| |
|

This overlay will guide you through the buttons:

ते ह्यस्य विश्वास्या भवन्ति इति ॥ ०१.८.०२ ॥
ते हि अस्य विश्वास्याः भवन्ति इति ॥ ०१।८।०२ ॥
te hi asya viśvāsyāḥ bhavanti iti .. 01.8.02 ..
नैति विशाल-अक्षः ॥ ०१.८.०३ ॥
न एति विशाल-अक्षः ॥ ०१।८।०३ ॥
na eti viśāla-akṣaḥ .. 01.8.03 ..
सह-क्रीडितत्वात्परिभवन्त्येनं ॥ ०१.८.०४ ॥ ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ॥ ०१.८.०५ ॥ ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ॥ ०१.८.०६ ॥
सह क्रीडित-त्वात् परिभवन्ति एनम् ॥ ०१।८।०४ ॥ ये हि अस्य गुह्य-सधर्माणः तान् अमात्यान् कुर्वीत। समान-शील-व्यसन-त्वात् ॥ ०१।८।०५ ॥ ते हि अस्य मर्म-ज्ञ-भयात् न अपराध्यन्ति इति ॥ ०१।८।०६ ॥
saha krīḍita-tvāt paribhavanti enam .. 01.8.04 .. ye hi asya guhya-sadharmāṇaḥ tān amātyān kurvīta. samāna-śīla-vyasana-tvāt .. 01.8.05 .. te hi asya marma-jña-bhayāt na aparādhyanti iti .. 01.8.06 ..
साधारणएष दोषः इति पाराशराः ॥ ०१.८.०७ ॥
साधारणएष एष दोषः इति पाराशराः ॥ ०१।८।०७ ॥
sādhāraṇaeṣa eṣa doṣaḥ iti pārāśarāḥ .. 01.8.07 ..
तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ॥ ०१.८.०८ ॥ यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ॥ ०१.८.०९अ ब ॥ अवशः कर्मणा तेन वश्यो भवति तावतां ॥ ०१.८.०९च्द् ॥ यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात् इति ॥ ०१.८.१० ॥
तेषाम् अपि मर्म-ज्ञ-भयात्कृत-अकृतानि अनुवर्तेत ॥ ०१।८।०८ ॥ यावद्भ्यः गुह्यम् आचष्टे जनेभ्यः पुरुष-अधिपः ॥ ०१।८।०९अ ब ॥ अवशः कर्मणा तेन वश्यः भवति तावताम् ॥ ०१।८।०९च् ॥ यः एनम् आपत्सु प्राण-आबाध-युक्तासु अनुगृह्णीयुः तान् अमात्यान् कुर्वीत। दृष्ट-अनुराग-त्वात् इति ॥ ०१।८।१० ॥
teṣām api marma-jña-bhayātkṛta-akṛtāni anuvarteta .. 01.8.08 .. yāvadbhyaḥ guhyam ācaṣṭe janebhyaḥ puruṣa-adhipaḥ .. 01.8.09a ba .. avaśaḥ karmaṇā tena vaśyaḥ bhavati tāvatām .. 01.8.09c .. yaḥ enam āpatsu prāṇa-ābādha-yuktāsu anugṛhṇīyuḥ tān amātyān kurvīta. dṛṣṭa-anurāga-tvāt iti .. 01.8.10 ..
नैति पिशुनः ॥ ०१.८.११ ॥
न एति पिशुनः ॥ ०१।८।११ ॥
na eti piśunaḥ .. 01.8.11 ..
भक्तिरेषा न बुद्धि-गुणः ॥ ०१.८.१२ ॥ संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात् इति ॥ ०१.८.१३ ॥
भक्तिः एषा न बुद्धि-गुणः ॥ ०१।८।१२ ॥ संख्यात-अर्थेषु कर्मसु नियुक्ताः ये यथा आदिष्टम् अर्थम् स विशेषम् वा कुर्युः तान् अमात्यान् कुर्वीत। दृष्ट-गुण-त्वात् इति ॥ ०१।८।१३ ॥
bhaktiḥ eṣā na buddhi-guṇaḥ .. 01.8.12 .. saṃkhyāta-artheṣu karmasu niyuktāḥ ye yathā ādiṣṭam artham sa viśeṣam vā kuryuḥ tān amātyān kurvīta. dṛṣṭa-guṇa-tvāt iti .. 01.8.13 ..
नैति कौणपदन्तः ॥ ०१.८.१४ ॥
न एति कौणपदन्तः ॥ ०१।८।१४ ॥
na eti kauṇapadantaḥ .. 01.8.14 ..
अन्यैरमात्य-गुणैरयुक्ता ह्येते ॥ ०१.८.१५ ॥ पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ॥ ०१.८.१६ ॥ ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ॥ ०१.८.१७ ॥ अमानुषेष्वपि चएतद्दृश्यते ॥ ०१.८.१८ ॥ गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ॥ ०१.८.१९ ॥
अन्यैः अमात्य-गुणैः अयुक्ताः हि एते ॥ ०१।८।१५ ॥ पितृ-पैतामहान् अमात्यान् कुर्वीत। दृष्ट-अवदान-त्वात् ॥ ०१।८।१६ ॥ ते हि एनम् अपचरन्तम् अपि न त्यजन्ति। स गन्ध-त्वात् ॥ ०१।८।१७ ॥ अमानुषेषु अपि च एतत् दृश्यते ॥ ०१।८।१८ ॥ गावः हि अ सगन्धम् गो-गणम् अतिक्रम्य स गन्धेषु एव अवतिष्ठन्ते इति ॥ ०१।८।१९ ॥
anyaiḥ amātya-guṇaiḥ ayuktāḥ hi ete .. 01.8.15 .. pitṛ-paitāmahān amātyān kurvīta. dṛṣṭa-avadāna-tvāt .. 01.8.16 .. te hi enam apacarantam api na tyajanti. sa gandha-tvāt .. 01.8.17 .. amānuṣeṣu api ca etat dṛśyate .. 01.8.18 .. gāvaḥ hi a sagandham go-gaṇam atikramya sa gandheṣu eva avatiṣṭhante iti .. 01.8.19 ..
नैति वातव्याधिः ॥ ०१.८.२० ॥
न एति वात-व्याधिः ॥ ०१।८।२० ॥
na eti vāta-vyādhiḥ .. 01.8.20 ..
ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ॥ ०१.८.२१ ॥ तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ॥ ०१.८.२२ ॥ नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति इति ॥ ०१.८.२३ ॥
ते हि अस्य सर्वम् अवगृह्य स्वामि-वत् प्रचरन्ति ॥ ०१।८।२१ ॥ तस्मात् नीति-विदः नवान् अमात्यान् कुर्वीत ॥ ०१।८।२२ ॥ नवाः तु यम-स्थाने दण्ड-धरम् मन्यमानाः न अपराध्यन्ति इति ॥ ०१।८।२३ ॥
te hi asya sarvam avagṛhya svāmi-vat pracaranti .. 01.8.21 .. tasmāt nīti-vidaḥ navān amātyān kurvīta .. 01.8.22 .. navāḥ tu yama-sthāne daṇḍa-dharam manyamānāḥ na aparādhyanti iti .. 01.8.23 ..
नैति बाहु-दन्ती पुत्रः ॥ ०१.८.२४ ॥
न एति बाहु-दन्ती पुत्रः ॥ ०१।८।२४ ॥
na eti bāhu-dantī putraḥ .. 01.8.24 ..
शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ॥ ०१.८.२५ ॥ तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात् इति ॥ ०१.८.२६ ॥
शास्त्र-विद् अदृष्ट-कर्मा कर्मसु विषादम् गच्छेत् ॥ ०१।८।२५ ॥ तस्मात् अभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तान् अमात्यान् कुर्वीत। गुण-प्राधान्यात् इति ॥ ०१।८।२६ ॥
śāstra-vid adṛṣṭa-karmā karmasu viṣādam gacchet .. 01.8.25 .. tasmāt abhijana-prajñā-śauca-śaurya-anurāga-yuktān amātyān kurvīta. guṇa-prādhānyāt iti .. 01.8.26 ..
सर्वं उपपन्नं इति कौटिल्यः ॥ ०१.८.२७ ॥
सर्वम् उपपन्नम् इति कौटिल्यः ॥ ०१।८।२७ ॥
sarvam upapannam iti kauṭilyaḥ .. 01.8.27 ..
कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ॥ ०१.८.२८ ॥
कार्य-सामर्थ्यात् हि पुरुष-सामर्थ्यम् कल्प्यते ॥ ०१।८।२८ ॥
kārya-sāmarthyāt hi puruṣa-sāmarthyam kalpyate .. 01.8.28 ..
सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ॥ ०१.८.२९अ ब ॥
सामर्थ्यः च विभज्य अमात्य-विभवम् देश-कालौ च कर्म च ॥ ०१।८।२९अ ब ॥
sāmarthyaḥ ca vibhajya amātya-vibhavam deśa-kālau ca karma ca .. 01.8.29a ba ..
अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ॥ ०१.८.२९च्द् ॥
अमात्याः सर्वे एव एते कार्याः स्युः न तु मन्त्रिणः ॥ ०१।८।२९च् ॥
amātyāḥ sarve eva ete kāryāḥ syuḥ na tu mantriṇaḥ .. 01.8.29c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In