01.6.12a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

अम्बरीषश्च नाभागो बुभुजाते चिरं महीं ।। ०१.६.१२च्द् ।।
ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīṃ || 01.6.12cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In