Artha Shastra

Saptamo Adhikarana - Adhyaya 11

Interminable Agreement

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
त्वं चाहं च शून्यं निवेशयावहे इत्यनवसित-संधिः ।। ०७.११.०१ ।।
tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe ityanavasita-saṃdhiḥ || 07.11.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ।। ०७.११.०२ ।।
tayoryaḥ pratyupasthita-artho yathā-ukta-guṇāṃ bhūmiṃ niveśayati soatisaṃdhatte || 07.11.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ।। ०७.११.०३ ।।
tatrāpi sthalaṃ audakaṃ vāiti mahataḥ sthalādalpaṃ audakaṃ śreyaḥ | sātatyādavasthitatvācca phalānāṃ || 07.11.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ।। ०७.११.०४ ।।
sthalayorapi prabhūta-pūrva-apara-sasyaṃ alpa-varṣa-pākaṃ asakta-ārambhaṃ śreyaḥ || 07.11.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ।। ०७.११.०५ ।।
audakayorapi dhānya-vāpaṃ adhānya-vāpātśreyaḥ || 07.11.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ।। ०७.११.०६ ।।
tayoralpa-bahutve dhānya-kāntādalpānmahadadhānya-kāntaṃ śreyaḥ || 07.11.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ।। ०७.११.०७ ।।
mahatyavakāśe hi sthālyāścānūpyāścaoṣadhayo bhavanti || 07.11.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ।। ०७.११.०८ ।।
durga-ādīni ca karmāṇi prabhūtyena kriyante || 07.11.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

कृत्रिमा हि भूमि-गुणाः ।। ०७.११.०९ ।।
kṛtrimā hi bhūmi-guṇāḥ || 07.11.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ।। ०७.११.१० ।।
khani-dhānya-bhogayoḥ khani-bhogaḥ kośa-karaḥ | dhānya-bhogaḥ kośa-koṣṭha-agāra-karaḥ || 07.11.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ।। ०७.११.११ ।।
dhānya-mūlā hi durga-ādīnāṃ karmaṇāṃ ārambhāḥ || 07.11.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ।। ०७.११.१२ ।।
mahā-viṣaya-vikrayo vā khani-bhogaḥ śreyān || 07.11.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः इत्याचार्याः ।। ०७.११.१३ ।।
dravya-hasti-vana-bhogayordravya-vana-bhogaḥ sarva-karmaṇāṃ yoniḥ prabhūta-nidhāna-kṣamaśca | viparīto hasti-vana-bhogaḥ ityācāryāḥ || 07.11.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

नैति कौटिल्यः ।। ०७.११.१४ ।।
naiti kauṭilyaḥ || 07.11.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ।। ०७.११.१५ ।।
śakyaṃ dravya-vanaṃ anekaṃ anekasyāṃ bhūmau vāpayitum | na hasti-vanaṃ || 07.11.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

हस्ति-प्रधानो हि पर-अनीक-वध इति ।। ०७.११.१६ ।।
hasti-pradhāno hi para-anīka-vadha iti || 07.11.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ।। ०७.११.१७ ।।
vāri-sthala-patha-bhogayoranityo vāri-patha-bhogaḥ | nityaḥ sthala-patha-bhogaḥ || 07.11.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ।। ०७.११.१८ ।।
bhinna-manuṣyā śreṇī-manuṣyā vā bhūmiriti bhinna-manuṣyā śreyasī || 07.11.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ।। ०७.११.१९ ।।
bhinna-manuṣyā bhogyā bhavati | anupajāpyā cānyeṣām | anāpat-sahā tu || 07.11.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ।। ०७.११.२० ।।
viparītā śreṇī-manuṣyā | kope mahā-doṣā || 07.11.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ।। ०७.११.२१ ।।
tasyāṃ cāturvarṇya-niveśe sarva-bhoga-sahatvādavara-varṇa-prāyā śreyasī | bāhulyāddhruvatvācca kṛṣyāḥ karṣakavatī | kṛṣyāścānyeṣāṃ ca'rambhāṇāṃ prayojakatvātgo-rakṣakavatī | paṇya-nicaya-ṛṇa-anugrahādāḍhya-vaṇigvatī || 07.11.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

भूमि-गुणानां अपाश्रयः श्रेयान् ।। ०७.११.२२ ।।
bhūmi-guṇānāṃ apāśrayaḥ śreyān || 07.11.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ।। ०७.११.२३ ।।
durga-apāśrayā puruṣa-apāśrayā vā bhūmiriti puruṣa-apāśrayā śreyasī || 07.11.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

पुरुषवद्धि राज्यं ।। ०७.११.२४ ।।
puruṣavaddhi rājyaṃ || 07.11.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

अपुरुषा गौर्वन्ध्येव किं दुहीत ।। ०७.११.२५ ।।
apuruṣā gaurvandhyeva kiṃ duhīta || 07.11.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ।। ०७.११.२६ ।।
mahā-kṣaya-vyaya-niveśāṃ tu bhūmiṃ avāptu-kāmaḥ pūrvaṃ eva kretāraṃ paṇeta durbalaṃ arāja-bījinaṃ nirutsāhaṃ apakṣaṃ anyāya-vṛttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ vā || 07.11.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ।। ०७.११.२७ ।।
mahā-kṣaya-vyaya-niveśāyāṃ hi bhūmau durbalo rāja-bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya-vyayenāvasīdati || 07.11.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।। ०७.११.२८ ।।
balavānarāja-bījī kṣaya-vyaya-bhayādasagandhābhiḥ prakṛtibhistyajyate || 07.11.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ।। ०७.११.२९ ।।
nirutsāhastu daṇḍavānapi daṇḍasyāpraṇetā sadaṇḍaḥ kṣaya-vyayenāvabhajyate || 07.11.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ।। ०७.११.३० ।।
kośavānapyapakṣaḥ kṣaya-vyaya-anugraha-hīnatvānna kutaścitprāpnoti || 07.11.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ।। ०७.११.३१ ।।
anyāya-vṛttirniviṣṭaṃ apyutthāpayet || 07.11.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

स कथं अनिविष्टं निवेशयेत् ।। ०७.११.३२ ।।
sa kathaṃ aniviṣṭaṃ niveśayet || 07.11.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

तेन व्यसनी व्याख्यातः ।। ०७.११.३३ ।।
tena vyasanī vyākhyātaḥ || 07.11.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ।। ०७.११.३४ ।।
daiva-pramāṇo mānuṣa-hīno nirārambho vipanna-karma-ārambho vāavasīdati || 07.11.34 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

यत्-किंचन-कारी न किंचिदासादयति ।। ०७.११.३५ ।।
yat-kiṃcana-kārī na kiṃcidāsādayati || 07.11.35 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

स चएषां पापिष्ठतमो भवति ।। ०७.११.३६ ।।
sa caeṣāṃ pāpiṣṭhatamo bhavati || 07.11.36 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः ।। ०७.११.३७ ।।
yat-kiṃcid-ārabhamāṇo hi vijigīṣoḥ kadācicchidraṃ āsādayed ityācāryāḥ || 07.11.37 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ।। ०७.११.३८ ।।
yathā chidraṃ tathā vināśaṃ apyāsādayediti kauṭilyaḥ || 07.11.38 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ।। ०७.११.३९ ।।
teṣāṃ alābhe yathā pārṣṇi-grāha-upagrahe vakṣyāmastathā bhūmiṃ avasthāpayet || 07.11.39 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

इत्यभिहित-संधिः ।। ०७.११.४० ।।
ityabhihita-saṃdhiḥ || 07.11.40 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ।। ०७.११.४१ ।।
guṇavatīṃ ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhiṃ avasthāpya dadyāt || 07.11.41 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

इत्यनिभृत-संधिः ।। ०७.११.४२ ।।
ityanibhṛta-saṃdhiḥ || 07.11.42 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ।। ०७.११.४३ ।।
samena vā yācitaḥ kāraṇaṃ avekṣya dadyāt"pratyādeyā me bhūmirvaśyā vā | anayā pratibaddhaḥ paro me vaśyo bhaviṣyati bhūmi-vikrayādvā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karo me bhaviṣyati" iti || 07.11.43 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

तेन हीनः क्रेता व्याख्यातः ।। ०७.११.४४ ।।
tena hīnaḥ kretā vyākhyātaḥ || 07.11.44 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

एवं मित्रं हिरण्यं च सजनां अजनां च गां । ।। ०७.११.४५अ ब ।।
evaṃ mitraṃ hiraṇyaṃ ca sajanāṃ ajanāṃ ca gāṃ | || 07.11.45a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ।। ०७.११.४५च्द् ।।
labhamānoatisaṃdhatte śāstravitsāmavāyikān || 07.11.45cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In