Artha Shastra

Saptamo Adhikarana - Adhyaya 5

Consideration About Marching against an Assailable Enemy and a Strong Enemy; Causes Leading to the Dwindling , Greed and Disloyalty of Army and Consideration about the Combination of Powers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ।। ०७.५.०१ ।।
tulya-sāmanta-vyasane yātavyaṃ amitraṃ vāityamitraṃ abhiyāyāt | tat-siddhau yātavyaṃ || 07.5.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ।। ०७.५.०२ ।।
amitra-siddhau hi yātavyaḥ sāhāyyaṃ dadyānnāmitro yātavya-siddhau || 07.5.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ।। ०७.५.०३ ।।
guru-vyasanaṃ yātavyaṃ laghu-vyasanaṃ amitraṃ vāiti "guru-vyasanaṃ saukaryato yāyād" ityācāryāḥ || 07.5.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

नैति कौटिल्यः ।। ०७.५.०४ ।।
naiti kauṭilyaḥ || 07.5.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

लघु-व्यसनं अमित्रं यायात् ।। ०७.५.०५ ।।
laghu-vyasanaṃ amitraṃ yāyāt || 07.5.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ।। ०७.५.०६ ।।
laghvapi hi vyasanaṃ abhiyuktasya kṛcchraṃ bhavati || 07.5.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

सत्यं गुर्वपि गुरुतरं भवति ।। ०७.५.०७ ।।
satyaṃ gurvapi gurutaraṃ bhavati || 07.5.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ।। ०७.५.०८ ।।
anabhiyuktastu laghu-vyasanaḥ sukhena vyasanaṃ pratikṛtyāmitro yātavyaṃ abhisaret | pārṣṇiṃ vā gṛhṇīyāt || 07.5.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ।। ०७.५.०९ ।।
yātavya-yaugapadye guru-vyasanaṃ nyāya-vṛttiṃ laghu-vyasanaṃ anyāya-vṛttiṃ virakta-prakṛtiṃ vāiti virakta-prakṛtiṃ yāyāt || 07.5.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ।। ०७.५.१० ।।
guru-vyasanaṃ nyāya-vṛttiṃ abhiyuktaṃ prakṛtayoanugṛhṇanti | laghu-vyasanaṃ anyāya-vṛttiṃ upekṣante | viraktā balavantaṃ apyucchindanti || 07.5.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

तस्माद्विरक्त-प्रकृतिं एव यायात् ।। ०७.५.११ ।।
tasmādvirakta-prakṛtiṃ eva yāyāt || 07.5.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ।। ०७.५.१२ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vāiti kṣīṇa-lubdha-prakṛtiṃ yāyāt | kṣīṇa-lubdhā hi prakṛtayaḥ sukhenaupajāpaṃ pīḍāṃ vāupagacchanti | nāpacaritāḥ pradhāna-avagraha-sādhyāḥ" ityācāryāḥ || 07.5.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

नैति कौटिल्यः ।। ०७.५.१३ ।।
naiti kauṭilyaḥ || 07.5.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०७.५.१४ ।।
kṣīṇa-lubdhā hi prakṛtayo bhartari snigdhā bhartṛ-hite tiṣṭhanti | upajāpaṃ vā visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 07.5.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

तस्मादपचरित-प्रकृतिं एव यायात् ।। ०७.५.१५ ।।
tasmādapacarita-prakṛtiṃ eva yāyāt || 07.5.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ।। ०७.५.१६ ।।
balavantaṃ anyāya-vṛttiṃ durbalaṃ vā nyāya-vṛttiṃ iti balavantaṃ anyāya-vṛttiṃ yāyāt || 07.5.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ।। ०७.५.१७ ।।
balavantaṃ anyāya-vṛttiṃ abhiyuktaṃ prakṛtayo nānugṛhṇanti | niṣpātayanti | amitraṃ vāasya bhajante || 07.5.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ।। ०७.५.१८ ।।
durbalaṃ tu nyāya-vṛttiṃ abhiyuktaṃ prakṛtayaḥ parigṛhṇanti | anuniṣpatanti vā || 07.5.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

अवक्षेपेण हि सतां असतां प्रग्रहेण च । ।। ०७.५.१९अ ब ।।
avakṣepeṇa hi satāṃ asatāṃ pragraheṇa ca | || 07.5.19a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ।। ०७.५.१९च्द् ।।
abhūtānāṃ ca hiṃsānāṃ adharmyāṇāṃ pravartanaiḥ || 07.5.19cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ।। ०७.५.२०अ ब ।।
ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ | || 07.5.20a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ।। ०७.५.२०च्द् ।।
adharmasya prasaṅgena dharmasyāvagraheṇa ca || 07.5.20cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ।। ०७.५.२१अ ब ।।
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ | || 07.5.21a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

अप्रदानैश्च देयानां अदेयानां च साधनैः ।। ०७.५.२१च्द् ।।
apradānaiśca deyānāṃ adeyānāṃ ca sādhanaiḥ || 07.5.21cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ।। ०७.५.२२अ ब ।।
adaṇḍanaiśca daṇḍyānāṃ adaṇḍyānāṃ ca daṇḍanaiḥ | || 07.5.22a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ।। ०७.५.२२च्द् ।।
agrāhyāṇāṃ upagrāhairgrāhyāṇāṃ cānabhigrahaiḥ || 07.5.22cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ।। ०७.५.२३अ ब ।।
anarthyānāṃ ca karaṇairarthyānāṃ ca vighātanaiḥ | || 07.5.23a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ।। ०७.५.२३च्द् ।।
arakṣaṇaiśca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || 07.5.23cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ।। ०७.५.२४अ ब ।।
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ | || 07.5.24a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

उपघातैः प्रधानानां मान्यानां चावमाननैः ।। ०७.५.२४च्द् ।।
upaghātaiḥ pradhānānāṃ mānyānāṃ cāvamānanaiḥ || 07.5.24cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ।। ०७.५.२५अ ब ।।
virodhanaiśca vṛddhānāṃ vaiṣamyeṇānṛtena ca | || 07.5.25a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।। ०७.५.२५च्द् ।।
kṛtasyāpratikāreṇa sthitasyākaraṇena ca || 07.5.25cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ।। ०७.५.२६अ ब ।।
rājñaḥ pramāda-ālasyābhyāṃ yoga-kṣema-vadhena vā | || 07.5.26a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ।। ०७.५.२६च्द् ।।
prakṛtīnāṃ kṣayo lobho vairāgyaṃ caupajāyate || 07.5.26cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ।। ०७.५.२७अ ब ।।
kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatāṃ | || 07.5.27a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ।। ०७.५.२७च्द् ।।
viraktā yāntyamitraṃ vā bhartāraṃ ghnanti vā svayaṃ || 07.5.27cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।। ०७.५.२८ ।।
tasmātprakṛtīnāṃ kṣaya-lobha-virāga-kāraṇāni nautpādayet | utpannāni vā sadyaḥ pratikurvīta || 07.5.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ।। ०७.५.२९ ।।
kṣīṇā lubdhā viraktā vā prakṛtaya iti || 07.5.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ।। ०७.५.३० ।।
kṣīṇāḥ pīḍana-ucchedana-bhayātsadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ vā rocayante || 07.5.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ।। ०७.५.३१ ।।
lubdhā lobhenāsaṃtuṣṭāḥ para-upajāpaṃ lipsante || 07.5.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ।। ०७.५.३२ ।।
viraktāḥ para-abhiyogaṃ abhyuttiṣṭhante || 07.5.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ।। ०७.५.३३ ।।
tāsāṃ hiraṇya-dhānya-kṣayaḥ sarva-upaghātī kṛcchra-pratīkāraśca | yugya-puruṣa-kṣayo hiraṇya-dhānya-sādhyaḥ || 07.5.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ।। ०७.५.३४ ।।
lobha aikadeśiko mukhya-āyattaḥ para-artheṣu śakyaḥ pratihantuṃ ādātuṃ vā || 07.5.34 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

विरागः प्रधान-अवग्रह-साध्यः ।। ०७.५.३५ ।।
virāgaḥ pradhāna-avagraha-sādhyaḥ || 07.5.35 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ।। ०७.५.३६ ।।
niṣpradhānā hi prakṛtayo bhogyā bhavantyanupajāpyāścānyeṣām | anāpat-sahāstu || 07.5.36 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ।। ०७.५.३७ ।।
prakṛti-mukhya-pragrahaistu bahudhā bhinnā guptā bhavantyāpat-sahāśca || 07.5.37 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ।। ०७.५.३८ ।।
sāmavāyikānāṃ api saṃdhi-vigraha-kāraṇānyavekṣya śakti-śauca-yuktaiḥ sambhūya yāyāt || 07.5.38 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   47

शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ।। ०७.५.३९ ।।
śaktimānhi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ | śuciḥ siddhau cāsiddhau ca yathā-sthita-kārīiti || 07.5.39 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   48

तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ।। ०७.५.४० ।।
teṣāṃ jyāyasāekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyaṃ iti dvābhyāṃ samābhyāṃ śreyaḥ || 07.5.40 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   49

ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ।। ०७.५.४१ ।।
jyāyasā hyavagṛhītaścarati | samābhyāṃ atisaṃdhāna-ādhikye vā || 07.5.41 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   50

तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ।। ०७.५.४२ ।।
tau hi sukhau bhedayitum | duṣṭaścaeko dvābhyāṃ niyantuṃ bheda-upagrahaṃ caupagantuṃ iti || 07.5.42 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   51

समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ।। ०७.५.४३ ।।
samenaekena dvābhyāṃ hīnābhyāṃ vāiti dvābhyāṃ hīnābhyāṃ śreyaḥ || 07.5.43 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   52

तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ।। ०७.५.४४ ।।
tau hi dvi-kārya-sādhakau vaśyau ca bhavataḥ || 07.5.44 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   53

कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ।। ०७.५.४५अ ब ।।
kārya-siddhau tu kṛta-arthājjyāyaso gūḍhaḥ sa-apadeśaṃ apasravet | || 07.5.45a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   54

अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ।। ०७.५.४५च्द् ।।
aśuceḥ śuci-vṛttāttu pratīkṣeta' visarjanāt || 07.5.45cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   55

सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ।। ०७.५.४६अ ब ।।
sattrādapasaredyattaḥ kalatraṃ apanīya vā | || 07.5.46a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   56

समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ।। ०७.५.४६च्द् ।।
samādapi hi labdha-arthādviśvastasya bhayaṃ bhavet || 07.5.46cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   57

ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ।। ०७.५.४७अ ब ।।
jyāyastve cāpi labdha-arthaḥ samoapi parikalpate | || 07.5.47a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   58

अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ।। ०७.५.४७च्द् ।।
abhyuccitaścāviśvāsyo vṛddhiścitta-vikāriṇī || 07.5.47cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   59

विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ।। ०७.५.४८अ ब ।।
viśiṣṭādalpaṃ apyaṃśaṃ labdhvā tuṣṭa-mukho vrajet | || 07.5.48a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   60

अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ।। ०७.५.४८च्द् ।।
anaṃśo vā tatoasyāṅke prahṛtya dvi-guṇaṃ haret || 07.5.48cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   61

कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ।। ०७.५.४९अ ब ।।
kṛta-arthastu svayaṃ netā visṛjetsāmavāyikān | || 07.5.49a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   62

अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ।। ०७.५.४९च्द् ।।
api jīyeta na jayenmaṇḍala-iṣṭastathā bhavet || 07.5.49cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In