Artha Shastra

Saptamo Adhikarana - Adhyaya 16

The Attitude of a Conquered King

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ।। ०७.१६.०१ ।।
anujñāta-saṃdhi-paṇa-udvega-karaṃ balavānvijigīṣamāṇo yataḥ sva-bhūmiḥ sva-ṛtu-vṛttiśca sva-sainyānām | adurga-apasāraḥ śatrur-apārṣṇiranāsāraśca | tato yāyāt || 07.16.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

विपर्यये कृत-प्रतीकारो यायात् ।। ०७.१६.०२ ।।
viparyaye kṛta-pratīkāro yāyāt || 07.16.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ।। ०७.१६.०३ ।।
sāma-dānābhyāṃ durbalānupanamayet | bheda-daṇḍābhyāṃ balavataḥ || 07.16.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ।। ०७.१६.०४ ।।
niyoga-vikalpa-samuccayaiścaupāyānāṃ anantara-eka-antarāḥ prakṛtīḥ sādhayet || 07.16.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ।। ०७.१६.०५ ।।
grāma-araṇya-upajīvi-vraja-vaṇik-patha-anupālanaṃ ujjhita-apasṛta-apakāriṇāṃ cārpaṇaṃ iti sāntvaṃ ācaret || 07.16.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ।। ०७.१६.०६ ।।
bhūmi-dravya-kanyā-dānaṃ abhayasya caiti dānaṃ ācaret || 07.16.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ।। ०७.१६.०७ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatama-upagraheṇa kośa-daṇḍa-bhūmi-dāya-yācanaṃ iti bhedaṃ ācaret || 07.16.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ।। ०७.१६.०८ ।।
prakāśa-kūṭa-tūṣṇīṃ-yuddha-durga-lambha-upāyairamitra-pragrahaṇaṃ iti daṇḍaṃ ācaret || 07.16.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ।। ०७.१६.०९ ।।
evaṃ utsāhavato daṇḍa-upakāriṇaḥ sthāpayet | sva-prabhāvavataḥ kośa-upakāriṇaḥ | prajñāvato bhūmy-upakāriṇaḥ || 07.16.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ।। ०७.१६.१० ।।
teṣāṃ paṇya-pattana-grāma-khani-saṃjātena ratna-sāra-phalgu-kupyena dravya-hasti-vana-vraja-samutthena yāna-vāhanena vā yadbahuśa upakaroti taccitra-bhogaṃ || 07.16.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ।। ०७.१६.११ ।।
yaddaṇḍena kośena vā mahadupakaroti tanmahā-bhogaṃ || 07.16.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ।। ०७.१६.१२ ।।
yaddaṇḍa-kośa-bhūmībhirupakaroti tatsarva-bhogaṃ || 07.16.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ।। ०७.१६.१३ ।।
yadamitraṃ ekataḥ pratikaroti tadekato-bhogi || 07.16.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ।। ०७.१६.१४ ।।
yadamitraṃ āsāraṃ caubhayataḥ pratikaroti tadubhayato-bhogi || 07.16.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ।। ०७.१६.१५ ।।
yadamitra-āsāra-prativeśa-āṭavikānsarvataḥ pratikaroti tatsarvato-bhogi || 07.16.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ।। ०७.१६.१६अ ।।
pārṣṇi-grāhaśca'ṭavikaḥ śatru-mukhyaḥ śatrurvā bhūmi-dāna-sādhyaḥ kaścidāsādyeta | nirguṇayā bhūmyāenaṃ upagrāhayet | apratisambaddhayā durgastham | nirupajīvyayāāṭavikaṃ || 07.16.16a ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ।। ०७.१६.१६ब ।।
pratyādeyayā tat-kulīnaṃ śatroḥ | apacchinnayā śatroraparuddhaṃ nitya-amitrayā śreṇī-balam | balavat-sāmantayā saṃhata-balam | ubhābhyāṃ yuddhe pratilomam | || 07.16.16ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ।। ०७.१६.१६क ।।
alabdha-vyāyāmayāutsāhinam | śūyayāari-pakṣīyam | karśitayāapavāhitam | mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam | anapāśrayayā pratyapasṛtam | pareṇānadhivāsyayā svayaṃ eva bhartāraṃ upagrāhayet || 07.16.16ka ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ।। ०७.१६.१७ ।।
teṣāṃ mahā-upakāraṃ nirvikāraṃ cānuvartayet || 07.16.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

प्रतिलोमं उपांशुना साधयेत् ।। ०७.१६.१८ ।।
pratilomaṃ upāṃśunā sādhayet || 07.16.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

उपकारिणं उपकार-शक्त्या तोषयेत् ।। ०७.१६.१९ ।।
upakāriṇaṃ upakāra-śaktyā toṣayet || 07.16.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ।। ०७.१६.२० ।।
prayāsataścārtha-mānau kuryād | vyasaneṣu cānugrahaṃ || 07.16.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ।। ०७.१६.२१ ।।
svayaṃ-āgatānāṃ yathā-iṣṭa-darśanaṃ pratividhānaṃ ca kuryāt || 07.16.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ।। ०७.१६.२२ ।।
paribhava-upaghāta-kutsa-ativādāṃścaeṣu na prayuñjīta || 07.16.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

दत्त्वा चाभयं पिताइवानुगृह्णीयात् ।। ०७.१६.२३ ।।
dattvā cābhayaṃ pitāivānugṛhṇīyāt || 07.16.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ।। ०७.१६.२४ ।।
yaścāsyāpakuryāttaddoṣaṃ abhivikhyāpya prakāśaṃ enaṃ ghātayet || 07.16.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ।। ०७.१६.२५ ।।
para-udvega-kāraṇādvā dāṇḍakarmikavacceṣṭeta || 07.16.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ।। ०७.१६.२६ ।।
na ca hatasya bhūmi-dravya-putra-dārānabhimanyeta || 07.16.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।। ०७.१६.२७ ।।
kulyānapyasya sveṣu pātreṣu sthāpayet || 07.16.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ।। ०७.१६.२८ ।।
karmaṇi mṛtasya putraṃ rājye sthāpayet || 07.16.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ।। ०७.१६.२९ ।।
evaṃ asya daṇḍa-upanatāḥ putra-pautrānanuvartante || 07.16.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ।। ०७.१६.३० ।।
yastuupanatānhatvā baddhvā vā bhūmi-dravya-putra-dārānabhimanyeta tasyaudvignaṃ maṇḍalaṃ abhāvāyauttiṣṭhate || 07.16.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ।। ०७.१६.३१ ।।
ye cāsyāmātyāḥ sva-bhūmiṣvāyattāste cāsyaudvignā maṇḍalaṃ āśrayante || 07.16.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ।। ०७.१६.३२ ।।
svayaṃ vā rājyaṃ prāṇānvāasyābhimanyante || 07.16.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ।। ०७.१६.३३अ ब ।।
sva-bhūmiṣu ca rājānastasmātsāmnāanupālitāḥ | || 07.16.33a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ।। ०७.१६.३३च्द् ।।
bhavantyanuguṇā rājñaḥ putra-pautra-anuvartinaḥ || 07.16.33cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In