Artha Shastra

Saptamo Adhikarana - Adhyaya 4

Neutrality after Proclaiming War or After Concluding a Treaty of Peace

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
संधि-विग्रहयोरासनं यानं च व्याख्यातं ।। ०७.४.०१ ।।
saṃdhi-vigrahayorāsanaṃ yānaṃ ca vyākhyātaṃ || 07.4.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ।। ०७.४.०२ ।।
sthānaṃ āsanaṃ upekṣaṇaṃ caityāsana-paryāyāḥ || 07.4.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ।। ०७.४.०३ ।।
viśeṣastu guṇa-ekadeśe sthānam | sva-vṛddhi-prāpty-arthaṃ āsanam | upāyānāṃ aprayoga upekṣaṇaṃ || 07.4.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ।। ०७.४.०४ ।।
atisaṃdhāna-kāmayorari-vijigīṣvorupahantuṃ aśaktayorvigṛhya'sanaṃ saṃdhāya vā || 07.4.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ।। ०७.४.०५ ।।
yadā vā paśyet"sva-daṇḍairmitra-aṭavī-daṇḍairvā samaṃ jyāyāṃsaṃ vā karśayituṃ utsahe" iti tadā kṛta-bāhya-abhyantara-kṛtyo vigṛhya'sīta || 07.4.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ।। ०७.४.०६ ।।
yadā vā paśyet"utsāha-yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva-karmāṇyavyāhatāścariṣyanti parasya vā karmāṇyupahaniṣyanti" iti tadā vigṛhya'sīta || 07.4.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ।। ०७.४.०७अ ।।
yadā vā paśyet"parasyāpacaritāḥ kṣīṇā lubdhāḥ sva-cakra-stena-aṭavī-vyathitā vā prakṛtayaḥ svayaṃ upajāpena vā māṃ eṣyanti | sampannā me vārttā | vipannā parasya | tasya prakṛtayo durbhikṣa-upahatā māṃ eṣyanti; vipannā me vārttā | sampannā parasya | || 07.4.07a ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ।। ०७.४.०७ब ।।
taṃ me prakṛtayo na gamiṣyanti | vigṛhya cāsya dhānya-paśu-hiraṇyānyāhariṣyāmi | sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi | || 07.4.07ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ।। ०७.४.०७क ।।
para-vaṇik-pathādvā saravanti māṃ eṣyanti vigṛhīte | naitaram | dūṣya-amitra-aṭavī-nigrahaṃ vā vigṛhīto na kariṣyati | taireva vā vigrahaṃ prāpsyati | || 07.4.07ka ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ।। ०७.४.०७ड ।।
mitraṃ me mitra-bhāvyabhiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayaṃ arthaṃ prāpsyati | guṇavatīṃ ādeyāṃ vā bhūmim | || 07.4.07ḍa ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ।। ०७.४.०७ए ।।
sarva-saṃdohena vā māṃ anādṛtya prayātu-kāmaḥ kathaṃ na yāyād" iti para-vṛddhi-pratighāta-arthaṃ pratāpa-arthaṃ ca vigṛhya'sīta || 07.4.07e ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः ।। ०७.४.०८ ।।
taṃ eva hi pratyāvṛtto grasate ityācāryāḥ || 07.4.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

नैति कौटिल्यः ।। ०७.४.०९ ।।
naiti kauṭilyaḥ || 07.4.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ।। ०७.४.१० ।।
karśana-mātraṃ asya kuryādavyasaninaḥ | para-vṛddhyā tu vṛddhaḥ samucchedanaṃ || 07.4.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ।। ०७.४.११ ।।
evaṃ parasya yātavyoasmai sāhāyyaṃ avinaṣṭaḥ prayacchet || 07.4.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ।। ०७.४.१२ ।।
tasmātsarva-saṃdoha-prakṛtaṃ vigṛhya'sīta || 07.4.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ।। ०७.४.१३ ।।
vigṛhya-āsana-hetu-prātilomye saṃdhāya'sīta || 07.4.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ।। ०७.४.१४ ।।
vigṛhya-āsana-hetubhirabhyuccitaḥ sarva-saṃdoha-varjaṃ vigṛhya yāyāt || 07.4.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ।। ०७.४.१५ ।।
yadā vā paśyet"vyasanī paraḥ | prakṛti-vyasanaṃ vāasya śīṣa-prakṛtibhirapratikāryam | sva-cakra-pīḍitā viraktā vāasya prakṛtayaḥ karśitā nirutsāhāḥ parasparādvā bhinnāḥ śakyā lobhayitum | agny-udaka-vyādhi-maraka-durbhikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt || 07.4.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ।। ०७.४.१६ ।।
yadā vā paśyet"mitraṃ ākrandaśca me śūra-vṛddha-anurakta-prakṛtiḥ | viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaśca'sāraśca | śakṣyāmi mitreṇa'sāraṃ ākrandena pārṣṇi-grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt || 07.4.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ।। ०७.४.१७ ।।
yadā vā phalaṃ eka-hāryaṃ alpa-kālaṃ paśyettadā pārṣṇi-grāha-āsārābhyāṃ vigṛhya yāyāt || 07.4.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

विपर्यये संधाय यायात् ।। ०७.४.१८ ।।
viparyaye saṃdhāya yāyāt || 07.4.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ।। ०७.४.१९ ।।
yadā vā paśyet"na śakyaṃ ekena yātuṃ avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād | ekatra nirdiṣṭenāṃśena | anekatrānirdiṣṭenāṃśena || 07.4.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ।। ०७.४.२० ।।
teṣāṃ asamavāye daṇḍaṃ anyatamasmānniviṣṭa-aṃśena yāceta || 07.4.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ।। ०७.४.२१ ।।
sambhūya-abhigamanena vā nirviśyeta | dhruve lābhe nirdiṣṭenāṃśena | adhruve lābha-aṃśena || 07.4.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ।। ०७.४.२२अ ब ।।
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ | || 07.4.22a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ।। ०७.४.२२च्द् ।।
vilopo vā yathā-lābhaṃ prakṣepa-sama eva vā || 07.4.22cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In