| |
|

This overlay will guide you through the buttons:

शमः संधिः समाधिरित्येकोअर्थः ॥ ०७.१७.०१ ॥
śamaḥ saṃdhiḥ samādhirityekoarthaḥ .. 07.17.01 ..
राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ॥ ०७.१७.०२ ॥
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdhiḥ samādhiriti .. 07.17.02 ..
सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः ॥ ०७.१७.०३ ॥
satyaṃ śapatho vā calaḥ saṃdhiḥ . pratibhūḥ pratigraho vā sthāvaraḥ ityācāryāḥ .. 07.17.03 ..
नैति कौटिल्यः ॥ ०७.१७.०४ ॥
naiti kauṭilyaḥ .. 07.17.04 ..
सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ॥ ०७.१७.०५ ॥
satyaṃ śapatho vā paratraiha ca sthāvaraḥ saṃdhiḥ . iha-artha eva pratibhūḥ pratigraho vā bala-apekṣaḥ .. 07.17.05 ..
संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ॥ ०७.१७.०६ ॥
saṃhitāḥ smaḥ iti satya-saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire .. 07.17.06 ..
तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ॥ ०७.१७.०७ ॥
tasyātikrame śapathena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandha-aśva-pṛṣṭa-ratha-upastha-śastra-ratna-bīja-gandha-rasa-suvarṇa-hiraṇyānyālebhire "hanyuretāni tyajeyuścaenaṃ yaḥ śapathaṃ atikrāmet" iti .. 07.17.07 ..
शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ॥ ०७.१७.०८ ॥
śapatha-atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya-bandhaḥ pratibhūḥ .. 07.17.08 ..
तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ॥ ०७.१७.०९ ॥
tasminyaḥ para-avagraha-samarthānpratibhuvo gṛhṇāti . soatisaṃdhatte .. 07.17.09 ..
विपरीतोअतिसंधीयते ॥ ०७.१७.१० ॥
viparītoatisaṃdhīyate .. 07.17.10 ..
बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ॥ ०७.१७.११ ॥
bandhu-mukhya-pragrahaḥ pratigrahaḥ .. 07.17.11 ..
तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ॥ ०७.१७.१२ ॥
tasminyo dūṣya-amātyaṃ dūṣya-apatyaṃ vā dadāti . soatisaṃdhatte .. 07.17.12 ..
विपरीतोअतिसंधीयते ॥ ०७.१७.१३ ॥
viparītoatisaṃdhīyate .. 07.17.13 ..
प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ॥ ०७.१७.१४ ॥
pratigraha-grahaṇa-viśvastasya hi paraśchidreṣu nirapekṣaḥ praharati .. 07.17.14 ..
अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ॥ ०७.१७.१५ ॥
apatya-samādhau tu kanyā-putra-dāne dadattu kanyāṃ atisaṃdhatte .. 07.17.15 ..
कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ॥ ०७.१७.१६ ॥
kanyā hyadāyādā pareṣāṃ evārthāya'kleśyā(?) ca .. 07.17.16 ..
विपरीतः पुत्रः ॥ ०७.१७.१७ ॥
viparītaḥ putraḥ .. 07.17.17 ..
पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ॥ ०७.१७.१८ ॥
putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛta-astraṃ eka-putraṃ vā dadāti soatisaṃdhīyate .. 07.17.18 ..
विपरीतोअतिसंधत्ते ॥ ०७.१७.१९ ॥
viparītoatisaṃdhatte .. 07.17.19 ..
जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ॥ ०७.१७.२० ॥
jātyādajātyo hi lupta-dāyāda-saṃtānatvādādhātuṃ śreyān . prājñādaprājño mantra-śakti-lopāt . śūrādaśūra utsāha-śakti-lopāt . kṛta-astrādakṛta-astraḥ prahartavya-sampal-lopāt . eka-putrādaneka-putro nirapekṣatvāt .. 07.17.20 ..
जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ॥ ०७.१७.२१ ॥
jātya-prājñayorjātyaṃ aprājñaṃ aiśvarya-prakṛtiranuvartate . prājñaṃ ajātyaṃ mantra-adhikāraḥ .. 07.17.21 ..
मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ॥ ०७.१७.२२ ॥
mantra-adhikāreapi vṛddha-samyogājjātyaḥ prājñaṃ atisaṃdhatte .. 07.17.22 ..
प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ॥ ०७.१७.२३ ॥
prājña-śūrayoḥ prājñaṃ aśūraṃ mati-karmaṇāṃ yogoanuvartate . śūraṃ aprājñaṃ vikrama-adhikāraḥ .. 07.17.23 ..
विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ॥ ०७.१७.२४ ॥
vikrama-adhikāreapi hastinaṃ iva lubdhakaḥ prājñaḥ śūraṃ atisaṃdhatteś .. 07.17.24 ..
शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ॥ ०७.१७.२५ ॥
śūra-kṛta-astrayoḥ śūraṃ akṛta-astraṃ vikrama-vyavasāyoanuvartate . kṛta-astraṃ aśūraṃ lakṣya-lambha-adhikāraḥ .. 07.17.25 ..
लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ॥ ०७.१७.२६ ॥
lakṣya-lambha-adhikāreapi sthairya-pratipatty-asammoṣaiḥ śūraḥ kṛta-astraṃ atisaṃdhatte .. 07.17.26 ..
बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ॥ ०७.१७.२७ ॥
bahv-eka-putrayorbahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdhaḥ saṃdhiṃ atikrāmati . naitaraḥ .. 07.17.27 ..
पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ॥ ०७.१७.२८ ॥
putra-sarva-sva-dāne saṃdhiścetputra-phalato viśeṣaḥ .. 07.17.28 ..
सम-फलयोः शक्त-प्रजननतो विशेषः ॥ ०७.१७.२९ ॥
sama-phalayoḥ śakta-prajananato viśeṣaḥ .. 07.17.29 ..
शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ॥ ०७.१७.३० ॥
śakta-prajananayorapyupasthita-prajananato viśeṣaḥ .. 07.17.30 ..
शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ॥ ०७.१७.३१ ॥
śaktimatyeka-putre tu lupta-putra-utpattirātmānaṃ ādadhyāt . na caeka-putraṃ iti .. 07.17.31 ..
अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ॥ ०७.१७.३२ ॥
abhyuccīyamānaḥ samādhi-mokṣaṃ kārayet .. 07.17.32 ..
कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ॥ ०७.१७.३३ ॥
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāvupakhānayitvā kumāraṃ apahareyuḥ .. 07.17.33 ..
नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ॥ ०७.१७.३४ ॥
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhikā vā pūrva-praṇihitāḥ paraṃ upatiṣṭheran .. 07.17.34 ..
ते कुमारं परं-परयाउपतिष्ठेरन् ॥ ०७.१७.३५ ॥
te kumāraṃ paraṃ-parayāupatiṣṭheran .. 07.17.35 ..
तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ॥ ०७.१७.३६ ॥
teṣāṃ aniyata-kāla-praveśa-sthāna-nirgamanāni sthāpayet .. 07.17.36 ..
ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७.१७.३७ ॥
tatastad-vyañjano vā rātrau pratiṣṭheta .. 07.17.37 ..
तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ॥ ०७.१७.३८ ॥
tena rūpa-ājīvā bhāryā-vyañjanāśca vyākhyātāḥ .. 07.17.38 ..
तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ॥ ०७.१७.३९ ॥
teṣāṃ vā tūrya-bhāṇḍa-phelāṃ gṛhītvā nirgacchet .. 07.17.39 ..
सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ॥ ०७.१७.४० ॥
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakairvā dravya-vastra-bhāṇḍa-phelā-śayana-āsana-sambhogairnirhriyeta .. 07.17.40 ..
परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ॥ ०७.१७.४१ ॥
paricārakac-chadmanā vā kiṃcidarūpa-velāyāṃ ādāya nirgacchet . suruṅgā-mukhena vā niśā-upahāreṇa .. 07.17.41 ..
तोय-आशये वा वारुणं योगं आतिष्ठेत् ॥ ०७.१७.४२ ॥
toya-āśaye vā vāruṇaṃ yogaṃ ātiṣṭhet .. 07.17.42 ..
वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ॥ ०७.१७.४३ ॥
vaidehaka-vyañjanā vā pakva-anna-phala-vyavahāreṇa'rakṣiṣu rasaṃ upacārayeyuḥ .. 07.17.43 ..
दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ॥ ०७.१७.४४ ॥
daivata-upahāra-śrāddha-prahavaṇa-nimittaṃ ārakṣiṣu madana-yoga-yuktaṃ anna-pānaṃ rasaṃ vā prayujyāpagacchet . ārakṣaka-protsāhanena vā .. 07.17.44 ..
नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ॥ ०७.१७.४५ ॥
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā vā rātrau samṛddha-gṛhāṇyādīpayeyuḥ ārakṣiṇāṃ vā .. 07.17.45 ..
वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ॥ ०७.१७.४६ ॥
vaidehaka-vyañjanā vā paṇya-saṃsthāṃ ādīpayeyuḥ .. 07.17.46 ..
अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ॥ ०७.१७.४७ ॥
anyadvā śarīraṃ nikṣipya sva-gṛhaṃ ādīpayedanupāta-bhayāt .. 07.17.47 ..
ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ॥ ०७.१७.४८ ॥
tataḥ saṃdhic-cheda-khāta-suruṅgābhirapagacchet .. 07.17.48 ..
काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७.१७.४९ ॥
kāca-kumbha-bhāṇḍa-bhāra-vyañjano vā rātrau pratiṣṭheta .. 07.17.49 ..
मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ॥ ०७.१७.५० ॥
muṇḍa-jaṭilānāṃ pravāsanānyanupraviṣṭo vā rātrau tad-vyañjanaḥ pratiṣṭheta . virūpa-vyādhi-karaṇa-araṇya-carac-chadmanāṃ anyatamena vā .. 07.17.50 ..
प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ॥ ०७.१७.५१ ॥
preta-vyañjano vā gūḍhairnirhriyeta .. 07.17.51 ..
प्रेतं वा स्त्री-वेषेणानुगच्छेत् ॥ ०७.१७.५२ ॥
pretaṃ vā strī-veṣeṇānugacchet .. 07.17.52 ..
वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ॥ ०७.१७.५३ ॥
vana-cara-vyañjanāścaenaṃ anyato yāntaṃ anyatoapadiśeyuḥ .. 07.17.53 ..
ततोअन्यतो गच्छेत् ॥ ०७.१७.५४ ॥
tatoanyato gacchet .. 07.17.54 ..
चक्र-चराणां वा शकट-वाटैरपगच्छेत् ॥ ०७.१७.५५ ॥
cakra-carāṇāṃ vā śakaṭa-vāṭairapagacchet .. 07.17.55 ..
आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ॥ ०७.१७.५६ ॥
āsanne cānupāte sattraṃ vā gṛhṇīyāt .. 07.17.56 ..
सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ॥ ०७.१७.५७ ॥
sattra-abhāve hiraṇyaṃ rasa-viddhaṃ vā bhakṣya-jātaṃ ubhayataḥ-panthānaṃ utsṛjet .. 07.17.57 ..
ततोअन्यतोअपगच्छेत् ॥ ०७.१७.५८ ॥
tatoanyatoapagacchet .. 07.17.58 ..
गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ॥ ०७.१७.५९ ॥
gṛhīto vā sāma-ādibhiranupātaṃ atisaṃdadhyāt . rasa-viddhena vā pathy-adanena .. 07.17.59 ..
वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥ ०७.१७.६० ॥
vāruṇa-yoga-agni-dāheṣu vā śarīraṃ anyadādhāya śatruṃ abhiyuñjīta "putro me tvayā hataḥ" iti .. 07.17.60 ..
उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥ ०७.१७.६१अ ॥
upāttac-channa-śastro vā rātrau vikramya rakṣiṣu .. 07.17.61a ..
शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ॥ ०७.१७.६१ब ॥
śīghra-pātairapasaredgūḍha-praṇihitaiḥ saha .. 07.17.61ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In