Artha Shastra

Pratham Adhikarana - Adhyaya 8

Creation of Ministers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ते ह्यस्य विश्वास्या भवन्ति इति ।। ०१.८.०२ ।।
te hyasya viśvāsyā bhavanti iti || 01.8.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

नैति विशाल-अक्षः ।। ०१.८.०३ ।।
naiti viśāla-akṣaḥ || 01.8.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

सह-क्रीडितत्वात्परिभवन्त्येनं ।। ०१.८.०४ ।। ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ।। ०१.८.०५ ।। ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ।। ०१.८.०६ ।।
saha-krīḍitatvātparibhavantyenaṃ || 01.8.04 || ye hyasya guhya-sadharmāṇastānamātyānkurvīta| samāna-śīla-vyasanatvāt || 01.8.05 || te hyasya marmajña-bhayānnāparādhyanti iti || 01.8.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

साधारणएष दोषः इति पाराशराः ।। ०१.८.०७ ।।
sādhāraṇaeṣa doṣaḥ iti pārāśarāḥ || 01.8.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ।। ०१.८.०८ ।। यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ।। ०१.८.०९अ ब ।। अवशः कर्मणा तेन वश्यो भवति तावतां ।। ०१.८.०९च्द् ।। यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात् इति ।। ०१.८.१० ।।
teṣāṃ api marmajña-bhayātkṛta-akṛtānyanuvarteta || 01.8.08 || yāvadbhyo guhyaṃ ācaṣṭe janebhyaḥ puruṣa-adhipaḥ || 01.8.09a ba || avaśaḥ karmaṇā tena vaśyo bhavati tāvatāṃ || 01.8.09cd || yaenaṃ āpatsu prāṇa-ābādha-yuktāsvanugṛhṇīyustānamātyānkurvīta| dṛṣṭa-anurāgatvāt iti || 01.8.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

नैति पिशुनः ।। ०१.८.११ ।।
naiti piśunaḥ || 01.8.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

भक्तिरेषा न बुद्धि-गुणः ।। ०१.८.१२ ।। संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात् इति ।। ०१.८.१३ ।।
bhaktireṣā na buddhi-guṇaḥ || 01.8.12 || saṃkhyāta-artheṣu karmasu niyuktā ye yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā kuryustānamātyānkurvīta| dṛṣṭa-guṇatvāt iti || 01.8.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

नैति कौणपदन्तः ।। ०१.८.१४ ।।
naiti kauṇapadantaḥ || 01.8.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

अन्यैरमात्य-गुणैरयुक्ता ह्येते ।। ०१.८.१५ ।। पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ।। ०१.८.१६ ।। ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ।। ०१.८.१७ ।। अमानुषेष्वपि चएतद्दृश्यते ।। ०१.८.१८ ।। गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ।। ०१.८.१९ ।।
anyairamātya-guṇairayuktā hyete || 01.8.15 || pitṛ-paitāmahānamātyānkurvīta| dṛṣṭa-avadānatvāt || 01.8.16 || te hyenaṃ apacarantaṃ api na tyajanti| sagandhatvāt || 01.8.17 || amānuṣeṣvapi caetaddṛśyate || 01.8.18 || gāvo hyasagandhaṃ go-gaṇaṃ atikramya sagandheṣvevāvatiṣṭhante iti || 01.8.19 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

नैति वातव्याधिः ।। ०१.८.२० ।।
naiti vātavyādhiḥ || 01.8.20 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ।। ०१.८.२१ ।। तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ।। ०१.८.२२ ।। नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति इति ।। ०१.८.२३ ।।
te hyasya sarvaṃ avagṛhya svāmivatpracaranti || 01.8.21 || tasmānnītivido navānamātyānkurvīta || 01.8.22 || navāstu yama-sthāne daṇḍa-dharaṃ manyamānā nāparādhyanti iti || 01.8.23 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

नैति बाहु-दन्ती पुत्रः ।। ०१.८.२४ ।।
naiti bāhu-dantī putraḥ || 01.8.24 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ।। ०१.८.२५ ।। तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात् इति ।। ०१.८.२६ ।।
śāstravidadṛṣṭa-karmā karmasu viṣādaṃ gacchet || 01.8.25 || tasmādabhijana-prajñā-śauca-śaurya-anurāga-yuktānamātyānkurvīta| guṇa-prādhānyāt iti || 01.8.26 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

सर्वं उपपन्नं इति कौटिल्यः ।। ०१.८.२७ ।।
sarvaṃ upapannaṃ iti kauṭilyaḥ || 01.8.27 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ।। ०१.८.२८ ।।
kārya-sāmarthyāddhi puruṣa-sāmarthyaṃ kalpyate || 01.8.28 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ।। ०१.८.२९अ ब ।।
sāmarthyaśca vibhajyāmātya-vibhavaṃ deśa-kālau ca karma ca || 01.8.29a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ।। ०१.८.२९च्द् ।।
amātyāḥ sarva evaete kāryāḥ syurna tu mantriṇaḥ || 01.8.29cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In