Artha Shastra

Saptamo Adhikarana - Adhyaya 12

Agreement for Undertaking a Work

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
त्वं चाहं च दुर्गं कारयावहे इति कर्म-संधिः ।। ०७.१२.०१ ।।
tvaṃ cāhaṃ ca durgaṃ kārayāvahe iti karma-saṃdhiḥ || 07.12.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ।। ०७.१२.०२ ।।
tayoryo daiva-kṛtaṃ aviṣahyaṃ alpa-vyaya-ārambhaṃ durgaṃ kārayati soatisaṃdhatte || 07.12.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ।। ०७.१२.०३ ।।
tatrāpi sthala-nadī-parvata-durgāṇāṃ uttara-uttaraṃ śreyaḥ || 07.12.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ।। ०७.१२.०४ ।।
setu-bandhayorapyāhārya-udakātsaha-udakaḥ śreyān || 07.12.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ।। ०७.१२.०५ ।।
saha-udakayorapi prabhūta-vāpa-sthānaḥ śreyān || 07.12.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ।। ०७.१२.०६ ।।
dravya-vanayorapi yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātṛkaṃ dravya-vanaṃ chedayati soatisaṃdhatte || 07.12.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ।। ०७.१२.०७ ।।
nadī-mātṛkaṃ hi sv-ājīvaṃ apāśrayaśca'padi bhavati || 07.12.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ।। ०७.१२.०८ ।।
hasti-vanayorapi yo bahu-śūra-mṛgaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badhnāti soatisaṃdhatte || 07.12.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ।। ०७.१२.०९ ।।
tatrāpi "bahu-kuṇṭha-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ | śūreṣu hi yuddham | alpāḥ śūrā bahūnaśūrānbhañjanti | te bhagnāḥ sva-sainya-avaghātino bhavanti" ityācāryāḥ || 07.12.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

नैति कौटिल्यः ।। ०७.१२.१० ।।
naiti kauṭilyaḥ || 07.12.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ।। ०७.१२.११ ।।
kuṇṭhā bahavaḥ śreyāṃsaḥ | skandha-viniyogādanekaṃ karma kurvāṇāḥ sveṣāṃ apāśrayo yuddhe | pareṣāṃ durdharṣā vibhīṣaṇāśca || 07.12.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ।। ०७.१२.१२ ।।
bahuṣu hi kuṇṭheṣu vinaya-karmaṇā śakyaṃ śauryaṃ ādhātum | na tvevālpeṣu śūreṣu bahutvaṃ iti || 07.12.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ।। ०७.१२.१३ ।।
khanyorapi yaḥ prabhūta-sārāṃ adurga-mārgāṃ alpa-vyaya-ārambhāṃ khaniṃ khānayati | soatisaṃdhatte || 07.12.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ।। ०७.१२.१४ ।।
tatrāpi mahā-sāraṃ alpaṃ alpa-sāraṃ vā prabhūtaṃ iti "mahā-sāraṃ alpaṃ śreyaḥ | vajra-maṇi-muktā-pravāla-hema-rūpya-dhāturhi prabhūtaṃ alpa-sāraṃ atyargheṇa grasate" ityācāryāḥ || 07.12.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

नैति कौटिल्यः ।। ०७.१२.१५ ।।
naiti kauṭilyaḥ || 07.12.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ।। ०७.१२.१६ ।।
cirādalpo mahā-sārasya kretā vidyate | prabhūtaḥ sātatyādalpa-sārasya || 07.12.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

एतेन वणिक्-पथो व्याख्यातः ।। ०७.१२.१७ ।।
etena vaṇik-patho vyākhyātaḥ || 07.12.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ।। ०७.१२.१८ ।।
tatrāpi "vāri-sthala-pathayorvāri-pathaḥ śreyān | alpa-vyaya-vyāyāmaḥ prabhūta-paṇya-udayaśca" ityācāryāḥ || 07.12.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

नैति कौटिल्यः ।। ०७.१२.१९ ।।
naiti kauṭilyaḥ || 07.12.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ।। ०७.१२.२० ।।
samruddha-gatirasārvakālikaḥ prakṛṣṭa-bhaya-yonirniṣpratīkāraśca vāri-pathaḥ | viparītaḥ sthala-pathaḥ || 07.12.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ।। ०७.१२.२१ ।।
vāri-pathe tu kūla-samyāna-pathayoḥ kūla-pathaḥ paṇya-pattana-bāhulyātśreyān | nadī-patho vā | sātatyādviṣahya-ābādhatvācca || 07.12.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ।। ०७.१२.२२ ।।
sthala-patheapi "haimavato dakṣiṇā-pathātśreyān | hasty-aśva-gandha-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ityācāryāḥ" || 07.12.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

नैति कौटिल्यः ।। ०७.१२.२३ ।।
naiti kauṭilyaḥ || 07.12.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ।। ०७.१२.२४ ।।
kambala-ajina-aśva-paṇya-varjāḥ śaṅkha-vajra-maṇi-muktā-suvarṇa-paṇyāśca prabhūtatarā dakṣiṇā-pathe || 07.12.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ।। ०७.१२.२५ ।।
dakṣiṇā-patheapi bahu-khaniḥ sāra-paṇyaḥ prasiddha-gatiralpa-vyaya-vyāyāmo vā vaṇik-pathaḥ śreyān | prabhūta-viṣayo vā phalgu-puṇyaḥ || 07.12.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ।। ०७.१२.२६ ।।
tena pūrvaḥ paścimaśca vaṇik-patho vyākhyātaḥ || 07.12.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ।। ०७.१२.२७ ।।
tatrāpi cakra-pāda-pathayoścakra-patho vipula-ārambhatvātśreyān | deśa-kāla-sambhāvano vā khara-uṣṭra-pathaḥ || 07.12.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

आभ्यां अंस-पथो व्याख्यातः ।। ०७.१२.२८ ।।
ābhyāṃ aṃsa-patho vyākhyātaḥ || 07.12.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ।। ०७.१२.२९ ।।
para-karma-udayo netuḥ kṣayo vṛddhirviparyaye || 07.12.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।। ०७.१२.३० ।।
tulye karma-pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā || 07.12.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ।। ०७.१२.३१ ।।
alpa-āgama-ativyayatā kṣayo vṛddhirviparyaye || 07.12.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ।। ०७.१२.३२ ।।
samāya-vyayatā sthānaṃ karmasu jñeyaṃ ātmanaḥ || 07.12.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ।। ०७.१२.३३ ।।
tasmādalpa-vyaya-ārambhaṃ durga-ādiṣu mahā-udayaṃ || 07.12.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ।। ०७.१२.३४ ।।
karma labdhvā viśiṣṭaḥ syādityuktāḥ karma-saṃdhayaḥ || 07.12.34 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In