Artha Shastra

Saptamo Adhikarana - Adhyaya 18

The Conduct of a Madhyama King , A Neutral King and of a Circle of States.

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ।। ०७.१८.०१ ।।
madhyamasya'tmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ || 07.18.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

द्वितीया चतुर्थी षष्ठी च विकृतयः ।। ०७.१८.०२ ।।
dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ || 07.18.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ।। ०७.१८.०३ ।।
taccedubhayaṃ madhyamoanugṛhṇīyāt | vijigīṣurmadhyama-anulomaḥ syāt || 07.18.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ।। ०७.१८.०४ ।।
na cedanugṛhṇīyāt | prakṛty-anulomaḥ syāt || 07.18.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ।। ०७.१८.०५ ।।
madyamaścedvijigīṣormitraṃ mitra-bhāvi lipseta | mitrasya'tmanaśca mitrāṇyutthāpya madhyamācca mitrāṇi bhedayitvā mitraṃ trāyeta || 07.18.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ।। ०७.१८.०६ ।।
maṇḍalaṃ vā protsāhayet"atipravṛddhoayaṃ madhyamaḥ sarveṣāṃ no vināśāyābhyutthitaḥ | sambhūyāsya yātrāṃ vihanāma" iti || 07.18.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ।। ०७.१८.०७ ।।
taccenmaṇḍalaṃ anugṛhṇīyāt | madhyama-avagraheṇa'tmānaṃ upabṛṃhayet || 07.18.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ।। ०७.१८.०८ ।।
na cedanugṛhṇīyāt | kośa-daṇḍābhyāṃ mitraṃ anugṛhya ye madhyama-dveṣiṇo rājānaḥ paraspara-anugṛhītā vā bahavastiṣṭheyuḥ | eka-siddhau vā bahavaḥ sidhyeyuḥ | parasparādvā śaṅkitā nauttiṣṭheran | teṣāṃ pradhānaṃ ekaṃ āsannaṃ vā sāma-dānābhyāṃ labheta || 07.18.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ।। ०७.१८.०९ ।।
dvi-guṇo dvitīyaṃ tri-gunastṛtīyaṃ || 07.18.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ।। ०७.१८.१० ।।
evaṃ abhyuccito madhyamaṃ avagṛhṇīyāt || 07.18.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ।। ०७.१८.११ ।।
deśa-kāla-atipattau vā saṃdhāya madhyamena mitrasya sācivyaṃ kuryāt | dūṣyeṣu vā karma-saṃdhiṃ || 07.18.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ।। ०७.१८.१२ ।।
karśanīyaṃ vāasya mitraṃ madhyamo lipseta | pratistambhayedenaṃ "ahaṃ tvā trāyeya" iti ā karśanāt || 07.18.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

कर्शितं एनं त्रायेत ।। ०७.१८.१३ ।।
karśitaṃ enaṃ trāyeta || 07.18.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ।। ०७.१८.१४ ।।
ucchedanīyaṃ vāasya mitraṃ madhyamo lipseta | karśitaṃ enaṃ trāyeta madhyama-vṛddhi-bhayāt || 07.18.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ।। ०७.१८.१५ ।।
ucchinnaṃ vā bhūmy-anugraheṇa haste kuryādanyatrāpasāra-bhayāt || 07.18.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ।। ०७.१८.१६ ।।
karśanīya-ucchedanīyayoścenmitrāṇi madhyamasya sācivya-karāṇi syuḥ | puruṣa-antareṇa saṃdhīyeta || 07.18.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ।। ०७.१८.१७ ।।
vijigīṣorvā tayormitrāṇyavagraha-samarthāni syuḥ | saṃdhiṃ upeyāt || 07.18.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ।। ०७.१८.१८ ।।
amitraṃ vāasya madhyamo lipseta | saṃdhiṃ upeyāt || 07.18.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ।। ०७.१८.१९ ।।
evaṃ sva-arthaśca kṛto bhavati madhyamasya priyaṃ ca || 07.18.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ।। ०७.१८.२० ।।
madhyamaścetsva-mitraṃ mitra-bhāvi lipseta | puruṣa-antareṇa saṃdadhyāt || 07.18.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ।। ०७.१८.२१ ।।
sa-apekṣaṃ vā "nārhasi mitraṃ ucchettum" iti vārayet || 07.18.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ।। ०७.१८.२२ ।।
upekṣeta vā "maṇḍalaṃ asya kupyatu sva-pakṣa-vadhāt" iti || 07.18.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ।। ०७.१८.२३ ।।
amitraṃ ātmano vā madhyamo lipseta | kośa-daṇḍābhyāṃ enaṃ adṛśyamānoanugṛhṇīyāt || 07.18.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ।। ०७.१८.२४ ।।
udāsīnaṃ vā madhyamo lipseta | asmai sāhāyyaṃ dadyād"udāsīnādbhidyatām" iti || 07.18.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ।। ०७.१८.२५ ।।
madhyama-udāsīnayoryo maṇḍalasyābhipretastaṃ āśrayeta || 07.18.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ।। ०७.१८.२६ ।।
madhyama-caritenaudāsīna-caritaṃ vyākhyātaṃ || 07.18.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ।। ०७.१८.२७ ।।
udāsīnaścenmadhyamaṃ lipseta | yataḥ śatruṃ atisaṃdadhyānmitrasyaupakāraṃ kuryādudāsīnaṃ vā daṇḍa-upakāriṇaṃ labheta tataḥ pariṇameta || 07.18.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ।। ०७.१८.२८ ।।
evaṃ upabṛhya'tmānaṃ ari-prakṛtiṃ karśayenmitra-prakṛtiṃ caupagṛhṇīyāt || 07.18.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ।। ०७.१८.२९अ ।।
satyapyamitra-bhāve tasyānātmavānnitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vā vyasanī yātavyo vyasane vā neturabhiyoktā ityari-bhāvinaḥ | eka-artha-abhiprayātaḥ pṛthag-artha-abhiprayātaḥ sambhūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artha-abhiprayātaḥ sāmutthāyikaḥ kośa-daṇḍayoranyatarasya kretā vikretā vā dvaidhī-bhāvika iti mitra-bhāvinaḥ | || 07.18.29a ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ।। ०७.१८.२९ब ।।
sāmanto balavataḥ pratighātoantardhiḥ prativeśo vā balavataḥ pārṣṇi-grāho vā svayaṃ upanataḥ pratāpa-upanato vā daṇḍa-upanata iti bhṛtya-bhāvinaḥ sāmantāḥ || 07.18.29ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

तैर्भूम्य्-एक-अन्तरा व्याख्याताः ।। ०७.१८.३० ।।
tairbhūmy-eka-antarā vyākhyātāḥ || 07.18.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ।। ०७.१८.३१अ ब ।।
teṣāṃ śatru-virodhe yanmitraṃ eka-arthatāṃ vrajet | || 07.18.31a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ।। ०७.१८.३१च्द् ।।
śaktyā tad-anugṛhṇīyādviṣaheta yayā paraṃ || 07.18.31cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ।। ०७.१८.३२अ ब ।।
prasādhya śatruṃ yanmitraṃ vṛddhaṃ gacchedavaśyatāṃ | || 07.18.32a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ।। ०७.१८.३२च्द् ।।
sāmanta-eka-antarābhyāṃ tat-prakṛtibhyāṃ virodhayet || 07.18.32cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ।। ०७.१८.३३अ ब ।।
tat-kulīna-aparuddhābhyāṃ bhūmiṃ vā tasya hārayet | || 07.18.33a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ।। ०७.१८.३३च्द् ।।
yathā vāanugraha-apekṣaṃ vaśyaṃ tiṣṭhettathā caret || 07.18.33cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ।। ०७.१८.३४अ ब ।।
naupakuryādamitraṃ vā gacchedyadatikarśitaṃ | || 07.18.34a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ।। ०७.१८.३४च्द् ।।
tadahīnaṃ avṛddhaṃ ca sthāpayenmitraṃ arthavit || 07.18.34cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ।। ०७.१८.३५अ ब ।।
artha-yuktyā calaṃ mitraṃ saṃdhiṃ yadupagacchati | || 07.18.35a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ।। ०७.१८.३५च्द् ।।
tasyāpagamane hetuṃ vihanyānna caledyathā || 07.18.35cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ।। ०७.१८.३६अ ब ।।
ari-sādhāraṇaṃ yadvā tiṣṭhettadaritaḥ śaṭhaṃ | || 07.18.36a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ।। ०७.१८.३६च्द् ।।
bhedayedbhinnaṃ ucchindyāttataḥ śatruṃ anantaraṃ || 07.18.36cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ।। ०७.१८.३७अ ब ।।
udāsīnaṃ ca yattiṣṭhetsāmantaistadvirodhayet | || 07.18.37a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

ततो विग्रह-संतप्तं उपकारे निवेशयेत् ।। ०७.१८.३७च्द् ।।
tato vigraha-saṃtaptaṃ upakāre niveśayet || 07.18.37cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ।। ०७.१८.३८अ ब ।।
amitraṃ vijigīṣuṃ ca yatsaṃcarati durbalaṃ | || 07.18.38a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ।। ०७.१८.३८च्द् ।।
tadbalenānugṛhṇīyādyathā syānna parān-mukhaṃ || 07.18.38cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   47

अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ।। ०७.१८.३९अ ब ।।
apanīya tatoanyasyāṃ bhūmau vā samniveśayet | || 07.18.39a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   48

निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ।। ०७.१८.३९च्द् ।।
niveśya pūrvaṃ tatrānyaddaṇḍa-anugraha-hetunā || 07.18.39cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   49

अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ।। ०७.१८.४०अ ब ।।
apakuryātsamarthaṃ vā naupakuryādyadāpadi | || 07.18.40a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   50

उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ।। ०७.१८.४०च्द् ।।
ucchindyādeva tan-mitraṃ viśvasyāṅkaṃ upasthitaṃ || 07.18.40cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   51

मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ।। ०७.१८.४१अ ब ।।
mitra-vyasanato vāariruttiṣṭhedyoanavagrahaḥ | || 07.18.41a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   52

मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ।। ०७.१८.४१च्द् ।।
mitreṇaeva bhavetsādhyaśchādita-vyasanena saḥ || 07.18.41cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   53

अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ।। ०७.१८.४१अ ब ।।
amitra-vyasanānmitraṃ utthitaṃ yadvirajyati | || 07.18.41a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   54

अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ।। ०७.१८.४१च्द् ।।
ari-vyasana-siddhyā tat-śatruṇāeva prasidhyati || 07.18.41cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   55

वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ।। ०७.१८.४२अ ब ।।
vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana-ucchedanaṃ tathā || 07.18.42a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   56

सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ।। ०७.१८.४२च्द् ।।
sarva-upāyānsamādadhyādetānyaścārtha-śāstravit | || 07.18.42cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   57

एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ।। ०७.१८.४३अ ब ।।
evaṃ anyonya-saṃcāraṃ ṣāḍguṇyaṃ yoanupaśyati || 07.18.43a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   58

स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।। ०७.१८.४३च्द् ।।
sa buddhi-nigalairbaddhairiṣṭaṃ krīḍati pārthivaiḥ || 07.18.43cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In