| |
|

This overlay will guide you through the buttons:

संधि-विग्रहयोरासनं यानं च व्याख्यातं ॥ ०७.४.०१ ॥
saṃdhi-vigrahayorāsanaṃ yānaṃ ca vyākhyātaṃ .. 07.4.01 ..
स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ॥ ०७.४.०२ ॥
sthānaṃ āsanaṃ upekṣaṇaṃ caityāsana-paryāyāḥ .. 07.4.02 ..
विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ॥ ०७.४.०३ ॥
viśeṣastu guṇa-ekadeśe sthānam . sva-vṛddhi-prāpty-arthaṃ āsanam . upāyānāṃ aprayoga upekṣaṇaṃ .. 07.4.03 ..
अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ॥ ०७.४.०४ ॥
atisaṃdhāna-kāmayorari-vijigīṣvorupahantuṃ aśaktayorvigṛhya'sanaṃ saṃdhāya vā .. 07.4.04 ..
यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ॥ ०७.४.०५ ॥
yadā vā paśyet"sva-daṇḍairmitra-aṭavī-daṇḍairvā samaṃ jyāyāṃsaṃ vā karśayituṃ utsahe" iti tadā kṛta-bāhya-abhyantara-kṛtyo vigṛhya'sīta .. 07.4.05 ..
यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ॥ ०७.४.०६ ॥
yadā vā paśyet"utsāha-yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva-karmāṇyavyāhatāścariṣyanti parasya vā karmāṇyupahaniṣyanti" iti tadā vigṛhya'sīta .. 07.4.06 ..
यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ॥ ०७.४.०७अ ॥
yadā vā paśyet"parasyāpacaritāḥ kṣīṇā lubdhāḥ sva-cakra-stena-aṭavī-vyathitā vā prakṛtayaḥ svayaṃ upajāpena vā māṃ eṣyanti . sampannā me vārttā . vipannā parasya . tasya prakṛtayo durbhikṣa-upahatā māṃ eṣyanti; vipannā me vārttā . sampannā parasya . .. 07.4.07a ..
तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७.४.०७ब ॥
taṃ me prakṛtayo na gamiṣyanti . vigṛhya cāsya dhānya-paśu-hiraṇyānyāhariṣyāmi . sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi . .. 07.4.07ba ..
पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ॥ ०७.४.०७क ॥
para-vaṇik-pathādvā saravanti māṃ eṣyanti vigṛhīte . naitaram . dūṣya-amitra-aṭavī-nigrahaṃ vā vigṛhīto na kariṣyati . taireva vā vigrahaṃ prāpsyati . .. 07.4.07ka ..
मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ॥ ०७.४.०७ड ॥
mitraṃ me mitra-bhāvyabhiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayaṃ arthaṃ prāpsyati . guṇavatīṃ ādeyāṃ vā bhūmim . .. 07.4.07ḍa ..
सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ॥ ०७.४.०७ए ॥
sarva-saṃdohena vā māṃ anādṛtya prayātu-kāmaḥ kathaṃ na yāyād" iti para-vṛddhi-pratighāta-arthaṃ pratāpa-arthaṃ ca vigṛhya'sīta .. 07.4.07e ..
तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः ॥ ०७.४.०८ ॥
taṃ eva hi pratyāvṛtto grasate ityācāryāḥ .. 07.4.08 ..
नैति कौटिल्यः ॥ ०७.४.०९ ॥
naiti kauṭilyaḥ .. 07.4.09 ..
कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ॥ ०७.४.१० ॥
karśana-mātraṃ asya kuryādavyasaninaḥ . para-vṛddhyā tu vṛddhaḥ samucchedanaṃ .. 07.4.10 ..
एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ॥ ०७.४.११ ॥
evaṃ parasya yātavyoasmai sāhāyyaṃ avinaṣṭaḥ prayacchet .. 07.4.11 ..
तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ॥ ०७.४.१२ ॥
tasmātsarva-saṃdoha-prakṛtaṃ vigṛhya'sīta .. 07.4.12 ..
विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ॥ ०७.४.१३ ॥
vigṛhya-āsana-hetu-prātilomye saṃdhāya'sīta .. 07.4.13 ..
विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ॥ ०७.४.१४ ॥
vigṛhya-āsana-hetubhirabhyuccitaḥ sarva-saṃdoha-varjaṃ vigṛhya yāyāt .. 07.4.14 ..
यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ॥ ०७.४.१५ ॥
yadā vā paśyet"vyasanī paraḥ . prakṛti-vyasanaṃ vāasya śīṣa-prakṛtibhirapratikāryam . sva-cakra-pīḍitā viraktā vāasya prakṛtayaḥ karśitā nirutsāhāḥ parasparādvā bhinnāḥ śakyā lobhayitum . agny-udaka-vyādhi-maraka-durbhikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt .. 07.4.15 ..
यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७.४.१६ ॥
yadā vā paśyet"mitraṃ ākrandaśca me śūra-vṛddha-anurakta-prakṛtiḥ . viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaśca'sāraśca . śakṣyāmi mitreṇa'sāraṃ ākrandena pārṣṇi-grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt .. 07.4.16 ..
यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ॥ ०७.४.१७ ॥
yadā vā phalaṃ eka-hāryaṃ alpa-kālaṃ paśyettadā pārṣṇi-grāha-āsārābhyāṃ vigṛhya yāyāt .. 07.4.17 ..
विपर्यये संधाय यायात् ॥ ०७.४.१८ ॥
viparyaye saṃdhāya yāyāt .. 07.4.18 ..
यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ॥ ०७.४.१९ ॥
yadā vā paśyet"na śakyaṃ ekena yātuṃ avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād . ekatra nirdiṣṭenāṃśena . anekatrānirdiṣṭenāṃśena .. 07.4.19 ..
तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ॥ ०७.४.२० ॥
teṣāṃ asamavāye daṇḍaṃ anyatamasmānniviṣṭa-aṃśena yāceta .. 07.4.20 ..
सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ॥ ०७.४.२१ ॥
sambhūya-abhigamanena vā nirviśyeta . dhruve lābhe nirdiṣṭenāṃśena . adhruve lābha-aṃśena .. 07.4.21 ..
अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ॥ ०७.४.२२अ ब ॥
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ . .. 07.4.22a ba ..
विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ॥ ०७.४.२२च्द् ॥
vilopo vā yathā-lābhaṃ prakṣepa-sama eva vā .. 07.4.22cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In