तस्मादरि-षड्-वर्ग-त्यागेनैन्द्रिय-जयं कुर्वीत। वृद्ध-सम्योगेन प्रज्ञाम्। चारेण चक्षुः। उत्थानेन योग-क्षेम-साधनम्। कार्य-अनुशासनेन स्वधर्म-स्थापनम्। विनयं विद्या-उपदेशेन। लोक-प्रियत्वं अर्थ-सम्योगेन वृत्तिं ।। ०१.७.०१ ।।
tasmādari-ṣaḍ-varga-tyāgenaindriya-jayaṃ kurvīta| vṛddha-samyogena prajñām| cāreṇa cakṣuḥ| utthānena yoga-kṣema-sādhanam| kārya-anuśāsanena svadharma-sthāpanam| vinayaṃ vidyā-upadeśena| loka-priyatvaṃ artha-samyogena vṛttiṃ || 01.7.01 ||
एवं वश्य-इन्द्रियः पर-स्त्री-द्रव्य-हिंसाश्च वर्जयेत्। स्वप्नं लौल्यं अनृतं उद्धत-वेषत्वं अनर्थ्य-सम्योगं अधर्म-सम्युक्तं अनर्थ-सम्युक्तं च व्यवहारं ।। ०१.७.०२ ।।
evaṃ vaśya-indriyaḥ para-strī-dravya-hiṃsāśca varjayet| svapnaṃ laulyaṃ anṛtaṃ uddhata-veṣatvaṃ anarthya-samyogaṃ adharma-samyuktaṃ anartha-samyuktaṃ ca vyavahāraṃ || 01.7.02 ||
धर्म-अर्थ-अविरोधेन कामं सेवेत। न निह्सुखः स्यात् ।। ०१.७.०३ ।।
dharma-artha-avirodhena kāmaṃ seveta| na nihsukhaḥ syāt || 01.7.03 ||
समं वा त्रिवर्गं अन्योन्य-अनुबद्धं ।। ०१.७.०४ ।।
samaṃ vā trivargaṃ anyonya-anubaddhaṃ || 01.7.04 ||
एको ह्यत्यासेवितो धर्म-अर्थ-कामानां आत्मानं इतरौ च पीडयति ।। ०१.७.०५ ।।
eko hyatyāsevito dharma-artha-kāmānāṃ ātmānaṃ itarau ca pīḍayati || 01.7.05 ||
अर्थएव प्रधानैति कौटिल्यः ।। ०१.७.०६ ।।
arthaeva pradhānaiti kauṭilyaḥ || 01.7.06 ||
अर्थ-मूलौ हि धर्म-कामाविति ।। ०१.७.०७ ।।
artha-mūlau hi dharma-kāmāviti || 01.7.07 ||
मर्यादां स्थापयेदाचार्यानमात्यान्वा। यएनं अपाय स्थानेभ्यो वारयेयुः। छाया-नालिका-प्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः ।। ०१.७.०८ ।।
maryādāṃ sthāpayedācāryānamātyānvā| yaenaṃ apāya sthānebhyo vārayeyuḥ| chāyā-nālikā-pratodena vā rahasi pramādyantaṃ abhitudeyuḥ || 01.7.08 ||
सहाय-साध्यं राजत्वं चक्रं एकं न वर्तते ।। ०१.७.०९अ ब ।।
sahāya-sādhyaṃ rājatvaṃ cakraṃ ekaṃ na vartate || 01.7.09a ba ||
कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतं ।। ०१.७.०९च्द् ।।
kurvīta sacivāṃstasmātteṣāṃ ca śṛṇuyānmataṃ || 01.7.09cd ||
सह-अध्यायिनो अमात्यान्कुर्वीत। दृष्ट-शौच-सामर्थ्यत्वात्" इति भारद्वाजः ।। ०१.८.०१ ।।
saha-adhyāyino amātyānkurvīta| dṛṣṭa-śauca-sāmarthyatvāt" iti bhāradvājaḥ || 01.8.01 ||
ॐ श्री परमात्मने नमः