| |
|

This overlay will guide you through the buttons:

त्वं चाहं च भूमिं लभावहे इति भूमि-संधिः ॥ ०७.१०.०१ ॥
tvaṃ cāhaṃ ca bhūmiṃ labhāvahe iti bhūmi-saṃdhiḥ .. 07.10.01 ..
तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०२ ॥
tayoryaḥ pratyupasthita-arthaḥ sampannāṃ bhūmiṃ avāpnoti soatisaṃdhatte .. 07.10.02 ..
तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०३ ॥
tulye sampanna-alābhe yo balavantaṃ ākramya bhūmiṃ avāpnoti soatisaṃdhatte .. 07.10.03 ..
भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ॥ ०७.१०.०४ ॥
bhūmi-lābhaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti .. 07.10.04 ..
दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ॥ ०७.१०.०५ ॥
durbalād-bhūmi-lābhe satyaṃ saukaryaṃ bhavati .. 07.10.05 ..
दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ॥ ०७.१०.०६ ॥
durbala eva ca bhūmi-lābhaḥ . tat-sāmantaśca mitraṃ amitra-bhāvaṃ gacchati .. 07.10.06 ..
तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०७ ॥
tulye balīyastve yaḥ sthita-śatruṃ utpāṭya bhūmiṃ avāpnoti soatisaṃdhatte .. 07.10.07 ..
दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ॥ ०७.१०.०८ ॥
durga-avāptirhi sva-bhūmi-rakṣaṇaṃ amitra-aṭavī-pratiṣedhaṃ ca karoti .. 07.10.08 ..
चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ॥ ०७.१०.०९ ॥
cala-amitrād-bhūmi-lābhe śakya-sāmantato viśeṣaḥ .. 07.10.09 ..
दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ॥ ०७.१०.१० ॥
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bhavati .. 07.10.10 ..
विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ॥ ०७.१०.११ ॥
viparītā balavatsāmantā kośa-daṇḍa-avacchedanī ca bhūmirbhavati .. 07.10.11 ..
सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ॥ ०७.१०.१२ ॥
sampannā nitya-amitrā manda-guṇā vā bhūmiranitya-amitrāiti "sampannā nitya-amitrā śreyasī bhūmiḥ sampannā hi kośa-daṇḍau sampādayati . tau cāmitra-pratighātakau ityācāryāḥ .. 07.10.12 ..
नैति कौटिल्यः ॥ ०७.१०.१३ ॥
naiti kauṭilyaḥ .. 07.10.13 ..
नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ॥ ०७.१०.१४ ॥
nitya-amitra-alābhe bhūyānśatru-lābho bhavati .. 07.10.14 ..
नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ॥ ०७.१०.१५ ॥
nityaśca śatrurupakṛte cāpakṛte ca śatrureva bhavati . anityastu śatrurupakārādanapakārādvā śāmyati .. 07.10.15 ..
यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ॥ ०७.१०.१६ ॥
yasyā hi bhūmerbahu-durgāścora-gaṇairmleccha-aṭavībhirvā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā . viparyaye tvanitya-amitrā .. 07.10.16 ..
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ॥ ०७.१०.१७ ॥
alpā pratyāsannā mahatī vyavahitā vā bhūmiriti alpā pratyāsannā śreyasī .. 07.10.17 ..
सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ॥ ०७.१०.१८ ॥
sukhā hi prāptuṃ pālayituṃ abhisārayituṃ ca bhavati .. 07.10.18 ..
विपरीता व्यवहिता ॥ ०७.१०.१९ ॥
viparītā vyavahitā .. 07.10.19 ..
व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ॥ ०७.१०.२० ॥
vyavahitayorapi daṇḍa-dhāraṇāātma-dhāraṇā vā bhūmiriti ātma-dhāraṇā śreyasī .. 07.10.20 ..
सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ॥ ०७.१०.२१ ॥
sā hi sva-samutthābhyāṃ kośa-daṇḍābhyāṃ dhāryate .. 07.10.21 ..
विपरीता दण्ड-धारणा दण्ड-स्थानं ॥ ०७.१०.२२ ॥
viparītā daṇḍa-dhāraṇā daṇḍa-sthānaṃ .. 07.10.22 ..
बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ॥ ०७.१०.२३ ॥
bāliśātprājñādvā bhūmi-lābha iti bāliśād-bhūmi-lābhaḥ śreyān .. 07.10.23 ..
सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ॥ ०७.१०.२४ ॥
suprāpyāanupālyā hi bhavati . apratyādeyā ca .. 07.10.24 ..
विपरीता प्राज्ञादनुरक्ता ॥ ०७.१०.२५ ॥
viparītā prājñādanuraktā .. 07.10.25 ..
पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ॥ ०७.१०.२६ ॥
pīḍanīya-ucchedanīyayorucchedanīyādbhūmi-lābhaḥ śreyān .. 07.10.26 ..
उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ॥ ०७.१०.२७ ॥
ucchedanīyo hyanapāśrayo durbala-apāśrayo vāabhiyuktaḥ kośa-daṇḍāvādāyāpasartu-kāmaḥ prakṛtibhistyajyate . na pīḍanīyo durga-mitra-pratiṣṭabdhaḥ .. 07.10.27 ..
दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ॥ ०७.१०.२८ ॥
durga-pratiṣṭabdhayorapi sthala-nadī-durgīyābhyāṃ sthala-durgīyādbhūmi-lābhaḥ śreyān .. 07.10.28 ..
स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ॥ ०७.१०.२९ ॥
sthāleyaṃ hi surodha-avamarda-avaskandaṃ anihśrāvi-śatru ca .. 07.10.29 ..
नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ॥ ०७.१०.३० ॥
nadī-durgaṃ tu dvi-guṇa-kleśa-karam . udakaṃ ca pātavyaṃ vṛtti-karaṃ cāmitrasya .. 07.10.30 ..
नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ॥ ०७.१०.३१ ॥
nadī-parvata-durgīyābhyāṃ nadī-durgīyādbbhūmi-lābhaḥ śreyān .. 07.10.31 ..
नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ॥ ०७.१०.३२ ॥
nadī-durgaṃ hi hasti-stambha-saṃkrama-setu-bandha-naubhiḥ sādhyaṃ anitya-gāmbhīryaṃ avasrāvyudakaṃ ca .. 07.10.32 ..
पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ॥ ०७.१०.३३ ॥
pārvataṃ tu sv-ārakṣaṃ duruparodhi kṛcchra-ārohaṇam . bhagne caekasminna sarva-vadhaḥ . śilā-vṛkṣa-pramokṣaśca mahā-apakāriṇāṃ .. 07.10.33 ..
निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ॥ ०७.१०.३४ ॥
nimna-sthala-yodhibhyo nimna-yodhibhyo bhūmi-lābhaḥ śreyān .. 07.10.34 ..
निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ॥ ०७.१०.३५ ॥
nimna-yodhino hyuparuddha-deśa-kālāḥ . sthala-yodhinastu sarva-deśa-kāla-yodhinaḥ .. 07.10.35 ..
खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ॥ ०७.१०.३६ ॥
khanaka-ākāśa-yodhibhyaḥ khanakebhyo bhūmi-lābhaḥ śreyān .. 07.10.36 ..
खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ॥ ०७.१०.३७ ॥
khanakā hi khātena śastreṇa caubhayathā yudhyante . śastreṇaeva'kāśa-yodhinaḥ .. 07.10.37 ..
एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ॥ ०७.१०.३८अ ब ॥
evaṃ-vidhyebhyaḥ pṛthivīṃ labhamānoartha-śāstravit . .. 07.10.38a ba ..
संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ॥ ०७.१०.३८च्द् ॥
saṃhitebhyaḥ parebhyaśca viśeṣaṃ adhigacchati .. 07.10.38cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In