त्वं चाहं च भूमिं लभावहे इति भूमि-संधिः ।। ०७.१०.०१ ।।
tvaṃ cāhaṃ ca bhūmiṃ labhāvahe iti bhūmi-saṃdhiḥ || 07.10.01 ||
तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०२ ।।
tayoryaḥ pratyupasthita-arthaḥ sampannāṃ bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.02 ||
तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०३ ।।
tulye sampanna-alābhe yo balavantaṃ ākramya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.03 ||
भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ।। ०७.१०.०४ ।।
bhūmi-lābhaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti || 07.10.04 ||
दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ।। ०७.१०.०५ ।।
durbalād-bhūmi-lābhe satyaṃ saukaryaṃ bhavati || 07.10.05 ||
दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ।। ०७.१०.०६ ।।
durbala eva ca bhūmi-lābhaḥ | tat-sāmantaśca mitraṃ amitra-bhāvaṃ gacchati || 07.10.06 ||
तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०७ ।।
tulye balīyastve yaḥ sthita-śatruṃ utpāṭya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.07 ||
दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ।। ०७.१०.०८ ।।
durga-avāptirhi sva-bhūmi-rakṣaṇaṃ amitra-aṭavī-pratiṣedhaṃ ca karoti || 07.10.08 ||
चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ।। ०७.१०.०९ ।।
cala-amitrād-bhūmi-lābhe śakya-sāmantato viśeṣaḥ || 07.10.09 ||
दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ।। ०७.१०.१० ।।
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bhavati || 07.10.10 ||
विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ।। ०७.१०.११ ।।
viparītā balavatsāmantā kośa-daṇḍa-avacchedanī ca bhūmirbhavati || 07.10.11 ||
सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ।। ०७.१०.१२ ।।
sampannā nitya-amitrā manda-guṇā vā bhūmiranitya-amitrāiti "sampannā nitya-amitrā śreyasī bhūmiḥ sampannā hi kośa-daṇḍau sampādayati | tau cāmitra-pratighātakau ityācāryāḥ || 07.10.12 ||
नैति कौटिल्यः ।। ०७.१०.१३ ।।
naiti kauṭilyaḥ || 07.10.13 ||
नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ।। ०७.१०.१४ ।।
nitya-amitra-alābhe bhūyānśatru-lābho bhavati || 07.10.14 ||
नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ।। ०७.१०.१५ ।।
nityaśca śatrurupakṛte cāpakṛte ca śatrureva bhavati | anityastu śatrurupakārādanapakārādvā śāmyati || 07.10.15 ||
यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ।। ०७.१०.१६ ।।
yasyā hi bhūmerbahu-durgāścora-gaṇairmleccha-aṭavībhirvā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā | viparyaye tvanitya-amitrā || 07.10.16 ||
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ।। ०७.१०.१७ ।।
alpā pratyāsannā mahatī vyavahitā vā bhūmiriti alpā pratyāsannā śreyasī || 07.10.17 ||
सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ।। ०७.१०.१८ ।।
sukhā hi prāptuṃ pālayituṃ abhisārayituṃ ca bhavati || 07.10.18 ||
विपरीता व्यवहिता ।। ०७.१०.१९ ।।
viparītā vyavahitā || 07.10.19 ||
व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ।। ०७.१०.२० ।।
vyavahitayorapi daṇḍa-dhāraṇāātma-dhāraṇā vā bhūmiriti ātma-dhāraṇā śreyasī || 07.10.20 ||
सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ।। ०७.१०.२१ ।।
sā hi sva-samutthābhyāṃ kośa-daṇḍābhyāṃ dhāryate || 07.10.21 ||
विपरीता दण्ड-धारणा दण्ड-स्थानं ।। ०७.१०.२२ ।।
viparītā daṇḍa-dhāraṇā daṇḍa-sthānaṃ || 07.10.22 ||
बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ।। ०७.१०.२३ ।।
bāliśātprājñādvā bhūmi-lābha iti bāliśād-bhūmi-lābhaḥ śreyān || 07.10.23 ||
सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ।। ०७.१०.२४ ।।
suprāpyāanupālyā hi bhavati | apratyādeyā ca || 07.10.24 ||
विपरीता प्राज्ञादनुरक्ता ।। ०७.१०.२५ ।।
viparītā prājñādanuraktā || 07.10.25 ||
पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२६ ।।
pīḍanīya-ucchedanīyayorucchedanīyādbhūmi-lābhaḥ śreyān || 07.10.26 ||
उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ।। ०७.१०.२७ ।।
ucchedanīyo hyanapāśrayo durbala-apāśrayo vāabhiyuktaḥ kośa-daṇḍāvādāyāpasartu-kāmaḥ prakṛtibhistyajyate | na pīḍanīyo durga-mitra-pratiṣṭabdhaḥ || 07.10.27 ||
दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२८ ।।
durga-pratiṣṭabdhayorapi sthala-nadī-durgīyābhyāṃ sthala-durgīyādbhūmi-lābhaḥ śreyān || 07.10.28 ||
स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ।। ०७.१०.२९ ।।
sthāleyaṃ hi surodha-avamarda-avaskandaṃ anihśrāvi-śatru ca || 07.10.29 ||
नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ।। ०७.१०.३० ।।
nadī-durgaṃ tu dvi-guṇa-kleśa-karam | udakaṃ ca pātavyaṃ vṛtti-karaṃ cāmitrasya || 07.10.30 ||
नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ।। ०७.१०.३१ ।।
nadī-parvata-durgīyābhyāṃ nadī-durgīyādbbhūmi-lābhaḥ śreyān || 07.10.31 ||
नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ।। ०७.१०.३२ ।।
nadī-durgaṃ hi hasti-stambha-saṃkrama-setu-bandha-naubhiḥ sādhyaṃ anitya-gāmbhīryaṃ avasrāvyudakaṃ ca || 07.10.32 ||
पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ।। ०७.१०.३३ ।।
pārvataṃ tu sv-ārakṣaṃ duruparodhi kṛcchra-ārohaṇam | bhagne caekasminna sarva-vadhaḥ | śilā-vṛkṣa-pramokṣaśca mahā-apakāriṇāṃ || 07.10.33 ||
निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३४ ।।
nimna-sthala-yodhibhyo nimna-yodhibhyo bhūmi-lābhaḥ śreyān || 07.10.34 ||
निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ।। ०७.१०.३५ ।।
nimna-yodhino hyuparuddha-deśa-kālāḥ | sthala-yodhinastu sarva-deśa-kāla-yodhinaḥ || 07.10.35 ||
खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३६ ।।
khanaka-ākāśa-yodhibhyaḥ khanakebhyo bhūmi-lābhaḥ śreyān || 07.10.36 ||
खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ।। ०७.१०.३७ ।।
khanakā hi khātena śastreṇa caubhayathā yudhyante | śastreṇaeva'kāśa-yodhinaḥ || 07.10.37 ||
एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ।। ०७.१०.३८अ ब ।।
evaṃ-vidhyebhyaḥ pṛthivīṃ labhamānoartha-śāstravit | || 07.10.38a ba ||
संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ।। ०७.१०.३८च्द् ।।
saṃhitebhyaḥ parebhyaśca viśeṣaṃ adhigacchati || 07.10.38cd ||
ॐ श्री परमात्मने नमः