Artha Shastra

Saptamo Adhikarana - Adhyaya 13

Consideration about an Enemy in the Rear

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०१ ।।
saṃhatyāri-vijigīṣvoramitrayoḥ para-abhiyoginoḥ pārṣṇiṃ gṛhṇatoryaḥ śakti-sampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ।। ०७.१३.०२ ।।
śakti-sampanno hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | na hīna-śaktiralabdha-lābhaḥ || 07.13.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०३ ।।
śakti-sāmye yo vipula-ārambhasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ।। ०७.१३.०४ ।।
vipula-ārambho hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | nālpa-ārambhaḥ sakta-cakraḥ || 07.13.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०५ ।।
ārambha-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ।। ०७.१३.०६ ।।
śūnya-mūlo hyasya sukaro bhavati | naika-deśa-bala-prayātaḥ kṛta-pārṣṇi-pratividhānaḥ || 07.13.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०७ ।।
bala-upādāna-sāmye yaścala-amitraṃ prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ।। ०७.१३.०८ ।।
cala-amitraṃ prayāto hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt | na sthita-amitraṃ prayātaḥ || 07.13.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ।। ०७.१३.०९ ।।
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivṛttaḥ sthitenāmitreṇāvagṛhyate || 07.13.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

तेन पूर्वे व्याख्याताः ।। ०७.१३.१० ।।
tena pūrve vyākhyātāḥ || 07.13.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.११ ।।
śatru-sāmye yo dhārmika-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ।। ०७.१३.१२ ।।
dhārmika-abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati | adhārmika-abhiyogī sampriyaḥ || 07.13.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ।। ०७.१३.१३ ।।
tena mūla-hara-tādātvika-kadarya-abhiyogināṃ pārṣṇi-grahaṇaṃ vyākhyātaṃ || 07.13.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ।। ०७.१३.१४ ।।
mitra-abhiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ || 07.13.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१५ ।।
mitraṃ amitraṃ cābhiyuñjānayoryo mitra-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ।। ०७.१३.१६ ।।
mitra-abhiyogī hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt || 07.13.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

सुकरो हि मित्रेण संधिर्नामित्रेण ।। ०७.१३.१७ ।।
sukaro hi mitreṇa saṃdhirnāmitreṇa || 07.13.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१८ ।।
mitraṃ amitraṃ cauddharatoryoamitra-uddhāriṇaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ।। ०७.१३.१९ ।।
vṛddha-mitro hyamitra-uddhārī pārṣṇi-grāhaṃ ucchindyāt | naitaraḥ sva-pakṣa-upaghātī || 07.13.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ।। ०७.१३.२० ।।
tayoralabdha-lābha-apagamane yasya-amitro mahato lābhādviyuktaḥ kṣaya-vyaya-adhiko vā sa pārṣṇi-grāhoatisaṃdhatte || 07.13.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ।। ०७.१३.२१ ।।
labdha-lābha-apagamane yasyāmitro lābhena śaktyā hīnaḥ sa pārṣṇi-grāhoatisaṃdhatte | yasya vā yātavyaḥ śatrorvigraha-apakāra-samarthaḥ syāt || 07.13.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ।। ०७.१३.२२ ।।
pārṣṇi-grāhayorapi yaḥ śakya-ārambha-bala-upādāna-adhikaḥ sthita-śatruḥ pārśva-sthāyī vā soatisaṃdhatte || 07.13.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ।। ०७.१३.२३ ।।
pārśva-sthāyī hi yātavya-abhisāro mūla-ābādhakaśca bhavati | mūla-ābādhaka eva paścāt-sthāyī || 07.13.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ।। ०७.१३.२४अ ब ।।
pārṣṇi-grāhāstrayo jñeyāḥ śatrośceṣṭā-nirodhakāḥ | || 07.13.24a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ।। ०७.१३.२४च्द् ।।
sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || 07.13.24cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ।। ०७.१३.२५अ ब ।।
arernetuśca madhyastho durbaloantardhirucyate | || 07.13.25a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ।। ०७.१३.२५च्द् ।।
pratighāto balavato durga-aṭavy-apasāravān || 07.13.25cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ।। ०७.१३.२६ ।।
madhyamaṃ tvari-vijigīṣvorlipsamānayormadhyamasya pārṣṇiṃ gṛhṇatorlabdha-lābha-apagamane yo madhyamaṃ mitrādviyojayatyamitraṃ ca mitraṃ āpnoti soatisaṃdhatte || 07.13.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ।। ०७.१३.२७ ।।
saṃdheyaśca śatrurupakurvāṇo | na mitraṃ mitra-bhāvādutkrāntaṃ || 07.13.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

तेनौदासीन-लिप्सा व्याख्याता ।। ०७.१३.२८ ।।
tenaudāsīna-lipsā vyākhyātā || 07.13.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ।। ०७.१३.२९ ।।
pārṣṇi-grahaṇa-abhiyānayostu mantra-yuddhādabhyuccayaḥ || 07.13.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ।। कश्०७.१३.३० ।।
vyāyāma-yuddhe hi kṣaya-vyayābhyāṃ ubhayoravṛddhiḥ || kaś07.13.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति इत्याचार्याः ।। ०७.१३.३१ ।।
jitvāapi hi kṣiṇa-daṇḍa-kośaḥ parājito bhavati ityācāryāḥ || 07.13.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

नैति कौटिल्यः ।। ०७.१३.३२ ।।
naiti kauṭilyaḥ || 07.13.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ।। ०७.१३.३३ ।।
sumahatāapi kṣaya-vyayena śatru-vināśoabhyupagantavyaḥ || 07.13.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ।। ०७.१३.३४ ।।
tulye kṣaya-vyaye yaḥ purastāddūṣya-balaṃ ghātayitvā nihśalyaḥ paścādvaśya-balo yudhyeta soatisaṃdhatte || 07.13.34 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ।। ०७.१३.३५ ।।
dvayorapi purastāddūṣya-bala-ghātinoryo bahulataraṃ śaktimattaraṃ atyanta-dūṣyaṃ ca ghātayetsoatisaṃdhatte || 07.13.35 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

तेनामित्र-अटवी-बल-घातो व्याख्यातः ।। ०७.१३.३६ ।।
tenāmitra-aṭavī-bala-ghāto vyākhyātaḥ || 07.13.36 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ।। ०७.१३.३७अ ब ।।
pārṣṇi-grāhoabhiyoktā vā yātavyo vā yadā bhavet | || 07.13.37a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ।। ०७.१३.३७च्द् ।।
vijigīṣustadā tatra netraṃ etatsamācaret || 07.13.37cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ।। ०७.१३.३८अ ब ।।
pārṣṇi-grāho bhavennetā śatrormitra-abhiyoginaḥ | || 07.13.38a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ।। ०७.१३.३८च्द् ।।
vigrāhya pūrvaṃ ākrandaṃ pārṣṇi-grāha-abhisāriṇā || 07.13.38cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ।। ०७.१३.३९अ ब ।।
ākrandenābhiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet | || 07.13.39a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ।। ०७.१३.३९च्द् ।।
tathāākranda-abhisāreṇa pārṣṇi-grāha-abhisāriṇaṃ || 07.13.39cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ।। ०७.१३.४०अ ब ।।
ari-mitreṇa mitraṃ ca purastādavaghaṭṭayet | || 07.13.40a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ।। ०७.१३.४०च्द् ।।
mitra-mitraṃ areścāpi mitra-mitreṇa vārayet || 07.13.40cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ।। ०७.१३.४१अ ब ।।
mitreṇa grāhayetpārṣṇiṃ abhiyuktoabhiyoginaḥ | || 07.13.41a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   47

मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ।। ०७.१३.४१च्द् ।।
mitra-mitreṇa ca'krandaṃ pārṣṇi-grāhānnivārayet || 07.13.41cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   48

एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ।। ०७.१३.४२अ ब ।।
evaṃ maṇḍalaṃ ātma-arthaṃ vijigīṣurniveśayet | || 07.13.42a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   49

पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ।। ०७.१३.४२च्द् ।।
pṛṣṭhataśca purastācca mitra-prakṛti-sampadā || 07.13.42cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   50

कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ।। ०७.१३.४३अ ब ।।
kṛtsne ca maṇḍale nityaṃ dūtāngūḍhāṃśca vāsayet | || 07.13.43a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   51

मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ।। ०७.१३.४३च्द् ।।
mitra-bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || 07.13.43cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   52

असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ।। ०७.१३.४४अ ब ।।
asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ | || 07.13.44a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   53

निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ।। ०७.१३.४४च्द् ।।
nihsaṃśayaṃ vipadyante bhinna-plava ivaudadhau || 07.13.44cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In