Artha Shastra

Saptamo Adhikarana - Adhyaya 15

Measures Conducive to Peace with a Strong and Provoked Enemy and the Attitude of a Conquered Enemy

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ।। ०७.१५.०१ ।।
durbalo rājā balavatāabhiyuktastad-viśiṣṭa-balaṃ āśrayeta yaṃ itaro mantra-śaktyā nātisaṃdadhyāt || 07.15.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ।। ०७.१५.०२ ।।
tulya-mantra-śaktīnāṃ āyatta-sampado vṛddha-samyogādvā viśeṣaḥ || 07.15.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ।। ०७.१५.०३ ।।
viśiṣṭa-bala-abhāve sama-balaistulya-bala-saṃghairvā balavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-śaktibhyāṃ atisaṃdadhyāt || 07.15.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ।। ०७.१५.०४ ।।
tulya-mantra-prabhāva-śaktīnāṃ vipula-ārambhato viśeṣaḥ || 07.15.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ।। ०७.१५.०५ ।।
sama-bala-abhāve hīna-balaiḥ śucibhirutsāhibhiḥ pratyanīka-bhūtairbalavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-utsāha-śaktibhiratisaṃdadhyāt || 07.15.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ।। ०७.१५.०६ ।।
tulya-utsāha-śaktīnāṃ sva-yuddha-bhūmi-lābhādviśeṣaḥ || 07.15.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ।। ०७.१५.०७ ।।
tulya-bhūmīnāṃ sva-yuddha-kāla-lābhādviśeṣaḥ || 07.15.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ।। ०७.१५.०८ ।।
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ || 07.15.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ।। ०७.१५.०९ ।।
sahāya-abhāve durgaṃ āśrayeta yatrāmitraḥ prabhūta-sainyoapi bhakta-yavasa-indhana-udaka-uparodhaṃ na kuryātsvayaṃ ca kṣaya-vyayābhyāṃ yujyeta || 07.15.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ।। ०७.१५.१० ।।
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ || 07.15.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ।। ०७.१५.११ ।।
nicaya-apasāra-sampannaṃ hi manuṣya-durgaṃ icchediti kauṭilyaḥ 07.15.12a |tadebhiḥ kārṇairāśrayeta "pārṣṇi-grāhaṃ āsāraṃ madhyamaṃ udāsīnaṃ vā pratipādayiṣyāmi | sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāsya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā || 07.15.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ।। ०७.१५.१२ब ।।
kṛtya-pakṣa-upagraheṇa vāasya durge rāṣṭre skandha-āvāre vā kopaṃ samutthāpayiṣyāmi | śastra-agni-rasa-praṇidhānairaupaniṣadikairvā yathā-iṣṭaṃ āsannaṃ haniṣyāmi || 07.15.12ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ।। ०७.१५.१२क ।।
svayaṃ-adhiṣṭhitena vā yoga-praṇidhānena kṣaya-vyayaṃ enaṃ upaneṣyāmi | kṣaya-vyaya-pravāsa-upatapte vāasya mitra-varge sainye vā krameṇaupajāpaṃ prāpsyāmi || 07.15.12ka ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ।। ०७.१५.१२ड ।।
vīvadha-āsāra-prasāra-vadhena vāasya skandha-āvāra-avagrahaṃ kariṣyāmi | daṇḍa-upanayena vāasya randhraṃ utthāpya sarva-saṃdohena prahariṣyāmi | pratihata-utsāhena vā yathā-iṣṭaṃ saṃdhiṃ avāpsyāmi | mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti || 07.15.12ḍa ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ।। ०७.१५.१२ए ।।
nirāsāraṃ vāasya mūlaṃ mitra-aṭavī-daṇḍairuddhātayiṣyāmi | mahato vā deśasya yoga-kṣemaṃ ihasthaḥ pālayiṣyāmi | sva-vikṣiptaṃ mitra-vikṣiptaṃ vā me sainyaṃ ihasthasyaekasthaṃ aviṣahyaṃ bhaviṣyati | nimna-khāta-rātri-yuddha-viśāradaṃ vā me sainyaṃ pathya-ābādha-muktaṃ āsanne karma kariṣyati || 07.15.12e ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ।। ०७.१५.१२फ़् ।।
viruddha-deśa-kālaṃ iha-āgato vā svayaṃ eva kṣaya-vyayābhyāṃ na bhaviṣyati | mahā-kṣaya-vyaya-abhigamyoayaṃ deśo durga-aṭavy-apasāra-bāhulyāt || 07.15.12pha़् ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।। ०७.१५.१२ग् ।।
pareṣāṃ vyādhi-prāyaḥ sainya-vyāyāmānāṃ alabdha-bhaumaśca | taṃ āpad-gataḥ pravekṣyati | praviṣṭo vā na nirgamiṣyati" iti || 07.15.12g ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ।। ०७.१५.१३ ।।
kāraṇa-abhāve bala-samucchraye vā parasya durgaṃ unmucyāpagacchet || 07.15.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ।। ०७.१५.१४ ।।
agni-pataṅgavadamitre vā praviśet || 07.15.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति इत्याचार्याः ।। ०७.१५.१५ ।।
anyatara-siddhirhi tyakta-ātmano bhavati ityācāryāḥ || 07.15.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

नैति कौटिल्यः ।। ०७.१५.१६ ।।
naiti kauṭilyaḥ || 07.15.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ।। ०७.१५.१७ ।।
saṃdheyatāṃ ātmanaḥ parasya caupalabhya saṃdadhīta || 07.15.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ।। ०७.१५.१८ ।।
viparyaye vikrameṇa saṃdhiṃ apasāraṃ vā lipseta || 07.15.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

संधेयस्य वा दूतं प्रेषयेत् ।। ०७.१५.१९ ।।
saṃdheyasya vā dūtaṃ preṣayet || 07.15.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ।। ०७.१५.२० ।।
tena vā preṣitaṃ artha-mānābhyāṃ satkṛtya brūyāt"idaṃ rājñaḥ paṇya-agāram | idaṃ devī-kumārāṇām | devī-kumāra-vacanāt | idaṃ rājyaṃ ahaṃ ca tvad-arpaṇaḥ" iti || 07.15.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ।। ०७.१५.२१ ।।
labdha-saṃśrayaḥ samaya-ācārikavadbhartari varteta || 07.15.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ।। ०७.१५.२२ ।।
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abhiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni cānujñātaḥ kurvīta || 07.15.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ।। ०७.१५.२३ ।।
sva-bhūmy-avasthita-prakṛti-saṃdhiṃ upaghātaṃ apasṛteṣu vā sarvaṃ anujñātaḥ kurvīta || 07.15.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ।। ०७.१५.२४ ।।
duṣṭa-paura-jānapado vā nyāya-vṛttiranyāṃ bhūmiṃ yāceta || 07.15.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ।। ०७.१५.२५ ।।
duṣyavadupāṃśu-daṇḍena vā pratikurvīta || 07.15.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।। ०७.१५.२६ ।।
ucitāṃ vā mitrādbhūmiṃ dīyamānāṃ na pratigṛhṇīyāt || 07.15.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ।। ०७.१५.२७ ।।
mantri-purohita-senā-pati-yuva-rājānāṃ anyatamaṃ adṛśyamāne bhartari paśyet | yathā-śakti caupakuryāt || 07.15.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ।। ०७.१५.२८ ।।
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet || 07.15.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ।। ०७.१५.२९ ।।
sarvatra'tma-nisargaṃ guṇaṃ brūyāt || 07.15.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ।। ०७.१५.३०अ ब ।।
samyukta-balavat-sevī viruddhaḥ śaṅkita-ādibhiḥ | || 07.15.30a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ।। ०७.१५.३०च्द् ।।
varteta daṇḍa-upanato bhartaryevaṃ avasthitaḥ || 07.15.30cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In