तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७.४.०७ब ॥
PADACHEDA
तम् मे प्रकृतयः न गमिष्यन्ति । विगृह्य च अस्य धान्य-पशु-हिरण्यानि आहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७।४।०७ब ॥
TRANSLITERATION
tam me prakṛtayaḥ na gamiṣyanti . vigṛhya ca asya dhānya-paśu-hiraṇyāni āhariṣyāmi . sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi . .. 07.4.07ba ..
यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७.४.१६ ॥
PADACHEDA
यदा वा पश्येत्"मित्रम् आक्रन्दः च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहः च असारः च । शक्ष्यामि मित्रेण असारम् आक्रन्देन पार्ष्णि-ग्राहम् वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७।४।१६ ॥
TRANSLITERATION
yadā vā paśyet"mitram ākrandaḥ ca me śūra-vṛddha-anurakta-prakṛtiḥ . viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaḥ ca asāraḥ ca . śakṣyāmi mitreṇa asāram ākrandena pārṣṇi-grāham vā vigṛhya yātum" iti tadā vigṛhya yāyāt .. 07.4.16 ..