| |
|

This overlay will guide you through the buttons:

तस्मादरि-षड्-वर्ग-त्यागेनैन्द्रिय-जयं कुर्वीत। वृद्ध-सम्योगेन प्रज्ञाम्। चारेण चक्षुः। उत्थानेन योग-क्षेम-साधनम्। कार्य-अनुशासनेन स्वधर्म-स्थापनम्। विनयं विद्या-उपदेशेन। लोक-प्रियत्वं अर्थ-सम्योगेन वृत्तिं ॥ ०१.७.०१ ॥
तस्मात् अरि-षष्-वर्ग-त्यागेन ऐन्द्रिय-जयम् कुर्वीत। वृद्ध-सम्योगेन प्रज्ञाम्। चारेण चक्षुः। । कार्य-अनुशासनेन स्वधर्म-स्थापनम्। विनयम् विद्या-उपदेशेन। लोक-प्रिय-त्वम् अर्थ-सम्योगेन वृत्तिम् ॥ ०१।७।०१ ॥
tasmāt ari-ṣaṣ-varga-tyāgena aindriya-jayam kurvīta. vṛddha-samyogena prajñām. cāreṇa cakṣuḥ. . kārya-anuśāsanena svadharma-sthāpanam. vinayam vidyā-upadeśena. loka-priya-tvam artha-samyogena vṛttim .. 01.7.01 ..
एवं वश्य-इन्द्रियः पर-स्त्री-द्रव्य-हिंसाश्च वर्जयेत्। स्वप्नं लौल्यं अनृतं उद्धत-वेषत्वं अनर्थ्य-सम्योगं अधर्म-सम्युक्तं अनर्थ-सम्युक्तं च व्यवहारं ॥ ०१.७.०२ ॥
एवम् वश्य-इन्द्रियः पर-स्त्री-द्रव्य-हिंसाः च वर्जयेत्। स्वप्नम् लौल्यम् अनृतम् उद्धत-वेष-त्वम् अनर्थ्य-सम्योगम् अधर्म-सम्युक्तम् अनर्थ-सम्युक्तम् च व्यवहारम् ॥ ०१।७।०२ ॥
evam vaśya-indriyaḥ para-strī-dravya-hiṃsāḥ ca varjayet. svapnam laulyam anṛtam uddhata-veṣa-tvam anarthya-samyogam adharma-samyuktam anartha-samyuktam ca vyavahāram .. 01.7.02 ..
धर्म-अर्थ-अविरोधेन कामं सेवेत। न निह्सुखः स्यात् ॥ ०१.७.०३ ॥
धर्म-अर्थ-अविरोधेन कामम् सेवेत। न निह्सुखः स्यात् ॥ ०१।७।०३ ॥
dharma-artha-avirodhena kāmam seveta. na nihsukhaḥ syāt .. 01.7.03 ..
समं वा त्रिवर्गं अन्योन्य-अनुबद्धं ॥ ०१.७.०४ ॥
समम् वा त्रिवर्गम् अन्योन्य-अनुबद्धम् ॥ ०१।७।०४ ॥
samam vā trivargam anyonya-anubaddham .. 01.7.04 ..
एको ह्यत्यासेवितो धर्म-अर्थ-कामानां आत्मानं इतरौ च पीडयति ॥ ०१.७.०५ ॥
एकः हि अत्यासेवितः धर्म-अर्थ-कामानाम् आत्मानम् इतरौ च पीडयति ॥ ०१।७।०५ ॥
ekaḥ hi atyāsevitaḥ dharma-artha-kāmānām ātmānam itarau ca pīḍayati .. 01.7.05 ..
अर्थएव प्रधानैति कौटिल्यः ॥ ०१.७.०६ ॥
अर्थः एव प्रधाना एति कौटिल्यः ॥ ०१।७।०६ ॥
arthaḥ eva pradhānā eti kauṭilyaḥ .. 01.7.06 ..
अर्थ-मूलौ हि धर्म-कामाविति ॥ ०१.७.०७ ॥
अर्थ-मूलौ हि धर्म-कामौ इति ॥ ०१।७।०७ ॥
artha-mūlau hi dharma-kāmau iti .. 01.7.07 ..
मर्यादां स्थापयेदाचार्यानमात्यान्वा। यएनं अपाय स्थानेभ्यो वारयेयुः। छाया-नालिका-प्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः ॥ ०१.७.०८ ॥
मर्यादाम् स्थापयेत् आचार्यान् अमात्यान् वा। यः एनम् अपाय स्थानेभ्यः वारयेयुः। छाया-नालिका-प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥ ०१।७।०८ ॥
maryādām sthāpayet ācāryān amātyān vā. yaḥ enam apāya sthānebhyaḥ vārayeyuḥ. chāyā-nālikā-pratodena vā rahasi pramādyantam abhitudeyuḥ .. 01.7.08 ..
सहाय-साध्यं राजत्वं चक्रं एकं न वर्तते ॥ ०१.७.०९अ ब ॥
सहाय-साध्यम् राज-त्वम् चक्रम् एकम् न वर्तते ॥ ०१।७।०९अ ब ॥
sahāya-sādhyam rāja-tvam cakram ekam na vartate .. 01.7.09a ba ..
कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतं ॥ ०१.७.०९च्द् ॥
कुर्वीत सचिवान् तस्मात् तेषाम् च शृणुयात् मतम् ॥ ०१।७।०९च् ॥
kurvīta sacivān tasmāt teṣām ca śṛṇuyāt matam .. 01.7.09c ..
सह-अध्यायिनो अमात्यान्कुर्वीत। दृष्ट-शौच-सामर्थ्यत्वात्" इति भारद्वाजः ॥ ०१.८.०१ ॥
सह अध्यायिनः अमात्यान् कुर्वीत। दृष्ट-शौच-सामर्थ्य-त्वात्" इति भारद्वाजः ॥ ०१।८।०१ ॥
saha adhyāyinaḥ amātyān kurvīta. dṛṣṭa-śauca-sāmarthya-tvāt" iti bhāradvājaḥ .. 01.8.01 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In