सह-क्रीडितत्वात्परिभवन्त्येनं ॥ ०१.८.०४ ॥
ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ॥ ०१.८.०५ ॥
ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ॥ ०१.८.०६ ॥
PADACHEDA
सह क्रीडित-त्वात् परिभवन्ति एनम् ॥ ०१।८।०४ ॥
ये हि अस्य गुह्य-सधर्माणः तान् अमात्यान् कुर्वीत। समान-शील-व्यसन-त्वात् ॥ ०१।८।०५ ॥
ते हि अस्य मर्म-ज्ञ-भयात् न अपराध्यन्ति इति ॥ ०१।८।०६ ॥
TRANSLITERATION
saha krīḍita-tvāt paribhavanti enam .. 01.8.04 ..
ye hi asya guhya-sadharmāṇaḥ tān amātyān kurvīta. samāna-śīla-vyasana-tvāt .. 01.8.05 ..
te hi asya marma-jña-bhayāt na aparādhyanti iti .. 01.8.06 ..
अन्यैः अमात्य-गुणैः अयुक्ताः हि एते ॥ ०१।८।१५ ॥
पितृ-पैतामहान् अमात्यान् कुर्वीत। दृष्ट-अवदान-त्वात् ॥ ०१।८।१६ ॥
ते हि एनम् अपचरन्तम् अपि न त्यजन्ति। स गन्ध-त्वात् ॥ ०१।८।१७ ॥
अमानुषेषु अपि च एतत् दृश्यते ॥ ०१।८।१८ ॥
गावः हि अ सगन्धम् गो-गणम् अतिक्रम्य स गन्धेषु एव अवतिष्ठन्ते इति ॥ ०१।८।१९ ॥
TRANSLITERATION
anyaiḥ amātya-guṇaiḥ ayuktāḥ hi ete .. 01.8.15 ..
pitṛ-paitāmahān amātyān kurvīta. dṛṣṭa-avadāna-tvāt .. 01.8.16 ..
te hi enam apacarantam api na tyajanti. sa gandha-tvāt .. 01.8.17 ..
amānuṣeṣu api ca etat dṛśyate .. 01.8.18 ..
gāvaḥ hi a sagandham go-gaṇam atikramya sa gandheṣu eva avatiṣṭhante iti .. 01.8.19 ..