| |
|

This overlay will guide you through the buttons:

त्वं चाहं च शून्यं निवेशयावहे इत्यनवसित-संधिः ॥ ०७.११.०१ ॥
tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe ityanavasita-saṃdhiḥ .. 07.11.01 ..
तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ॥ ०७.११.०२ ॥
tayoryaḥ pratyupasthita-artho yathā-ukta-guṇāṃ bhūmiṃ niveśayati soatisaṃdhatte .. 07.11.02 ..
तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ॥ ०७.११.०३ ॥
tatrāpi sthalaṃ audakaṃ vāiti mahataḥ sthalādalpaṃ audakaṃ śreyaḥ . sātatyādavasthitatvācca phalānāṃ .. 07.11.03 ..
स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ॥ ०७.११.०४ ॥
sthalayorapi prabhūta-pūrva-apara-sasyaṃ alpa-varṣa-pākaṃ asakta-ārambhaṃ śreyaḥ .. 07.11.04 ..
औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ॥ ०७.११.०५ ॥
audakayorapi dhānya-vāpaṃ adhānya-vāpātśreyaḥ .. 07.11.05 ..
तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ॥ ०७.११.०६ ॥
tayoralpa-bahutve dhānya-kāntādalpānmahadadhānya-kāntaṃ śreyaḥ .. 07.11.06 ..
महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ॥ ०७.११.०७ ॥
mahatyavakāśe hi sthālyāścānūpyāścaoṣadhayo bhavanti .. 07.11.07 ..
दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥ ०७.११.०८ ॥
durga-ādīni ca karmāṇi prabhūtyena kriyante .. 07.11.08 ..
कृत्रिमा हि भूमि-गुणाः ॥ ०७.११.०९ ॥
kṛtrimā hi bhūmi-guṇāḥ .. 07.11.09 ..
खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ॥ ०७.११.१० ॥
khani-dhānya-bhogayoḥ khani-bhogaḥ kośa-karaḥ . dhānya-bhogaḥ kośa-koṣṭha-agāra-karaḥ .. 07.11.10 ..
धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ॥ ०७.११.११ ॥
dhānya-mūlā hi durga-ādīnāṃ karmaṇāṃ ārambhāḥ .. 07.11.11 ..
महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ॥ ०७.११.१२ ॥
mahā-viṣaya-vikrayo vā khani-bhogaḥ śreyān .. 07.11.12 ..
द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः इत्याचार्याः ॥ ०७.११.१३ ॥
dravya-hasti-vana-bhogayordravya-vana-bhogaḥ sarva-karmaṇāṃ yoniḥ prabhūta-nidhāna-kṣamaśca . viparīto hasti-vana-bhogaḥ ityācāryāḥ .. 07.11.13 ..
नैति कौटिल्यः ॥ ०७.११.१४ ॥
naiti kauṭilyaḥ .. 07.11.14 ..
शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ॥ ०७.११.१५ ॥
śakyaṃ dravya-vanaṃ anekaṃ anekasyāṃ bhūmau vāpayitum . na hasti-vanaṃ .. 07.11.15 ..
हस्ति-प्रधानो हि पर-अनीक-वध इति ॥ ०७.११.१६ ॥
hasti-pradhāno hi para-anīka-vadha iti .. 07.11.16 ..
वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ॥ ०७.११.१७ ॥
vāri-sthala-patha-bhogayoranityo vāri-patha-bhogaḥ . nityaḥ sthala-patha-bhogaḥ .. 07.11.17 ..
भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ॥ ०७.११.१८ ॥
bhinna-manuṣyā śreṇī-manuṣyā vā bhūmiriti bhinna-manuṣyā śreyasī .. 07.11.18 ..
भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ॥ ०७.११.१९ ॥
bhinna-manuṣyā bhogyā bhavati . anupajāpyā cānyeṣām . anāpat-sahā tu .. 07.11.19 ..
विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ॥ ०७.११.२० ॥
viparītā śreṇī-manuṣyā . kope mahā-doṣā .. 07.11.20 ..
तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ॥ ०७.११.२१ ॥
tasyāṃ cāturvarṇya-niveśe sarva-bhoga-sahatvādavara-varṇa-prāyā śreyasī . bāhulyāddhruvatvācca kṛṣyāḥ karṣakavatī . kṛṣyāścānyeṣāṃ ca'rambhāṇāṃ prayojakatvātgo-rakṣakavatī . paṇya-nicaya-ṛṇa-anugrahādāḍhya-vaṇigvatī .. 07.11.21 ..
भूमि-गुणानां अपाश्रयः श्रेयान् ॥ ०७.११.२२ ॥
bhūmi-guṇānāṃ apāśrayaḥ śreyān .. 07.11.22 ..
दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ॥ ०७.११.२३ ॥
durga-apāśrayā puruṣa-apāśrayā vā bhūmiriti puruṣa-apāśrayā śreyasī .. 07.11.23 ..
पुरुषवद्धि राज्यं ॥ ०७.११.२४ ॥
puruṣavaddhi rājyaṃ .. 07.11.24 ..
अपुरुषा गौर्वन्ध्येव किं दुहीत ॥ ०७.११.२५ ॥
apuruṣā gaurvandhyeva kiṃ duhīta .. 07.11.25 ..
महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ॥ ०७.११.२६ ॥
mahā-kṣaya-vyaya-niveśāṃ tu bhūmiṃ avāptu-kāmaḥ pūrvaṃ eva kretāraṃ paṇeta durbalaṃ arāja-bījinaṃ nirutsāhaṃ apakṣaṃ anyāya-vṛttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ vā .. 07.11.26 ..
महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ॥ ०७.११.२७ ॥
mahā-kṣaya-vyaya-niveśāyāṃ hi bhūmau durbalo rāja-bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya-vyayenāvasīdati .. 07.11.27 ..
बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ॥ ०७.११.२८ ॥
balavānarāja-bījī kṣaya-vyaya-bhayādasagandhābhiḥ prakṛtibhistyajyate .. 07.11.28 ..
निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ॥ ०७.११.२९ ॥
nirutsāhastu daṇḍavānapi daṇḍasyāpraṇetā sadaṇḍaḥ kṣaya-vyayenāvabhajyate .. 07.11.29 ..
कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ॥ ०७.११.३० ॥
kośavānapyapakṣaḥ kṣaya-vyaya-anugraha-hīnatvānna kutaścitprāpnoti .. 07.11.30 ..
अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ॥ ०७.११.३१ ॥
anyāya-vṛttirniviṣṭaṃ apyutthāpayet .. 07.11.31 ..
स कथं अनिविष्टं निवेशयेत् ॥ ०७.११.३२ ॥
sa kathaṃ aniviṣṭaṃ niveśayet .. 07.11.32 ..
तेन व्यसनी व्याख्यातः ॥ ०७.११.३३ ॥
tena vyasanī vyākhyātaḥ .. 07.11.33 ..
दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ॥ ०७.११.३४ ॥
daiva-pramāṇo mānuṣa-hīno nirārambho vipanna-karma-ārambho vāavasīdati .. 07.11.34 ..
यत्-किंचन-कारी न किंचिदासादयति ॥ ०७.११.३५ ॥
yat-kiṃcana-kārī na kiṃcidāsādayati .. 07.11.35 ..
स चएषां पापिष्ठतमो भवति ॥ ०७.११.३६ ॥
sa caeṣāṃ pāpiṣṭhatamo bhavati .. 07.11.36 ..
यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः ॥ ०७.११.३७ ॥
yat-kiṃcid-ārabhamāṇo hi vijigīṣoḥ kadācicchidraṃ āsādayed ityācāryāḥ .. 07.11.37 ..
यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ॥ ०७.११.३८ ॥
yathā chidraṃ tathā vināśaṃ apyāsādayediti kauṭilyaḥ .. 07.11.38 ..
तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ॥ ०७.११.३९ ॥
teṣāṃ alābhe yathā pārṣṇi-grāha-upagrahe vakṣyāmastathā bhūmiṃ avasthāpayet .. 07.11.39 ..
इत्यभिहित-संधिः ॥ ०७.११.४० ॥
ityabhihita-saṃdhiḥ .. 07.11.40 ..
गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ॥ ०७.११.४१ ॥
guṇavatīṃ ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhiṃ avasthāpya dadyāt .. 07.11.41 ..
इत्यनिभृत-संधिः ॥ ०७.११.४२ ॥
ityanibhṛta-saṃdhiḥ .. 07.11.42 ..
समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ॥ ०७.११.४३ ॥
samena vā yācitaḥ kāraṇaṃ avekṣya dadyāt"pratyādeyā me bhūmirvaśyā vā . anayā pratibaddhaḥ paro me vaśyo bhaviṣyati bhūmi-vikrayādvā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karo me bhaviṣyati" iti .. 07.11.43 ..
तेन हीनः क्रेता व्याख्यातः ॥ ०७.११.४४ ॥
tena hīnaḥ kretā vyākhyātaḥ .. 07.11.44 ..
एवं मित्रं हिरण्यं च सजनां अजनां च गां । ॥ ०७.११.४५अ ब ॥
evaṃ mitraṃ hiraṇyaṃ ca sajanāṃ ajanāṃ ca gāṃ . .. 07.11.45a ba ..
लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ॥ ०७.११.४५च्द् ॥
labhamānoatisaṃdhatte śāstravitsāmavāyikān .. 07.11.45cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In