| |
|

This overlay will guide you through the buttons:

संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०१ ॥
saṃhatyāri-vijigīṣvoramitrayoḥ para-abhiyoginoḥ pārṣṇiṃ gṛhṇatoryaḥ śakti-sampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.01 ..
शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ॥ ०७.१३.०२ ॥
śakti-sampanno hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt . na hīna-śaktiralabdha-lābhaḥ .. 07.13.02 ..
शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०३ ॥
śakti-sāmye yo vipula-ārambhasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.03 ..
विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ॥ ०७.१३.०४ ॥
vipula-ārambho hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt . nālpa-ārambhaḥ sakta-cakraḥ .. 07.13.04 ..
आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०५ ॥
ārambha-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.05 ..
शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ॥ ०७.१३.०६ ॥
śūnya-mūlo hyasya sukaro bhavati . naika-deśa-bala-prayātaḥ kṛta-pārṣṇi-pratividhānaḥ .. 07.13.06 ..
बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०७ ॥
bala-upādāna-sāmye yaścala-amitraṃ prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.07 ..
चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ॥ ०७.१३.०८ ॥
cala-amitraṃ prayāto hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt . na sthita-amitraṃ prayātaḥ .. 07.13.08 ..
असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ॥ ०७.१३.०९ ॥
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivṛttaḥ sthitenāmitreṇāvagṛhyate .. 07.13.09 ..
तेन पूर्वे व्याख्याताः ॥ ०७.१३.१० ॥
tena pūrve vyākhyātāḥ .. 07.13.10 ..
शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.११ ॥
śatru-sāmye yo dhārmika-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.11 ..
धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ॥ ०७.१३.१२ ॥
dhārmika-abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati . adhārmika-abhiyogī sampriyaḥ .. 07.13.12 ..
तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ॥ ०७.१३.१३ ॥
tena mūla-hara-tādātvika-kadarya-abhiyogināṃ pārṣṇi-grahaṇaṃ vyākhyātaṃ .. 07.13.13 ..
मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ॥ ०७.१३.१४ ॥
mitra-abhiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ .. 07.13.14 ..
मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.१५ ॥
mitraṃ amitraṃ cābhiyuñjānayoryo mitra-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.15 ..
मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ॥ ०७.१३.१६ ॥
mitra-abhiyogī hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt .. 07.13.16 ..
सुकरो हि मित्रेण संधिर्नामित्रेण ॥ ०७.१३.१७ ॥
sukaro hi mitreṇa saṃdhirnāmitreṇa .. 07.13.17 ..
मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.१८ ॥
mitraṃ amitraṃ cauddharatoryoamitra-uddhāriṇaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte .. 07.13.18 ..
वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ॥ ०७.१३.१९ ॥
vṛddha-mitro hyamitra-uddhārī pārṣṇi-grāhaṃ ucchindyāt . naitaraḥ sva-pakṣa-upaghātī .. 07.13.19 ..
तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ॥ ०७.१३.२० ॥
tayoralabdha-lābha-apagamane yasya-amitro mahato lābhādviyuktaḥ kṣaya-vyaya-adhiko vā sa pārṣṇi-grāhoatisaṃdhatte .. 07.13.20 ..
लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ॥ ०७.१३.२१ ॥
labdha-lābha-apagamane yasyāmitro lābhena śaktyā hīnaḥ sa pārṣṇi-grāhoatisaṃdhatte . yasya vā yātavyaḥ śatrorvigraha-apakāra-samarthaḥ syāt .. 07.13.21 ..
पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ॥ ०७.१३.२२ ॥
pārṣṇi-grāhayorapi yaḥ śakya-ārambha-bala-upādāna-adhikaḥ sthita-śatruḥ pārśva-sthāyī vā soatisaṃdhatte .. 07.13.22 ..
पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ॥ ०७.१३.२३ ॥
pārśva-sthāyī hi yātavya-abhisāro mūla-ābādhakaśca bhavati . mūla-ābādhaka eva paścāt-sthāyī .. 07.13.23 ..
पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ॥ ०७.१३.२४अ ब ॥
pārṣṇi-grāhāstrayo jñeyāḥ śatrośceṣṭā-nirodhakāḥ . .. 07.13.24a ba ..
सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥ ०७.१३.२४च्द् ॥
sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ .. 07.13.24cd ..
अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ॥ ०७.१३.२५अ ब ॥
arernetuśca madhyastho durbaloantardhirucyate . .. 07.13.25a ba ..
प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ॥ ०७.१३.२५च्द् ॥
pratighāto balavato durga-aṭavy-apasāravān .. 07.13.25cd ..
मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ॥ ०७.१३.२६ ॥
madhyamaṃ tvari-vijigīṣvorlipsamānayormadhyamasya pārṣṇiṃ gṛhṇatorlabdha-lābha-apagamane yo madhyamaṃ mitrādviyojayatyamitraṃ ca mitraṃ āpnoti soatisaṃdhatte .. 07.13.26 ..
संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ॥ ०७.१३.२७ ॥
saṃdheyaśca śatrurupakurvāṇo . na mitraṃ mitra-bhāvādutkrāntaṃ .. 07.13.27 ..
तेनौदासीन-लिप्सा व्याख्याता ॥ ०७.१३.२८ ॥
tenaudāsīna-lipsā vyākhyātā .. 07.13.28 ..
पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ॥ ०७.१३.२९ ॥
pārṣṇi-grahaṇa-abhiyānayostu mantra-yuddhādabhyuccayaḥ .. 07.13.29 ..
व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ॥ कश्०७.१३.३० ॥
vyāyāma-yuddhe hi kṣaya-vyayābhyāṃ ubhayoravṛddhiḥ .. kaś07.13.30 ..
जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति इत्याचार्याः ॥ ०७.१३.३१ ॥
jitvāapi hi kṣiṇa-daṇḍa-kośaḥ parājito bhavati ityācāryāḥ .. 07.13.31 ..
नैति कौटिल्यः ॥ ०७.१३.३२ ॥
naiti kauṭilyaḥ .. 07.13.32 ..
सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ॥ ०७.१३.३३ ॥
sumahatāapi kṣaya-vyayena śatru-vināśoabhyupagantavyaḥ .. 07.13.33 ..
तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ॥ ०७.१३.३४ ॥
tulye kṣaya-vyaye yaḥ purastāddūṣya-balaṃ ghātayitvā nihśalyaḥ paścādvaśya-balo yudhyeta soatisaṃdhatte .. 07.13.34 ..
द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ॥ ०७.१३.३५ ॥
dvayorapi purastāddūṣya-bala-ghātinoryo bahulataraṃ śaktimattaraṃ atyanta-dūṣyaṃ ca ghātayetsoatisaṃdhatte .. 07.13.35 ..
तेनामित्र-अटवी-बल-घातो व्याख्यातः ॥ ०७.१३.३६ ॥
tenāmitra-aṭavī-bala-ghāto vyākhyātaḥ .. 07.13.36 ..
पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ॥ ०७.१३.३७अ ब ॥
pārṣṇi-grāhoabhiyoktā vā yātavyo vā yadā bhavet . .. 07.13.37a ba ..
विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ॥ ०७.१३.३७च्द् ॥
vijigīṣustadā tatra netraṃ etatsamācaret .. 07.13.37cd ..
पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ॥ ०७.१३.३८अ ब ॥
pārṣṇi-grāho bhavennetā śatrormitra-abhiyoginaḥ . .. 07.13.38a ba ..
विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ॥ ०७.१३.३८च्द् ॥
vigrāhya pūrvaṃ ākrandaṃ pārṣṇi-grāha-abhisāriṇā .. 07.13.38cd ..
आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ॥ ०७.१३.३९अ ब ॥
ākrandenābhiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet . .. 07.13.39a ba ..
तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ॥ ०७.१३.३९च्द् ॥
tathāākranda-abhisāreṇa pārṣṇi-grāha-abhisāriṇaṃ .. 07.13.39cd ..
अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ॥ ०७.१३.४०अ ब ॥
ari-mitreṇa mitraṃ ca purastādavaghaṭṭayet . .. 07.13.40a ba ..
मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ॥ ०७.१३.४०च्द् ॥
mitra-mitraṃ areścāpi mitra-mitreṇa vārayet .. 07.13.40cd ..
मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ॥ ०७.१३.४१अ ब ॥
mitreṇa grāhayetpārṣṇiṃ abhiyuktoabhiyoginaḥ . .. 07.13.41a ba ..
मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ॥ ०७.१३.४१च्द् ॥
mitra-mitreṇa ca'krandaṃ pārṣṇi-grāhānnivārayet .. 07.13.41cd ..
एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ॥ ०७.१३.४२अ ब ॥
evaṃ maṇḍalaṃ ātma-arthaṃ vijigīṣurniveśayet . .. 07.13.42a ba ..
पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ॥ ०७.१३.४२च्द् ॥
pṛṣṭhataśca purastācca mitra-prakṛti-sampadā .. 07.13.42cd ..
कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ॥ ०७.१३.४३अ ब ॥
kṛtsne ca maṇḍale nityaṃ dūtāngūḍhāṃśca vāsayet . .. 07.13.43a ba ..
मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥ ०७.१३.४३च्द् ॥
mitra-bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ .. 07.13.43cd ..
असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ॥ ०७.१३.४४अ ब ॥
asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ . .. 07.13.44a ba ..
निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ॥ ०७.१३.४४च्द् ॥
nihsaṃśayaṃ vipadyante bhinna-plava ivaudadhau .. 07.13.44cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In