| |
|

This overlay will guide you through the buttons:

त्वं चाहं च दुर्गं कारयावहे इति कर्म-संधिः ॥ ०७.१२.०१ ॥
tvaṃ cāhaṃ ca durgaṃ kārayāvahe iti karma-saṃdhiḥ .. 07.12.01 ..
तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ॥ ०७.१२.०२ ॥
tayoryo daiva-kṛtaṃ aviṣahyaṃ alpa-vyaya-ārambhaṃ durgaṃ kārayati soatisaṃdhatte .. 07.12.02 ..
तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ॥ ०७.१२.०३ ॥
tatrāpi sthala-nadī-parvata-durgāṇāṃ uttara-uttaraṃ śreyaḥ .. 07.12.03 ..
सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ॥ ०७.१२.०४ ॥
setu-bandhayorapyāhārya-udakātsaha-udakaḥ śreyān .. 07.12.04 ..
सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ॥ ०७.१२.०५ ॥
saha-udakayorapi prabhūta-vāpa-sthānaḥ śreyān .. 07.12.05 ..
द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ॥ ०७.१२.०६ ॥
dravya-vanayorapi yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātṛkaṃ dravya-vanaṃ chedayati soatisaṃdhatte .. 07.12.06 ..
नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ॥ ०७.१२.०७ ॥
nadī-mātṛkaṃ hi sv-ājīvaṃ apāśrayaśca'padi bhavati .. 07.12.07 ..
हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ॥ ०७.१२.०८ ॥
hasti-vanayorapi yo bahu-śūra-mṛgaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badhnāti soatisaṃdhatte .. 07.12.08 ..
तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ॥ ०७.१२.०९ ॥
tatrāpi "bahu-kuṇṭha-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ . śūreṣu hi yuddham . alpāḥ śūrā bahūnaśūrānbhañjanti . te bhagnāḥ sva-sainya-avaghātino bhavanti" ityācāryāḥ .. 07.12.09 ..
नैति कौटिल्यः ॥ ०७.१२.१० ॥
naiti kauṭilyaḥ .. 07.12.10 ..
कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ॥ ०७.१२.११ ॥
kuṇṭhā bahavaḥ śreyāṃsaḥ . skandha-viniyogādanekaṃ karma kurvāṇāḥ sveṣāṃ apāśrayo yuddhe . pareṣāṃ durdharṣā vibhīṣaṇāśca .. 07.12.11 ..
बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ॥ ०७.१२.१२ ॥
bahuṣu hi kuṇṭheṣu vinaya-karmaṇā śakyaṃ śauryaṃ ādhātum . na tvevālpeṣu śūreṣu bahutvaṃ iti .. 07.12.12 ..
खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ॥ ०७.१२.१३ ॥
khanyorapi yaḥ prabhūta-sārāṃ adurga-mārgāṃ alpa-vyaya-ārambhāṃ khaniṃ khānayati . soatisaṃdhatte .. 07.12.13 ..
तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ॥ ०७.१२.१४ ॥
tatrāpi mahā-sāraṃ alpaṃ alpa-sāraṃ vā prabhūtaṃ iti "mahā-sāraṃ alpaṃ śreyaḥ . vajra-maṇi-muktā-pravāla-hema-rūpya-dhāturhi prabhūtaṃ alpa-sāraṃ atyargheṇa grasate" ityācāryāḥ .. 07.12.14 ..
नैति कौटिल्यः ॥ ०७.१२.१५ ॥
naiti kauṭilyaḥ .. 07.12.15 ..
चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ॥ ०७.१२.१६ ॥
cirādalpo mahā-sārasya kretā vidyate . prabhūtaḥ sātatyādalpa-sārasya .. 07.12.16 ..
एतेन वणिक्-पथो व्याख्यातः ॥ ०७.१२.१७ ॥
etena vaṇik-patho vyākhyātaḥ .. 07.12.17 ..
तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ॥ ०७.१२.१८ ॥
tatrāpi "vāri-sthala-pathayorvāri-pathaḥ śreyān . alpa-vyaya-vyāyāmaḥ prabhūta-paṇya-udayaśca" ityācāryāḥ .. 07.12.18 ..
नैति कौटिल्यः ॥ ०७.१२.१९ ॥
naiti kauṭilyaḥ .. 07.12.19 ..
सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ॥ ०७.१२.२० ॥
samruddha-gatirasārvakālikaḥ prakṛṣṭa-bhaya-yonirniṣpratīkāraśca vāri-pathaḥ . viparītaḥ sthala-pathaḥ .. 07.12.20 ..
वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ॥ ०७.१२.२१ ॥
vāri-pathe tu kūla-samyāna-pathayoḥ kūla-pathaḥ paṇya-pattana-bāhulyātśreyān . nadī-patho vā . sātatyādviṣahya-ābādhatvācca .. 07.12.21 ..
स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ॥ ०७.१२.२२ ॥
sthala-patheapi "haimavato dakṣiṇā-pathātśreyān . hasty-aśva-gandha-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ityācāryāḥ" .. 07.12.22 ..
नैति कौटिल्यः ॥ ०७.१२.२३ ॥
naiti kauṭilyaḥ .. 07.12.23 ..
कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ॥ ०७.१२.२४ ॥
kambala-ajina-aśva-paṇya-varjāḥ śaṅkha-vajra-maṇi-muktā-suvarṇa-paṇyāśca prabhūtatarā dakṣiṇā-pathe .. 07.12.24 ..
दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ॥ ०७.१२.२५ ॥
dakṣiṇā-patheapi bahu-khaniḥ sāra-paṇyaḥ prasiddha-gatiralpa-vyaya-vyāyāmo vā vaṇik-pathaḥ śreyān . prabhūta-viṣayo vā phalgu-puṇyaḥ .. 07.12.25 ..
तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ॥ ०७.१२.२६ ॥
tena pūrvaḥ paścimaśca vaṇik-patho vyākhyātaḥ .. 07.12.26 ..
तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ॥ ०७.१२.२७ ॥
tatrāpi cakra-pāda-pathayoścakra-patho vipula-ārambhatvātśreyān . deśa-kāla-sambhāvano vā khara-uṣṭra-pathaḥ .. 07.12.27 ..
आभ्यां अंस-पथो व्याख्यातः ॥ ०७.१२.२८ ॥
ābhyāṃ aṃsa-patho vyākhyātaḥ .. 07.12.28 ..
पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ॥ ०७.१२.२९ ॥
para-karma-udayo netuḥ kṣayo vṛddhirviparyaye .. 07.12.29 ..
तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥ ०७.१२.३० ॥
tulye karma-pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā .. 07.12.30 ..
अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ॥ ०७.१२.३१ ॥
alpa-āgama-ativyayatā kṣayo vṛddhirviparyaye .. 07.12.31 ..
समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ॥ ०७.१२.३२ ॥
samāya-vyayatā sthānaṃ karmasu jñeyaṃ ātmanaḥ .. 07.12.32 ..
तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ॥ ०७.१२.३३ ॥
tasmādalpa-vyaya-ārambhaṃ durga-ādiṣu mahā-udayaṃ .. 07.12.33 ..
कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ॥ ०७.१२.३४ ॥
karma labdhvā viśiṣṭaḥ syādityuktāḥ karma-saṃdhayaḥ .. 07.12.34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In