| |
|

This overlay will guide you through the buttons:

षाड्गुण्यस्य प्रकृति-मण्डलं योनिः ॥ ०७.१.०१ ॥
ṣāḍguṇyasya prakṛti-maṇḍalaṃ yoniḥ .. 07.1.01 ..
संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम् इत्याचार्याः ॥ ०७.१.०२ ॥
saṃdhi-vigraha-āsana-yāna-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam ityācāryāḥ .. 07.1.02 ..
द्वैगुण्यम् इति वात-व्याधिः ॥ ०७.१.०३ ॥
dvaiguṇyam iti vāta-vyādhiḥ .. 07.1.03 ..
संधि-विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति ॥ ०७.१.०४ ॥
saṃdhi-vigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate iti .. 07.1.04 ..
षाड्गुण्यं एवएतदवस्था-भेदादिति कौटिल्यः ॥ ०७.१.०५ ॥
ṣāḍguṇyaṃ evaetadavasthā-bhedāditi kauṭilyaḥ .. 07.1.05 ..
तत्र पण-बन्धः संधिः ॥ ०७.१.०६ ॥
tatra paṇa-bandhaḥ saṃdhiḥ .. 07.1.06 ..
अपकारो विग्रहः ॥ ०७.१.०७ ॥
apakāro vigrahaḥ .. 07.1.07 ..
उपेक्षणं आसनं ॥ ०७.१.०८ ॥
upekṣaṇaṃ āsanaṃ .. 07.1.08 ..
अभ्युच्चयो यानं ॥ ०७.१.०९ ॥
abhyuccayo yānaṃ .. 07.1.09 ..
पर-अर्पणं संश्रयः ॥ ०७.१.१० ॥
para-arpaṇaṃ saṃśrayaḥ .. 07.1.10 ..
संधि-विग्रह-उपादानं द्वैधी-भावः ॥ ०७.१.११ ॥
saṃdhi-vigraha-upādānaṃ dvaidhī-bhāvaḥ .. 07.1.11 ..
इति षड्-गुणाः ॥ ०७.१.१२ ॥
iti ṣaḍ-guṇāḥ .. 07.1.12 ..
परस्माद्द्हीयमानः संदधीत ॥ ०७.१.१३ ॥
parasmādd_hīyamānaḥ saṃdadhīta .. 07.1.13 ..
अभ्युच्चीयमानो विगृह्णीयात् ॥ ०७.१.१४ ॥
abhyuccīyamāno vigṛhṇīyāt .. 07.1.14 ..
न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत ॥ ०७.१.१५ ॥
na māṃ paro nāhaṃ paraṃ upahantuṃ śaktaḥ ityāsīta .. 07.1.15 ..
गुण-अतिशय-युक्तो यायात् ॥ ०७.१.१६ ॥
guṇa-atiśaya-yukto yāyāt .. 07.1.16 ..
शक्ति-हीनः संश्रयेत ॥ ०७.१.१७ ॥
śakti-hīnaḥ saṃśrayeta .. 07.1.17 ..
सहाय-साध्ये कार्ये द्वैधीभावं गच्छेत् ॥ ०७.१.१८ ॥
sahāya-sādhye kārye dvaidhībhāvaṃ gacchet .. 07.1.18 ..
इति गुण-अवस्थापनं ॥ ०७.१.१९ ॥
iti guṇa-avasthāpanaṃ .. 07.1.19 ..
तेषां यस्मिन्वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माण्यात्मनः प्रवर्तयितुम् । परस्य चएतानि कर्माण्युपहन्तुम्" इति तं आतिष्ठेत् ॥ ०७.१.२० ॥
teṣāṃ yasminvā guṇe sthitaḥ paśyet"iha-sthaḥ śakṣyāmi durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmāṇyātmanaḥ pravartayitum . parasya caetāni karmāṇyupahantum" iti taṃ ātiṣṭhet .. 07.1.20 ..
सा वृद्धिः ॥ ०७.१.२१ ॥
sā vṛddhiḥ .. 07.1.21 ..
आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्-उदयतरा वा भविष्यति । विपरीता परस्य इति ज्ञात्वा पर-वृद्धिं उपेक्षेत ॥ ०७.१.२२ ॥
āśutarā me vṛddhirbhūyastarā vṛddhy-udayatarā vā bhaviṣyati . viparītā parasya iti jñātvā para-vṛddhiṃ upekṣeta .. 07.1.22 ..
तुल्य-काल-फल-उदयायां वा वृद्धौ संधिं उपेयात् ॥ ०७.१.२३ ॥
tulya-kāla-phala-udayāyāṃ vā vṛddhau saṃdhiṃ upeyāt .. 07.1.23 ..
यस्मिन्वा गुणे स्थितः स्व-कर्मणां उपघातं पश्येन्नैतरस्य तस्मिन्न तिष्ठेत् ॥ ०७.१.२४ ॥
yasminvā guṇe sthitaḥ sva-karmaṇāṃ upaghātaṃ paśyennaitarasya tasminna tiṣṭhet .. 07.1.24 ..
एष क्षयः ॥ ०७.१.२५ ॥
eṣa kṣayaḥ .. 07.1.25 ..
चिरतरेणाल्पतरं वृद्ध्य्-उदयतरं वा क्षेष्ये । विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत ॥ ०७.१.२६ ॥
ciratareṇālpataraṃ vṛddhy-udayataraṃ vā kṣeṣye . viparītaṃ paraḥ iti jñātvā kṣayaṃ upekṣeta .. 07.1.26 ..
तुल्य-काल-फल-उदये वा क्षये संधिं उपेयात् ॥ ०७.१.२७ ॥
tulya-kāla-phala-udaye vā kṣaye saṃdhiṃ upeyāt .. 07.1.27 ..
यस्मिन्वा गुणे स्थितः स्व-कर्म-वृद्धिं क्षयं वा नाभिपश्येदेतत्-स्थानं ॥ ०७.१.२८ ॥
yasminvā guṇe sthitaḥ sva-karma-vṛddhiṃ kṣayaṃ vā nābhipaśyedetat-sthānaṃ .. 07.1.28 ..
ह्रस्वतरं वृद्ध्य्-उदयतरं वा स्थास्यामि । विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत ॥ ०७.१.२९ ॥
hrasvataraṃ vṛddhy-udayataraṃ vā sthāsyāmi . viparītaṃ paraḥ iti jñātvā sthānaṃ upekṣeta .. 07.1.29 ..
तुल्य-काल-फल-उदये वा स्थाने संधिं उपेयाद् इत्याचार्याः ॥ ०७.१.३० ॥
tulya-kāla-phala-udaye vā sthāne saṃdhiṃ upeyād ityācāryāḥ .. 07.1.30 ..
नएतद्विभाषितं इति कौटिल्यः ॥ ०७.१.३१ ॥
naetadvibhāṣitaṃ iti kauṭilyaḥ .. 07.1.31 ..
यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ॥ ०७.१.३२अ ॥
yadi vā paśyet"sandhau sthito mahā-phalaiḥ sva-karmabhiḥ para-karmāṇyupahaniṣyāmi . mahā-phalāni vā sva-karmāṇyupabhokṣye . para-karmāṇi vā . saṃdhi-viśvāsena vā yoga-upaniṣat-praṇidhibhiḥ para-karmāṇyupahaniṣyāmi . sukhaṃ vā sa-anugraha-parihāra-saukaryaṃ phala-lābha-bhūyastvena sva-karmaṇāṃ para-karma-yoga-āvahaṃ janaṃ āsrāvayiṣyāmi .. 07.1.32a ..
बलिनाअतिमात्रेण वा संहितः परः स्व-कर्म-उपघातं प्राप्स्यति । येन वा विगृहीतो मया-संधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि । मया वा संहितस्य मद्-द्वेषिणो जन-पदं पीडयिष्यति ॥ ०७.१.३२ब ॥
balināatimātreṇa vā saṃhitaḥ paraḥ sva-karma-upaghātaṃ prāpsyati . yena vā vigṛhīto mayā-saṃdhatte tenāsya vigrahaṃ dīrghaṃ kariṣyāmi . mayā vā saṃhitasya mad-dveṣiṇo jana-padaṃ pīḍayiṣyati .. 07.1.32ba ..
पर-उपहतो वाअस्य जन-पदो मां आगमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि । विपन्न-कर्म-आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत ॥ ०७.१.३२क ॥
para-upahato vāasya jana-pado māṃ āgamiṣyati . tataḥ karmasu vṛddhiṃ prāpsyāmi . vipanna-karma-ārambho vā viṣamasthaḥ paraḥ karmasu na me vikrameta .. 07.1.32ka ..
परतः प्रवृत्त-कर्म-आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि । शत्रु-प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि ॥ ०७.१.३२ड ॥
parataḥ pravṛtta-karma-ārambho vā tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi . śatru-pratibaddhaṃ vā śatruṇā saṃdhiṃ kṛtvā maṇḍalaṃ bhetsyāmi .. 07.1.32ḍa ..
भिन्नं अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुं उपगृह्य मण्डल-लिप्सायां विद्वेषं ग्राहयिष्यामि । विद्विष्टं तेनएव घातयिष्यामि" इति संधिना वृद्धिं आतिष्ठेत् ॥ ०७.१.३२ए ॥
bhinnaṃ avāpsyāmi . daṇḍa-anugraheṇa vā śatruṃ upagṛhya maṇḍala-lipsāyāṃ vidveṣaṃ grāhayiṣyāmi . vidviṣṭaṃ tenaeva ghātayiṣyāmi" iti saṃdhinā vṛddhiṃ ātiṣṭhet .. 07.1.32e ..
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ॥ ०७.१.३३अ ॥
yadi vā paśyet"āyudhīya-prāyaḥ śreṇī-prāyo vā me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣo vā śakṣyati para-abhiyogaṃ pratihantum . viṣaya-ante durgaṃ aviṣahyaṃ apāśrito vā śakṣyāmi para-karmāṇyupahantuṃ .. 07.1.33a ..
व्यसन-पीड-उपहत-उत्साहो वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्यान्यतो वा शक्ष्यामि जन-पदं अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिं आतिष्ठेत् ॥ ०७.१.३३ब ॥
vyasana-pīḍa-upahata-utsāho vā paraḥ samprāpta-karma-upaghāta-kālaḥ . vigṛhītasyānyato vā śakṣyāmi jana-padaṃ apavāhayitum" iti vigrahe sthito vṛddhiṃ ātiṣṭhet .. 07.1.33ba ..
यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३४ ॥
yadi vā manyeta "na me śaktaḥ paraḥ karmāṇyupahantuṃ nāhaṃ tasya karma-upaghātī vā . vyasanaṃ asya . śva-varāhayoriva kalahe vā . sva-karma-anuṣṭhāna-paro vā vardhiṣye" ityāsanena vṛddhiṃ ātiṣṭhet .. 07.1.34 ..
यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षश्चास्मि" इति यानेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३५ ॥
yadi vā manyeta "yāna-sādhyaḥ karma-upaghātaḥ śatroḥ . prativihita-sva-karma-ārakṣaścāsmi" iti yānena vṛddhiṃ ātiṣṭhet .. 07.1.35 ..
यदि वा मन्येत "नास्मि शक्तः पर-कर्माण्युपहन्तुम् । स्व-कर्म-उपघातं वा त्रातुम्" इति । बलवन्तं आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चऽकाङ्क्षेत ॥ ०७.१.३६ ॥
yadi vā manyeta "nāsmi śaktaḥ para-karmāṇyupahantum . sva-karma-upaghātaṃ vā trātum" iti . balavantaṃ āśritaḥ sva-karma-anuṣṭhānena kṣayātsthānaṃ sthānādvṛddhiṃ ca'kāṅkṣeta .. 07.1.36 ..
यदि वा मन्येत "संधिनाएकतः स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेणएकतः पर-कर्माण्युपहनिष्यामि" इति द्वैधी-भावेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३७ ॥
yadi vā manyeta "saṃdhināekataḥ sva-karmāṇi pravartayiṣyāmi . vigraheṇaekataḥ para-karmāṇyupahaniṣyāmi" iti dvaidhī-bhāvena vṛddhiṃ ātiṣṭhet .. 07.1.37 ..
एवं षड्भिर्गुणैरेतैः स्थितः प्रकृति-मण्डले । ॥ ०७.१.३८अ ब ॥
evaṃ ṣaḍbhirguṇairetaiḥ sthitaḥ prakṛti-maṇḍale . .. 07.1.38a ba ..
पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ॥ ०७.१.३८च्द् ॥
paryeṣeta kṣayātsthānaṃ sthānādvṛddhiṃ ca karmasu .. 07.1.38cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In