Artha Shastra

Saptamo Adhikarana - Adhyaya 7

Peace and War by Adopting the Double Policy

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ।। ०७.७.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ upagṛhṇīyāt || 07.7.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ।। ०७.७.०२ ।।
sāmantaṃ sāmantena sambhūya yāyāt | yadi vā manyeta "pārṣṇiṃ me na grahīṣyati | pārṣṇi-grāhaṃ vārayiṣyati | yātavyaṃ nābhisariṣyati | bala-dvaiguṇyaṃ me bhaviṣyati | vīvadha-āsārau me pravartayiṣyati | parasya vārayiṣyati | bahv-ābādhe me pathi kaṇṭakānmardayiṣyati | durga-aṭavy-apasāreṣu daṇḍena cariṣyati | yātavyaṃ aviṣahye doṣe saṃdhau vā sthāpayiṣyati | labdha-lābha-aṃśo vā śatrūnanyānme viśvāsayiṣyati" iti || 07.7.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ।। ०७.७.०३ ।।
dvaidhī-bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāṃ anyatamāllipseta || 07.7.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ।। ०७.७.०४ ।।
teṣāṃ jyāyasoadhikenāṃśena samātsamena hīnāddhīnenaiti sama-saṃdhiḥ || 07.7.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

विपर्यये विषम-संधिः ।। ०७.७.०५ ।।
viparyaye viṣama-saṃdhiḥ || 07.7.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

तयोर्विशेष-लाभादतिसंधिः ।। ०७.७.०६ ।।
tayorviśeṣa-lābhādatisaṃdhiḥ || 07.7.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ।। ०७.७.०७ ।।
vyasaninaṃ apāya-sthāne saktaṃ anarthinaṃ vā jyāyāṃsaṃ hīno bala-samena lābhena paṇeta || 07.7.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.०८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.०९ ।।
evaṃ-bhūto vā hīna-śakti-pratāpa-pūraṇa-arthaṃ sambhāvya-artha-abhisārī mūla-pārṣṇi-trāṇa-arthaṃ vā jyāyāṃsaṃ hīno bala-samādviśiṣṭena lābhena paṇeta || 07.7.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१० ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.११ ।।
jāta-vyasana-prakṛti-randhraṃ upasthita-anarthaṃ vā jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdho vā hrasvaṃ adhvānaṃ yātu-kāmaḥ śatruṃ ayuddhaṃ eka-anta-siddhiṃ vā lābhaṃ ādātu-kāmo bala-samāddhīnena lābhena paṇeta || 07.7.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१२ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ।। ०७.७.१३ ।।
arandhra-vyasano vā jyāyāndur-ārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍaṃ āvāhayitu-kāmo vā pīḍanīyaṃ ucchedanīyaṃ vā hīnena vyathayitu-kāmaḥ saṃdhi-pradhāno vā kalyāṇa-buddhirhīnaṃ lābhaṃ pratigṛhṇīyāt || 07.7.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ।। ०७.७.१४ ।।
kalyāṇa-buddhinā sambhūyārthaṃ lipseta | anyathā vikrameta || 07.7.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ।। ०७.७.१५ ।।
evaṃ samaḥ samaṃ atisaṃdadhyādanugṛhṇīyādvā || 07.7.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ।। ०७.७.१६ ।।
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ vā | śatrorvibhūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-arthaṃ vā samo bala-samena lābhena paṇeta || 07.7.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१७ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.१८ ।।
jāta-vyasana-prakṛti-randhraṃ aneka-viruddhaṃ anyato labhamāno vā samo bala-samāddhīnena lābhena paṇeta || 07.7.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१९ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२० ।।
evaṃ-bhūto vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo vā bala-samādviśiṣṭena lābhena paṇeta || 07.7.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ।। ०७.७.२१ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyātanyathā vikrameta || 07.7.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ।। ०७.७.२२ ।।
jāta-vyasana-prakṛti-randhraṃ abhihantu-kāmaḥ sv-ārabdhaṃ eka-anta-siddhiṃ vāasya karma-upahantu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavyād-bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta || 07.7.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ।। ०७.७.२३ ।।
bhūyo vā yācitaḥ sva-bala-rakṣā-arthaṃ durdharṣaṃ anya-durgaṃ āsāraṃ aṭavīṃ vā para-daṇḍena marditu-kāmaḥ prakṛṣṭeadhvani kāle vā para-daṇḍaṃ kṣaya-vyayābhyāṃ yoktu-kāmaḥ para-daṇḍena vā vivṛddhastaṃ evaucchettu-kāmaḥ para-daṇḍaṃ ādātu-kāmo vā bhūyo dadyāt || 07.7.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२४ ।।
jyāyānvā hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ paraṃ ucchidya vā taṃ evaucchettu-kāmaḥ | tyāgaṃ vā kṛtvā pratyādātu-kāmo bala-samādviśiṣṭena lābhena paṇeta || 07.7.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२५ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.७.२६ ।।
yātavya-saṃhito vā tiṣṭhet | dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.7.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ।। ०७.७.२७ ।।
jāta-vyasana-prakṛti-randhro vā jyāyānhīnaṃ bala-samena lābhena paṇeta || 07.7.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.२९ ।।
evaṃ-bhūtaṃ hīnaṃ jyāyānbala-samāddhīnena lābhena paṇeta || 07.7.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.३० ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

आदौ बुध्येत पणितः पणमानश्च कारणं ।। ०७.७.३१अ ब ।।
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇaṃ || 07.7.31a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ।। ०७.७.३१च्द् ।।
tato vitarkya-ubhayato yataḥ śreyaśtato vrajet || 07.7.31cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In