संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ।। ०७.२.०१ ।।
saṃdhi-vigrahayostulyāyāṃ vṛddhau saṃdhiṃ upeyāt || 07.2.01 ||
विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ।। ०७.२.०२ ।।
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bhavanti || 07.2.02 ||
तेनऽसन-यानयोरासनं व्याख्यातं ।। ०७.२.०३ ।।
tena'sana-yānayorāsanaṃ vyākhyātaṃ || 07.2.03 ||
द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ।। ०७.२.०४ ।।
dvaidhī-bhāva-saṃśrayayordvaidhī-bhāvaṃ gacchet || 07.2.04 ||
द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ।। ०७.२.०५ ।।
dvaidhī-bhūto hi sva-karma-pradhāna ātmana evaupakaroti | saṃśritastu parasyaupakaroti | na'tmanaḥ || 07.2.05 ||
यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ।। ०७.२.०६ ।।
yad-balaḥ sāmantastad-viśiṣṭa-balaṃ āśrayet || 07.2.06 ||
तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ।। ०७.२.०७ ।।
tad-viśiṣṭa-bala-abhāve taṃ eva'śritaḥ kośa-daṇḍa-bhūmīnāṃ anyatamenāsyaupakartuṃ adṛṣṭaḥ prayateta || 07.2.07 ||
महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ।। ०७.२.०८ ।।
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām | anyatrāri-vigṛhītāt || 07.2.08 ||
अशक्ये दण्ड-उपनतवद्वर्तेत ।। ०७.२.०९ ।।
aśakye daṇḍa-upanatavadvarteta || 07.2.09 ||
यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ।। ०७.२.१० ।।
yadā cāsya prāṇa-haraṃ vyādhiṃ antaḥ-kopaṃ śatru-vṛddhiṃ mitra-vyasanaṃ upasthitaṃ vā tan-nimittāṃ ātmanaśca vṛddhiṃ paśyettadā sambhāvya-vyādhi-dharma-kārya-apadeśenāpayāyāt || 07.2.10 ||
स्व-विषयस्थो वा नौपगच्छेत् ।। ०७.२.११ ।।
sva-viṣayastho vā naupagacchet || 07.2.11 ||
आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ।। ०७.२.१२ ।।
āsanno vāasya cchidreṣu praharet || 07.2.12 ||
बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ।। ०७.२.१३ ।।
balīyasorvā madhya-gatastrāṇa-samarthaṃ āśrayeta | yasya vāantardhiḥ syāt | ubhau vā || 07.2.13 ||
कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ।। ०७.२.१४ ।।
kapāla-saṃśrayastiṣṭhet | mūla-haraṃ itarasyaitaraṃ apadiśan || 07.2.14 ||
भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ।। ०७.२.१५ ।।
bhedaṃ ubhayorvā paraspara-apadeśaṃ prayuñjīta | bhinnayorupāṃśu-daṇḍaṃ || 07.2.15 ||
पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ।। ०७.२.१६ ।।
pārśvastho vā balasthayorāsanna-bhayātpratikurvīta || 07.2.16 ||
दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ।। ०७.२.१७ ।।
durga-apāśrayo vā dvaidhī-bhūtastiṣṭhet || 07.2.17 ||
संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ।। ०७.२.१८ ।।
saṃdhi-vigraha-krama-hetubhirvā ceṣṭeta || 07.2.18 ||
दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ।। ०७.२.१९ ।।
dūṣya-amitra-āṭavikānubhayorupagṛhṇīyāt || 07.2.19 ||
एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ।। ०७.२.२० ।।
etayoranyataraṃ gacchaṃstairevānyatarasya vyasane praharet || 07.2.20 ||
द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ।। ०७.२.२१ ।।
dvābhyāṃ upahato vā maṇḍala-apāśrayastiṣṭhet | madhyamaṃ udāsīnaṃ vā saṃśrayeta || 07.2.21 ||
तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ।। ०७.२.२२ ।।
tena sahaekaṃ upagṛhyaitaraṃ ucchindyād | ubhau vā || 07.2.22 ||
द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ।। ०७.२.२३ ।।
dvābhyāṃ ucchinno vā madhyama-udāsīnayostat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vṛttiṃ āśrayeta || 07.2.23 ||
तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ।। ०७.२.२४ ।।
tulyānāṃ vā yasya prakṛtayaḥ sukhyeyurenam | yatrastho vā śaknuyādātmānaṃ uddhartum | yatra vā pūrva-puruṣa-ucitā gatirāsannaḥ sambandho vā | mitrāṇi bhūyāṃsyatiśaktimanti vā bhaveyuḥ || 07.2.24 ||
प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ।। ०७.२.२५अ ब ।।
priyo yasya bhavedyo vā priyoasya katarastayoḥ | || 07.2.25a ba ||
प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ।। ०७.२.२५च्द् ।।
priyo yasya sa taṃ gacchedityāśraya-gatiḥ parā || 07.2.25cd ||
ॐ श्री परमात्मने नमः