Artha Shastra

Saptamo Adhikarana - Adhyaya 17

Making Peace and Breaking It

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शमः संधिः समाधिरित्येकोअर्थः ।। ०७.१७.०१ ।।
śamaḥ saṃdhiḥ samādhirityekoarthaḥ || 07.17.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ।। ०७.१७.०२ ।।
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdhiḥ samādhiriti || 07.17.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः ।। ०७.१७.०३ ।।
satyaṃ śapatho vā calaḥ saṃdhiḥ | pratibhūḥ pratigraho vā sthāvaraḥ ityācāryāḥ || 07.17.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

नैति कौटिल्यः ।। ०७.१७.०४ ।।
naiti kauṭilyaḥ || 07.17.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ।। ०७.१७.०५ ।।
satyaṃ śapatho vā paratraiha ca sthāvaraḥ saṃdhiḥ | iha-artha eva pratibhūḥ pratigraho vā bala-apekṣaḥ || 07.17.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ।। ०७.१७.०६ ।।
saṃhitāḥ smaḥ iti satya-saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire || 07.17.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ।। ०७.१७.०७ ।।
tasyātikrame śapathena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandha-aśva-pṛṣṭa-ratha-upastha-śastra-ratna-bīja-gandha-rasa-suvarṇa-hiraṇyānyālebhire "hanyuretāni tyajeyuścaenaṃ yaḥ śapathaṃ atikrāmet" iti || 07.17.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ।। ०७.१७.०८ ।।
śapatha-atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya-bandhaḥ pratibhūḥ || 07.17.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ।। ०७.१७.०९ ।।
tasminyaḥ para-avagraha-samarthānpratibhuvo gṛhṇāti | soatisaṃdhatte || 07.17.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

विपरीतोअतिसंधीयते ।। ०७.१७.१० ।।
viparītoatisaṃdhīyate || 07.17.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ।। ०७.१७.११ ।।
bandhu-mukhya-pragrahaḥ pratigrahaḥ || 07.17.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ।। ०७.१७.१२ ।।
tasminyo dūṣya-amātyaṃ dūṣya-apatyaṃ vā dadāti | soatisaṃdhatte || 07.17.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

विपरीतोअतिसंधीयते ।। ०७.१७.१३ ।।
viparītoatisaṃdhīyate || 07.17.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ।। ०७.१७.१४ ।।
pratigraha-grahaṇa-viśvastasya hi paraśchidreṣu nirapekṣaḥ praharati || 07.17.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ।। ०७.१७.१५ ।।
apatya-samādhau tu kanyā-putra-dāne dadattu kanyāṃ atisaṃdhatte || 07.17.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ।। ०७.१७.१६ ।।
kanyā hyadāyādā pareṣāṃ evārthāya'kleśyā(?) ca || 07.17.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

विपरीतः पुत्रः ।। ०७.१७.१७ ।।
viparītaḥ putraḥ || 07.17.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ।। ०७.१७.१८ ।।
putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛta-astraṃ eka-putraṃ vā dadāti soatisaṃdhīyate || 07.17.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

विपरीतोअतिसंधत्ते ।। ०७.१७.१९ ।।
viparītoatisaṃdhatte || 07.17.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ।। ०७.१७.२० ।।
jātyādajātyo hi lupta-dāyāda-saṃtānatvādādhātuṃ śreyān | prājñādaprājño mantra-śakti-lopāt | śūrādaśūra utsāha-śakti-lopāt | kṛta-astrādakṛta-astraḥ prahartavya-sampal-lopāt | eka-putrādaneka-putro nirapekṣatvāt || 07.17.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ।। ०७.१७.२१ ।।
jātya-prājñayorjātyaṃ aprājñaṃ aiśvarya-prakṛtiranuvartate | prājñaṃ ajātyaṃ mantra-adhikāraḥ || 07.17.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ।। ०७.१७.२२ ।।
mantra-adhikāreapi vṛddha-samyogājjātyaḥ prājñaṃ atisaṃdhatte || 07.17.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ।। ०७.१७.२३ ।।
prājña-śūrayoḥ prājñaṃ aśūraṃ mati-karmaṇāṃ yogoanuvartate | śūraṃ aprājñaṃ vikrama-adhikāraḥ || 07.17.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ।। ०७.१७.२४ ।।
vikrama-adhikāreapi hastinaṃ iva lubdhakaḥ prājñaḥ śūraṃ atisaṃdhatteś || 07.17.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ।। ०७.१७.२५ ।।
śūra-kṛta-astrayoḥ śūraṃ akṛta-astraṃ vikrama-vyavasāyoanuvartate | kṛta-astraṃ aśūraṃ lakṣya-lambha-adhikāraḥ || 07.17.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ।। ०७.१७.२६ ।।
lakṣya-lambha-adhikāreapi sthairya-pratipatty-asammoṣaiḥ śūraḥ kṛta-astraṃ atisaṃdhatte || 07.17.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ।। ०७.१७.२७ ।।
bahv-eka-putrayorbahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdhaḥ saṃdhiṃ atikrāmati | naitaraḥ || 07.17.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ।। ०७.१७.२८ ।।
putra-sarva-sva-dāne saṃdhiścetputra-phalato viśeṣaḥ || 07.17.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

सम-फलयोः शक्त-प्रजननतो विशेषः ।। ०७.१७.२९ ।।
sama-phalayoḥ śakta-prajananato viśeṣaḥ || 07.17.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ।। ०७.१७.३० ।।
śakta-prajananayorapyupasthita-prajananato viśeṣaḥ || 07.17.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ।। ०७.१७.३१ ।।
śaktimatyeka-putre tu lupta-putra-utpattirātmānaṃ ādadhyāt | na caeka-putraṃ iti || 07.17.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ।। ०७.१७.३२ ।।
abhyuccīyamānaḥ samādhi-mokṣaṃ kārayet || 07.17.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ।। ०७.१७.३३ ।।
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāvupakhānayitvā kumāraṃ apahareyuḥ || 07.17.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ।। ०७.१७.३४ ।।
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhikā vā pūrva-praṇihitāḥ paraṃ upatiṣṭheran || 07.17.34 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

ते कुमारं परं-परयाउपतिष्ठेरन् ।। ०७.१७.३५ ।।
te kumāraṃ paraṃ-parayāupatiṣṭheran || 07.17.35 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ।। ०७.१७.३६ ।।
teṣāṃ aniyata-kāla-praveśa-sthāna-nirgamanāni sthāpayet || 07.17.36 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.३७ ।।
tatastad-vyañjano vā rātrau pratiṣṭheta || 07.17.37 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ।। ०७.१७.३८ ।।
tena rūpa-ājīvā bhāryā-vyañjanāśca vyākhyātāḥ || 07.17.38 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ।। ०७.१७.३९ ।।
teṣāṃ vā tūrya-bhāṇḍa-phelāṃ gṛhītvā nirgacchet || 07.17.39 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ।। ०७.१७.४० ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakairvā dravya-vastra-bhāṇḍa-phelā-śayana-āsana-sambhogairnirhriyeta || 07.17.40 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ।। ०७.१७.४१ ।।
paricārakac-chadmanā vā kiṃcidarūpa-velāyāṃ ādāya nirgacchet | suruṅgā-mukhena vā niśā-upahāreṇa || 07.17.41 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

तोय-आशये वा वारुणं योगं आतिष्ठेत् ।। ०७.१७.४२ ।।
toya-āśaye vā vāruṇaṃ yogaṃ ātiṣṭhet || 07.17.42 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ।। ०७.१७.४३ ।।
vaidehaka-vyañjanā vā pakva-anna-phala-vyavahāreṇa'rakṣiṣu rasaṃ upacārayeyuḥ || 07.17.43 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ।। ०७.१७.४४ ।।
daivata-upahāra-śrāddha-prahavaṇa-nimittaṃ ārakṣiṣu madana-yoga-yuktaṃ anna-pānaṃ rasaṃ vā prayujyāpagacchet | ārakṣaka-protsāhanena vā || 07.17.44 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ।। ०७.१७.४५ ।।
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā vā rātrau samṛddha-gṛhāṇyādīpayeyuḥ ārakṣiṇāṃ vā || 07.17.45 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ।। ०७.१७.४६ ।।
vaidehaka-vyañjanā vā paṇya-saṃsthāṃ ādīpayeyuḥ || 07.17.46 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ।। ०७.१७.४७ ।।
anyadvā śarīraṃ nikṣipya sva-gṛhaṃ ādīpayedanupāta-bhayāt || 07.17.47 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   47

ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ।। ०७.१७.४८ ।।
tataḥ saṃdhic-cheda-khāta-suruṅgābhirapagacchet || 07.17.48 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   48

काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.४९ ।।
kāca-kumbha-bhāṇḍa-bhāra-vyañjano vā rātrau pratiṣṭheta || 07.17.49 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   49

मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ।। ०७.१७.५० ।।
muṇḍa-jaṭilānāṃ pravāsanānyanupraviṣṭo vā rātrau tad-vyañjanaḥ pratiṣṭheta | virūpa-vyādhi-karaṇa-araṇya-carac-chadmanāṃ anyatamena vā || 07.17.50 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   50

प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ।। ०७.१७.५१ ।।
preta-vyañjano vā gūḍhairnirhriyeta || 07.17.51 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   51

प्रेतं वा स्त्री-वेषेणानुगच्छेत् ।। ०७.१७.५२ ।।
pretaṃ vā strī-veṣeṇānugacchet || 07.17.52 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   52

वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ।। ०७.१७.५३ ।।
vana-cara-vyañjanāścaenaṃ anyato yāntaṃ anyatoapadiśeyuḥ || 07.17.53 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   53

ततोअन्यतो गच्छेत् ।। ०७.१७.५४ ।।
tatoanyato gacchet || 07.17.54 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   54

चक्र-चराणां वा शकट-वाटैरपगच्छेत् ।। ०७.१७.५५ ।।
cakra-carāṇāṃ vā śakaṭa-vāṭairapagacchet || 07.17.55 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   55

आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ।। ०७.१७.५६ ।।
āsanne cānupāte sattraṃ vā gṛhṇīyāt || 07.17.56 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   56

सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ।। ०७.१७.५७ ।।
sattra-abhāve hiraṇyaṃ rasa-viddhaṃ vā bhakṣya-jātaṃ ubhayataḥ-panthānaṃ utsṛjet || 07.17.57 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   57

ततोअन्यतोअपगच्छेत् ।। ०७.१७.५८ ।।
tatoanyatoapagacchet || 07.17.58 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   58

गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ।। ०७.१७.५९ ।।
gṛhīto vā sāma-ādibhiranupātaṃ atisaṃdadhyāt | rasa-viddhena vā pathy-adanena || 07.17.59 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   59

वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ।। ०७.१७.६० ।।
vāruṇa-yoga-agni-dāheṣu vā śarīraṃ anyadādhāya śatruṃ abhiyuñjīta "putro me tvayā hataḥ" iti || 07.17.60 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   60

उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।। ०७.१७.६१अ ।।
upāttac-channa-śastro vā rātrau vikramya rakṣiṣu || 07.17.61a ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   61

शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ।। ०७.१७.६१ब ।।
śīghra-pātairapasaredgūḍha-praṇihitaiḥ saha || 07.17.61ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In