समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ॥ ०७.११.४३ ॥
PADACHEDA
समेन वा याचितः कारणम् अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिः वश्या वा । अनया प्रतिबद्धः परः मे वश्यः भविष्यति भूमि-विक्रयात् वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करः मे भविष्यति" इति ॥ ०७।११।४३ ॥
TRANSLITERATION
samena vā yācitaḥ kāraṇam avekṣya dadyāt"pratyādeyā me bhūmiḥ vaśyā vā . anayā pratibaddhaḥ paraḥ me vaśyaḥ bhaviṣyati bhūmi-vikrayāt vā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karaḥ me bhaviṣyati" iti .. 07.11.43 ..