समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ॥ ०७.११.४३ ॥
samena vā yācitaḥ kāraṇaṃ avekṣya dadyāt"pratyādeyā me bhūmirvaśyā vā . anayā pratibaddhaḥ paro me vaśyo bhaviṣyati bhūmi-vikrayādvā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karo me bhaviṣyati" iti .. 07.11.43 ..