सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ॥ ०७.१४.०१ ॥
PADACHEDA
सामवायिकैः एवम् अभियुक्तः विजिगीषुः यः तेषाम् प्रधानः तम् ब्रूयात्"त्वया मे संधिः । इदम् हिरण्यम् । अहम् च मित्रम् । द्वि-गुणा ते वृद्धिः । न अर्हसि आत्म-क्षयेण मित्र-मुखान् अमित्रान् वर्धयितुम् । एते हि वृद्धाः त्वाम् एव परिभविष्यन्ति" इति ॥ ०७।१४।०१ ॥
TRANSLITERATION
sāmavāyikaiḥ evam abhiyuktaḥ vijigīṣuḥ yaḥ teṣām pradhānaḥ tam brūyāt"tvayā me saṃdhiḥ . idam hiraṇyam . aham ca mitram . dvi-guṇā te vṛddhiḥ . na arhasi ātma-kṣayeṇa mitra-mukhān amitrān vardhayitum . ete hi vṛddhāḥ tvām eva paribhaviṣyanti" iti .. 07.14.01 ..