| |
|

This overlay will guide you through the buttons:

अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ॥ ०७.१६.०१ ॥
anujñāta-saṃdhi-paṇa-udvega-karaṃ balavānvijigīṣamāṇo yataḥ sva-bhūmiḥ sva-ṛtu-vṛttiśca sva-sainyānām . adurga-apasāraḥ śatrur-apārṣṇiranāsāraśca . tato yāyāt .. 07.16.01 ..
विपर्यये कृत-प्रतीकारो यायात् ॥ ०७.१६.०२ ॥
viparyaye kṛta-pratīkāro yāyāt .. 07.16.02 ..
साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ॥ ०७.१६.०३ ॥
sāma-dānābhyāṃ durbalānupanamayet . bheda-daṇḍābhyāṃ balavataḥ .. 07.16.03 ..
नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ॥ ०७.१६.०४ ॥
niyoga-vikalpa-samuccayaiścaupāyānāṃ anantara-eka-antarāḥ prakṛtīḥ sādhayet .. 07.16.04 ..
ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ॥ ०७.१६.०५ ॥
grāma-araṇya-upajīvi-vraja-vaṇik-patha-anupālanaṃ ujjhita-apasṛta-apakāriṇāṃ cārpaṇaṃ iti sāntvaṃ ācaret .. 07.16.05 ..
भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ॥ ०७.१६.०६ ॥
bhūmi-dravya-kanyā-dānaṃ abhayasya caiti dānaṃ ācaret .. 07.16.06 ..
सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ॥ ०७.१६.०७ ॥
sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatama-upagraheṇa kośa-daṇḍa-bhūmi-dāya-yācanaṃ iti bhedaṃ ācaret .. 07.16.07 ..
प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ॥ ०७.१६.०८ ॥
prakāśa-kūṭa-tūṣṇīṃ-yuddha-durga-lambha-upāyairamitra-pragrahaṇaṃ iti daṇḍaṃ ācaret .. 07.16.08 ..
एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ॥ ०७.१६.०९ ॥
evaṃ utsāhavato daṇḍa-upakāriṇaḥ sthāpayet . sva-prabhāvavataḥ kośa-upakāriṇaḥ . prajñāvato bhūmy-upakāriṇaḥ .. 07.16.09 ..
तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ॥ ०७.१६.१० ॥
teṣāṃ paṇya-pattana-grāma-khani-saṃjātena ratna-sāra-phalgu-kupyena dravya-hasti-vana-vraja-samutthena yāna-vāhanena vā yadbahuśa upakaroti taccitra-bhogaṃ .. 07.16.10 ..
यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ॥ ०७.१६.११ ॥
yaddaṇḍena kośena vā mahadupakaroti tanmahā-bhogaṃ .. 07.16.11 ..
यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ॥ ०७.१६.१२ ॥
yaddaṇḍa-kośa-bhūmībhirupakaroti tatsarva-bhogaṃ .. 07.16.12 ..
यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ॥ ०७.१६.१३ ॥
yadamitraṃ ekataḥ pratikaroti tadekato-bhogi .. 07.16.13 ..
यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ॥ ०७.१६.१४ ॥
yadamitraṃ āsāraṃ caubhayataḥ pratikaroti tadubhayato-bhogi .. 07.16.14 ..
यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ॥ ०७.१६.१५ ॥
yadamitra-āsāra-prativeśa-āṭavikānsarvataḥ pratikaroti tatsarvato-bhogi .. 07.16.15 ..
पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ॥ ०७.१६.१६अ ॥
pārṣṇi-grāhaśca'ṭavikaḥ śatru-mukhyaḥ śatrurvā bhūmi-dāna-sādhyaḥ kaścidāsādyeta . nirguṇayā bhūmyāenaṃ upagrāhayet . apratisambaddhayā durgastham . nirupajīvyayāāṭavikaṃ .. 07.16.16a ..
प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ॥ ०७.१६.१६ब ॥
pratyādeyayā tat-kulīnaṃ śatroḥ . apacchinnayā śatroraparuddhaṃ nitya-amitrayā śreṇī-balam . balavat-sāmantayā saṃhata-balam . ubhābhyāṃ yuddhe pratilomam . .. 07.16.16ba ..
अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ॥ ०७.१६.१६क ॥
alabdha-vyāyāmayāutsāhinam . śūyayāari-pakṣīyam . karśitayāapavāhitam . mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam . anapāśrayayā pratyapasṛtam . pareṇānadhivāsyayā svayaṃ eva bhartāraṃ upagrāhayet .. 07.16.16ka ..
तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ॥ ०७.१६.१७ ॥
teṣāṃ mahā-upakāraṃ nirvikāraṃ cānuvartayet .. 07.16.17 ..
प्रतिलोमं उपांशुना साधयेत् ॥ ०७.१६.१८ ॥
pratilomaṃ upāṃśunā sādhayet .. 07.16.18 ..
उपकारिणं उपकार-शक्त्या तोषयेत् ॥ ०७.१६.१९ ॥
upakāriṇaṃ upakāra-śaktyā toṣayet .. 07.16.19 ..
प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ॥ ०७.१६.२० ॥
prayāsataścārtha-mānau kuryād . vyasaneṣu cānugrahaṃ .. 07.16.20 ..
स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ॥ ०७.१६.२१ ॥
svayaṃ-āgatānāṃ yathā-iṣṭa-darśanaṃ pratividhānaṃ ca kuryāt .. 07.16.21 ..
परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ॥ ०७.१६.२२ ॥
paribhava-upaghāta-kutsa-ativādāṃścaeṣu na prayuñjīta .. 07.16.22 ..
दत्त्वा चाभयं पिताइवानुगृह्णीयात् ॥ ०७.१६.२३ ॥
dattvā cābhayaṃ pitāivānugṛhṇīyāt .. 07.16.23 ..
यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ॥ ०७.१६.२४ ॥
yaścāsyāpakuryāttaddoṣaṃ abhivikhyāpya prakāśaṃ enaṃ ghātayet .. 07.16.24 ..
पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ॥ ०७.१६.२५ ॥
para-udvega-kāraṇādvā dāṇḍakarmikavacceṣṭeta .. 07.16.25 ..
न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ॥ ०७.१६.२६ ॥
na ca hatasya bhūmi-dravya-putra-dārānabhimanyeta .. 07.16.26 ..
कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ॥ ०७.१६.२७ ॥
kulyānapyasya sveṣu pātreṣu sthāpayet .. 07.16.27 ..
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥ ०७.१६.२८ ॥
karmaṇi mṛtasya putraṃ rājye sthāpayet .. 07.16.28 ..
एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ॥ ०७.१६.२९ ॥
evaṃ asya daṇḍa-upanatāḥ putra-pautrānanuvartante .. 07.16.29 ..
यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ॥ ०७.१६.३० ॥
yastuupanatānhatvā baddhvā vā bhūmi-dravya-putra-dārānabhimanyeta tasyaudvignaṃ maṇḍalaṃ abhāvāyauttiṣṭhate .. 07.16.30 ..
ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ॥ ०७.१६.३१ ॥
ye cāsyāmātyāḥ sva-bhūmiṣvāyattāste cāsyaudvignā maṇḍalaṃ āśrayante .. 07.16.31 ..
स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ॥ ०७.१६.३२ ॥
svayaṃ vā rājyaṃ prāṇānvāasyābhimanyante .. 07.16.32 ..
स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ॥ ०७.१६.३३अ ब ॥
sva-bhūmiṣu ca rājānastasmātsāmnāanupālitāḥ . .. 07.16.33a ba ..
भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ॥ ०७.१६.३३च्द् ॥
bhavantyanuguṇā rājñaḥ putra-pautra-anuvartinaḥ .. 07.16.33cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In