| |
|

This overlay will guide you through the buttons:

संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ॥ ०७.२.०१ ॥
संधि-विग्रहयोः तुल्यायाम् वृद्धौ संधिम् उपेयात् ॥ ०७।२।०१ ॥
saṃdhi-vigrahayoḥ tulyāyām vṛddhau saṃdhim upeyāt .. 07.2.01 ..
विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ॥ ०७.२.०२ ॥
विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवायाः भवन्ति ॥ ०७।२।०२ ॥
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyāḥ bhavanti .. 07.2.02 ..
तेनऽसन-यानयोरासनं व्याख्यातं ॥ ०७.२.०३ ॥
तेन असन-यानयोः आसनम् व्याख्यातम् ॥ ०७।२।०३ ॥
tena asana-yānayoḥ āsanam vyākhyātam .. 07.2.03 ..
द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ॥ ०७.२.०४ ॥
द्वैधी-भाव-संश्रययोः द्वैधी-भावम् गच्छेत् ॥ ०७।२।०४ ॥
dvaidhī-bhāva-saṃśrayayoḥ dvaidhī-bhāvam gacchet .. 07.2.04 ..
द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ॥ ०७.२.०५ ॥
द्वैधी-भूतः हि स्व-कर्म-प्रधानः आत्मने एव उपकरोति । संश्रितः तु परस्य औपकरोति । न अ त्-मनः ॥ ०७।२।०५ ॥
dvaidhī-bhūtaḥ hi sva-karma-pradhānaḥ ātmane eva upakaroti . saṃśritaḥ tu parasya aupakaroti . na a t-manaḥ .. 07.2.05 ..
यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ॥ ०७.२.०६ ॥
यद्-बलः सामन्तः तद्-विशिष्ट-बलम् आश्रयेत् ॥ ०७।२।०६ ॥
yad-balaḥ sāmantaḥ tad-viśiṣṭa-balam āśrayet .. 07.2.06 ..
तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ॥ ०७.२.०७ ॥
तद्-विशिष्ट-बल-अभावे तम् एव आश्रितः कोश-दण्ड-भूमीनाम् अदृष्टः प्रयतेत ॥ ०७।२।०७ ॥
tad-viśiṣṭa-bala-abhāve tam eva āśritaḥ kośa-daṇḍa-bhūmīnām adṛṣṭaḥ prayateta .. 07.2.07 ..
महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ॥ ०७.२.०८ ॥
महा-दोषः हि विशिष्ट-बल-समागमः राज्ञाम् । अन्यत्र अरि-विगृहीतात् ॥ ०७।२।०८ ॥
mahā-doṣaḥ hi viśiṣṭa-bala-samāgamaḥ rājñām . anyatra ari-vigṛhītāt .. 07.2.08 ..
अशक्ये दण्ड-उपनतवद्वर्तेत ॥ ०७.२.०९ ॥
अशक्ये दण्ड-उपनत-वत् वर्तेत ॥ ०७।२।०९ ॥
aśakye daṇḍa-upanata-vat varteta .. 07.2.09 ..
यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ॥ ०७.२.१० ॥
यदा च अस्य प्राण-हरम् व्याधिम् अन्तर् कोपम् शत्रु-वृद्धिम् मित्र-व्यसनम् उपस्थितम् वा तद्-निमित्ताम् आत्मनः च वृद्धिम् पश्येत् तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेन अपयायात् ॥ ०७।२।१० ॥
yadā ca asya prāṇa-haram vyādhim antar kopam śatru-vṛddhim mitra-vyasanam upasthitam vā tad-nimittām ātmanaḥ ca vṛddhim paśyet tadā sambhāvya-vyādhi-dharma-kārya-apadeśena apayāyāt .. 07.2.10 ..
स्व-विषयस्थो वा नौपगच्छेत् ॥ ०७.२.११ ॥
स्व-विषय-स्थः वा न औपगच्छेत् ॥ ०७।२।११ ॥
sva-viṣaya-sthaḥ vā na aupagacchet .. 07.2.11 ..
आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ॥ ०७.२.१२ ॥
आसन्नः वा अस्य छिद्रेषु प्रहरेत् ॥ ०७।२।१२ ॥
āsannaḥ vā asya chidreṣu praharet .. 07.2.12 ..
बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ॥ ०७.२.१३ ॥
बलीयसोः वा मध्य-गतः त्राण-समर्थम् आश्रयेत । यस्य वा अ अन्तर्धिः स्यात् । उभौ वा ॥ ०७।२।१३ ॥
balīyasoḥ vā madhya-gataḥ trāṇa-samartham āśrayeta . yasya vā a antardhiḥ syāt . ubhau vā .. 07.2.13 ..
कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ॥ ०७.२.१४ ॥
कपाल-संश्रयः तिष्ठेत् । मूल-हरम् इतरस्यैतरम् अपदिशन् ॥ ०७।२।१४ ॥
kapāla-saṃśrayaḥ tiṣṭhet . mūla-haram itarasyaitaram apadiśan .. 07.2.14 ..
भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ॥ ०७.२.१५ ॥
भेदम् उभयोः वा परस्पर-अपदेशम् प्रयुञ्जीत । भिन्नयोः उपांशु दण्डम् ॥ ०७।२।१५ ॥
bhedam ubhayoḥ vā paraspara-apadeśam prayuñjīta . bhinnayoḥ upāṃśu daṇḍam .. 07.2.15 ..
पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ॥ ०७.२.१६ ॥
पार्श्व-स्थः वा बलस्थयोः आसन्न-भयात् प्रतिकुर्वीत ॥ ०७।२।१६ ॥
pārśva-sthaḥ vā balasthayoḥ āsanna-bhayāt pratikurvīta .. 07.2.16 ..
दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ॥ ०७.२.१७ ॥
दुर्ग-अपाश्रयः वा द्वैधीभूतः तिष्ठेत् ॥ ०७।२।१७ ॥
durga-apāśrayaḥ vā dvaidhībhūtaḥ tiṣṭhet .. 07.2.17 ..
संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ॥ ०७.२.१८ ॥
संधि-विग्रह-क्रम-हेतुभिः वा चेष्टेत ॥ ०७।२।१८ ॥
saṃdhi-vigraha-krama-hetubhiḥ vā ceṣṭeta .. 07.2.18 ..
दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ॥ ०७.२.१९ ॥
दूष्य-अमित्र-आटविकान् उभयोः उपगृह्णीयात् ॥ ०७।२।१९ ॥
dūṣya-amitra-āṭavikān ubhayoḥ upagṛhṇīyāt .. 07.2.19 ..
एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ॥ ०७.२.२० ॥
एतयोः अन्यतरम् गच्छन् तैः एव अन्यतरस्य व्यसने प्रहरेत् ॥ ०७।२।२० ॥
etayoḥ anyataram gacchan taiḥ eva anyatarasya vyasane praharet .. 07.2.20 ..
द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ॥ ०७.२.२१ ॥
द्वाभ्याम् उपहतः वा मण्डल-अपाश्रयः तिष्ठेत् । मध्यमम् उदासीनम् वा संश्रयेत ॥ ०७।२।२१ ॥
dvābhyām upahataḥ vā maṇḍala-apāśrayaḥ tiṣṭhet . madhyamam udāsīnam vā saṃśrayeta .. 07.2.21 ..
तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ॥ ०७.२.२२ ॥
तेन सह एकम् उपगृह्य एतरम् उच्छिन्द्यात् । उभौ वा ॥ ०७।२।२२ ॥
tena saha ekam upagṛhya etaram ucchindyāt . ubhau vā .. 07.2.22 ..
द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ॥ ०७.२.२३ ॥
द्वाभ्याम् उच्छिन्नः वा मध्यम-उदासीनयोः तद्-पक्षीयाणाम् वा राज्ञाम् न्याय-वृत्तिम् आश्रयेत ॥ ०७।२।२३ ॥
dvābhyām ucchinnaḥ vā madhyama-udāsīnayoḥ tad-pakṣīyāṇām vā rājñām nyāya-vṛttim āśrayeta .. 07.2.23 ..
तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ॥ ०७.२.२४ ॥
तुल्यानाम् वा यस्य प्रकृतयः सुख्येयुः एनम् । यत्रस्थः वा शक्नुयात् आत्मानम् उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिः आसन्नः सम्बन्धः वा । मित्राणि भूयांसि अति शक्तिमन्ति वा भवेयुः ॥ ०७।२।२४ ॥
tulyānām vā yasya prakṛtayaḥ sukhyeyuḥ enam . yatrasthaḥ vā śaknuyāt ātmānam uddhartum . yatra vā pūrva-puruṣa-ucitā gatiḥ āsannaḥ sambandhaḥ vā . mitrāṇi bhūyāṃsi ati śaktimanti vā bhaveyuḥ .. 07.2.24 ..
प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ॥ ०७.२.२५अ ब ॥
प्रियः यस्य भवेत् यः वा प्रियः अस्य कतरः तयोः । ॥ ०७।२।२५अ ब ॥
priyaḥ yasya bhavet yaḥ vā priyaḥ asya kataraḥ tayoḥ . .. 07.2.25a ba ..
प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ॥ ०७.२.२५च्द् ॥
प्रियः यस्य स तम् गच्छेत् इति आश्रय-गतिः परा ॥ ०७।२।२५च् ॥
priyaḥ yasya sa tam gacchet iti āśraya-gatiḥ parā .. 07.2.25c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In