| |
|

This overlay will guide you through the buttons:

दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ॥ ०७.१५.०१ ॥
durbalo rājā balavatāabhiyuktastad-viśiṣṭa-balaṃ āśrayeta yaṃ itaro mantra-śaktyā nātisaṃdadhyāt .. 07.15.01 ..
तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ॥ ०७.१५.०२ ॥
tulya-mantra-śaktīnāṃ āyatta-sampado vṛddha-samyogādvā viśeṣaḥ .. 07.15.02 ..
विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ॥ ०७.१५.०३ ॥
viśiṣṭa-bala-abhāve sama-balaistulya-bala-saṃghairvā balavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-śaktibhyāṃ atisaṃdadhyāt .. 07.15.03 ..
तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ॥ ०७.१५.०४ ॥
tulya-mantra-prabhāva-śaktīnāṃ vipula-ārambhato viśeṣaḥ .. 07.15.04 ..
सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ॥ ०७.१५.०५ ॥
sama-bala-abhāve hīna-balaiḥ śucibhirutsāhibhiḥ pratyanīka-bhūtairbalavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-utsāha-śaktibhiratisaṃdadhyāt .. 07.15.05 ..
तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ॥ ०७.१५.०६ ॥
tulya-utsāha-śaktīnāṃ sva-yuddha-bhūmi-lābhādviśeṣaḥ .. 07.15.06 ..
तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ॥ ०७.१५.०७ ॥
tulya-bhūmīnāṃ sva-yuddha-kāla-lābhādviśeṣaḥ .. 07.15.07 ..
तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ॥ ०७.१५.०८ ॥
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ .. 07.15.08 ..
सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ॥ ०७.१५.०९ ॥
sahāya-abhāve durgaṃ āśrayeta yatrāmitraḥ prabhūta-sainyoapi bhakta-yavasa-indhana-udaka-uparodhaṃ na kuryātsvayaṃ ca kṣaya-vyayābhyāṃ yujyeta .. 07.15.09 ..
तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ॥ ०७.१५.१० ॥
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ .. 07.15.10 ..
निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ॥ ०७.१५.११ ॥
nicaya-apasāra-sampannaṃ hi manuṣya-durgaṃ icchediti kauṭilyaḥ 07.15.12a .tadebhiḥ kārṇairāśrayeta "pārṣṇi-grāhaṃ āsāraṃ madhyamaṃ udāsīnaṃ vā pratipādayiṣyāmi . sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāsya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā .. 07.15.11 ..
कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ॥ ०७.१५.१२ब ॥
kṛtya-pakṣa-upagraheṇa vāasya durge rāṣṭre skandha-āvāre vā kopaṃ samutthāpayiṣyāmi . śastra-agni-rasa-praṇidhānairaupaniṣadikairvā yathā-iṣṭaṃ āsannaṃ haniṣyāmi .. 07.15.12ba ..
स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ॥ ०७.१५.१२क ॥
svayaṃ-adhiṣṭhitena vā yoga-praṇidhānena kṣaya-vyayaṃ enaṃ upaneṣyāmi . kṣaya-vyaya-pravāsa-upatapte vāasya mitra-varge sainye vā krameṇaupajāpaṃ prāpsyāmi .. 07.15.12ka ..
वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ॥ ०७.१५.१२ड ॥
vīvadha-āsāra-prasāra-vadhena vāasya skandha-āvāra-avagrahaṃ kariṣyāmi . daṇḍa-upanayena vāasya randhraṃ utthāpya sarva-saṃdohena prahariṣyāmi . pratihata-utsāhena vā yathā-iṣṭaṃ saṃdhiṃ avāpsyāmi . mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti .. 07.15.12ḍa ..
निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ॥ ०७.१५.१२ए ॥
nirāsāraṃ vāasya mūlaṃ mitra-aṭavī-daṇḍairuddhātayiṣyāmi . mahato vā deśasya yoga-kṣemaṃ ihasthaḥ pālayiṣyāmi . sva-vikṣiptaṃ mitra-vikṣiptaṃ vā me sainyaṃ ihasthasyaekasthaṃ aviṣahyaṃ bhaviṣyati . nimna-khāta-rātri-yuddha-viśāradaṃ vā me sainyaṃ pathya-ābādha-muktaṃ āsanne karma kariṣyati .. 07.15.12e ..
विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ॥ ०७.१५.१२फ़् ॥
viruddha-deśa-kālaṃ iha-āgato vā svayaṃ eva kṣaya-vyayābhyāṃ na bhaviṣyati . mahā-kṣaya-vyaya-abhigamyoayaṃ deśo durga-aṭavy-apasāra-bāhulyāt .. 07.15.12f ..
परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ॥ ०७.१५.१२ग् ॥
pareṣāṃ vyādhi-prāyaḥ sainya-vyāyāmānāṃ alabdha-bhaumaśca . taṃ āpad-gataḥ pravekṣyati . praviṣṭo vā na nirgamiṣyati" iti .. 07.15.12g ..
कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ॥ ०७.१५.१३ ॥
kāraṇa-abhāve bala-samucchraye vā parasya durgaṃ unmucyāpagacchet .. 07.15.13 ..
अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ॥ ०७.१५.१४ ॥
agni-pataṅgavadamitre vā praviśet .. 07.15.14 ..
अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति इत्याचार्याः ॥ ०७.१५.१५ ॥
anyatara-siddhirhi tyakta-ātmano bhavati ityācāryāḥ .. 07.15.15 ..
नैति कौटिल्यः ॥ ०७.१५.१६ ॥
naiti kauṭilyaḥ .. 07.15.16 ..
संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ॥ ०७.१५.१७ ॥
saṃdheyatāṃ ātmanaḥ parasya caupalabhya saṃdadhīta .. 07.15.17 ..
विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ॥ ०७.१५.१८ ॥
viparyaye vikrameṇa saṃdhiṃ apasāraṃ vā lipseta .. 07.15.18 ..
संधेयस्य वा दूतं प्रेषयेत् ॥ ०७.१५.१९ ॥
saṃdheyasya vā dūtaṃ preṣayet .. 07.15.19 ..
तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ॥ ०७.१५.२० ॥
tena vā preṣitaṃ artha-mānābhyāṃ satkṛtya brūyāt"idaṃ rājñaḥ paṇya-agāram . idaṃ devī-kumārāṇām . devī-kumāra-vacanāt . idaṃ rājyaṃ ahaṃ ca tvad-arpaṇaḥ" iti .. 07.15.20 ..
लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ॥ ०७.१५.२१ ॥
labdha-saṃśrayaḥ samaya-ācārikavadbhartari varteta .. 07.15.21 ..
दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ॥ ०७.१५.२२ ॥
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abhiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni cānujñātaḥ kurvīta .. 07.15.22 ..
स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ॥ ०७.१५.२३ ॥
sva-bhūmy-avasthita-prakṛti-saṃdhiṃ upaghātaṃ apasṛteṣu vā sarvaṃ anujñātaḥ kurvīta .. 07.15.23 ..
दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ॥ ०७.१५.२४ ॥
duṣṭa-paura-jānapado vā nyāya-vṛttiranyāṃ bhūmiṃ yāceta .. 07.15.24 ..
दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ॥ ०७.१५.२५ ॥
duṣyavadupāṃśu-daṇḍena vā pratikurvīta .. 07.15.25 ..
उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ॥ ०७.१५.२६ ॥
ucitāṃ vā mitrādbhūmiṃ dīyamānāṃ na pratigṛhṇīyāt .. 07.15.26 ..
मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ॥ ०७.१५.२७ ॥
mantri-purohita-senā-pati-yuva-rājānāṃ anyatamaṃ adṛśyamāne bhartari paśyet . yathā-śakti caupakuryāt .. 07.15.27 ..
दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ॥ ०७.१५.२८ ॥
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet .. 07.15.28 ..
सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ॥ ०७.१५.२९ ॥
sarvatra'tma-nisargaṃ guṇaṃ brūyāt .. 07.15.29 ..
सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ॥ ०७.१५.३०अ ब ॥
samyukta-balavat-sevī viruddhaḥ śaṅkita-ādibhiḥ . .. 07.15.30a ba ..
वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ॥ ०७.१५.३०च्द् ॥
varteta daṇḍa-upanato bhartaryevaṃ avasthitaḥ .. 07.15.30cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In