| |
|

This overlay will guide you through the buttons:

संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ॥ ०७.२.०१ ॥
saṃdhi-vigrahayostulyāyāṃ vṛddhau saṃdhiṃ upeyāt .. 07.2.01 ..
विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ॥ ०७.२.०२ ॥
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bhavanti .. 07.2.02 ..
तेनऽसन-यानयोरासनं व्याख्यातं ॥ ०७.२.०३ ॥
tena'sana-yānayorāsanaṃ vyākhyātaṃ .. 07.2.03 ..
द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ॥ ०७.२.०४ ॥
dvaidhī-bhāva-saṃśrayayordvaidhī-bhāvaṃ gacchet .. 07.2.04 ..
द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ॥ ०७.२.०५ ॥
dvaidhī-bhūto hi sva-karma-pradhāna ātmana evaupakaroti . saṃśritastu parasyaupakaroti . na'tmanaḥ .. 07.2.05 ..
यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ॥ ०७.२.०६ ॥
yad-balaḥ sāmantastad-viśiṣṭa-balaṃ āśrayet .. 07.2.06 ..
तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ॥ ०७.२.०७ ॥
tad-viśiṣṭa-bala-abhāve taṃ eva'śritaḥ kośa-daṇḍa-bhūmīnāṃ anyatamenāsyaupakartuṃ adṛṣṭaḥ prayateta .. 07.2.07 ..
महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ॥ ०७.२.०८ ॥
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām . anyatrāri-vigṛhītāt .. 07.2.08 ..
अशक्ये दण्ड-उपनतवद्वर्तेत ॥ ०७.२.०९ ॥
aśakye daṇḍa-upanatavadvarteta .. 07.2.09 ..
यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ॥ ०७.२.१० ॥
yadā cāsya prāṇa-haraṃ vyādhiṃ antaḥ-kopaṃ śatru-vṛddhiṃ mitra-vyasanaṃ upasthitaṃ vā tan-nimittāṃ ātmanaśca vṛddhiṃ paśyettadā sambhāvya-vyādhi-dharma-kārya-apadeśenāpayāyāt .. 07.2.10 ..
स्व-विषयस्थो वा नौपगच्छेत् ॥ ०७.२.११ ॥
sva-viṣayastho vā naupagacchet .. 07.2.11 ..
आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ॥ ०७.२.१२ ॥
āsanno vāasya cchidreṣu praharet .. 07.2.12 ..
बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ॥ ०७.२.१३ ॥
balīyasorvā madhya-gatastrāṇa-samarthaṃ āśrayeta . yasya vāantardhiḥ syāt . ubhau vā .. 07.2.13 ..
कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ॥ ०७.२.१४ ॥
kapāla-saṃśrayastiṣṭhet . mūla-haraṃ itarasyaitaraṃ apadiśan .. 07.2.14 ..
भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ॥ ०७.२.१५ ॥
bhedaṃ ubhayorvā paraspara-apadeśaṃ prayuñjīta . bhinnayorupāṃśu-daṇḍaṃ .. 07.2.15 ..
पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ॥ ०७.२.१६ ॥
pārśvastho vā balasthayorāsanna-bhayātpratikurvīta .. 07.2.16 ..
दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ॥ ०७.२.१७ ॥
durga-apāśrayo vā dvaidhī-bhūtastiṣṭhet .. 07.2.17 ..
संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ॥ ०७.२.१८ ॥
saṃdhi-vigraha-krama-hetubhirvā ceṣṭeta .. 07.2.18 ..
दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ॥ ०७.२.१९ ॥
dūṣya-amitra-āṭavikānubhayorupagṛhṇīyāt .. 07.2.19 ..
एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ॥ ०७.२.२० ॥
etayoranyataraṃ gacchaṃstairevānyatarasya vyasane praharet .. 07.2.20 ..
द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ॥ ०७.२.२१ ॥
dvābhyāṃ upahato vā maṇḍala-apāśrayastiṣṭhet . madhyamaṃ udāsīnaṃ vā saṃśrayeta .. 07.2.21 ..
तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ॥ ०७.२.२२ ॥
tena sahaekaṃ upagṛhyaitaraṃ ucchindyād . ubhau vā .. 07.2.22 ..
द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ॥ ०७.२.२३ ॥
dvābhyāṃ ucchinno vā madhyama-udāsīnayostat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vṛttiṃ āśrayeta .. 07.2.23 ..
तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ॥ ०७.२.२४ ॥
tulyānāṃ vā yasya prakṛtayaḥ sukhyeyurenam . yatrastho vā śaknuyādātmānaṃ uddhartum . yatra vā pūrva-puruṣa-ucitā gatirāsannaḥ sambandho vā . mitrāṇi bhūyāṃsyatiśaktimanti vā bhaveyuḥ .. 07.2.24 ..
प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ॥ ०७.२.२५अ ब ॥
priyo yasya bhavedyo vā priyoasya katarastayoḥ . .. 07.2.25a ba ..
प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ॥ ०७.२.२५च्द् ॥
priyo yasya sa taṃ gacchedityāśraya-gatiḥ parā .. 07.2.25cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In