यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ॥ ०७.१.३२अ ॥
PADACHEDA
यदि वा पश्येत्"सन्धौ स्थितः महा-फलैः स्व-कर्मभिः पर-कर्माणि उपहनिष्यामि । महा-फलानि वा स्व-कर्माणि उपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषद्-प्रणिधिभिः पर-कर्माणि उपहनिष्यामि । सुखम् वा स अनुग्रह-परिहार-सौकर्यम् फल-लाभ-भूयस्त्वेन स्व-कर्मणाम् पर-कर्म-योग-आवहम् जनम् आस्रावयिष्यामि ॥ ०७।१।३२अ ॥
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ॥ ०७.१.३३अ ॥
PADACHEDA
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायः वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षः वा शक्ष्यति पर-अभियोगम् प्रतिहन्तुम् । विषय-अन्ते दुर्गम् अविषह्यम् अपाश्रितः वा शक्ष्यामि पर-कर्माणि उपहन्तुम् ॥ ०७।१।३३अ ॥
यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३४ ॥
PADACHEDA
यदि वा मन्येत "न मे शक्तः परः कर्माणि उपहन्तुम् न अहम् तस्य कर्म-उपघाती वा । व्यसनम् अस्य । श्व-वराहयोः इव कलहे वा । स्व-कर्म-अनुष्ठान-परः वा वर्धिष्ये" इति आसनेन वृद्धिम् आतिष्ठेत् ॥ ०७।१।३४ ॥