| |
|

This overlay will guide you through the buttons:

विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ॥ ०७.७.०१ ॥
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ upagṛhṇīyāt .. 07.7.01 ..
सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ॥ ०७.७.०२ ॥
sāmantaṃ sāmantena sambhūya yāyāt . yadi vā manyeta "pārṣṇiṃ me na grahīṣyati . pārṣṇi-grāhaṃ vārayiṣyati . yātavyaṃ nābhisariṣyati . bala-dvaiguṇyaṃ me bhaviṣyati . vīvadha-āsārau me pravartayiṣyati . parasya vārayiṣyati . bahv-ābādhe me pathi kaṇṭakānmardayiṣyati . durga-aṭavy-apasāreṣu daṇḍena cariṣyati . yātavyaṃ aviṣahye doṣe saṃdhau vā sthāpayiṣyati . labdha-lābha-aṃśo vā śatrūnanyānme viśvāsayiṣyati" iti .. 07.7.02 ..
द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ॥ ०७.७.०३ ॥
dvaidhī-bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāṃ anyatamāllipseta .. 07.7.03 ..
तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ॥ ०७.७.०४ ॥
teṣāṃ jyāyasoadhikenāṃśena samātsamena hīnādd_hīnenaiti sama-saṃdhiḥ .. 07.7.04 ..
विपर्यये विषम-संधिः ॥ ०७.७.०५ ॥
viparyaye viṣama-saṃdhiḥ .. 07.7.05 ..
तयोर्विशेष-लाभादतिसंधिः ॥ ०७.७.०६ ॥
tayorviśeṣa-lābhādatisaṃdhiḥ .. 07.7.06 ..
व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ॥ ०७.७.०७ ॥
vyasaninaṃ apāya-sthāne saktaṃ anarthinaṃ vā jyāyāṃsaṃ hīno bala-samena lābhena paṇeta .. 07.7.07 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.०८ ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.08 ..
एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.०९ ॥
evaṃ-bhūto vā hīna-śakti-pratāpa-pūraṇa-arthaṃ sambhāvya-artha-abhisārī mūla-pārṣṇi-trāṇa-arthaṃ vā jyāyāṃsaṃ hīno bala-samādviśiṣṭena lābhena paṇeta .. 07.7.09 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७.७.१० ॥
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt . anyathā vikrameta .. 07.7.10 ..
जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.११ ॥
jāta-vyasana-prakṛti-randhraṃ upasthita-anarthaṃ vā jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdho vā hrasvaṃ adhvānaṃ yātu-kāmaḥ śatruṃ ayuddhaṃ eka-anta-siddhiṃ vā lābhaṃ ādātu-kāmo bala-samādd_hīnena lābhena paṇeta .. 07.7.11 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.१२ ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.12 ..
अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ॥ ०७.७.१३ ॥
arandhra-vyasano vā jyāyāndur-ārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍaṃ āvāhayitu-kāmo vā pīḍanīyaṃ ucchedanīyaṃ vā hīnena vyathayitu-kāmaḥ saṃdhi-pradhāno vā kalyāṇa-buddhirhīnaṃ lābhaṃ pratigṛhṇīyāt .. 07.7.13 ..
कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ॥ ०७.७.१४ ॥
kalyāṇa-buddhinā sambhūyārthaṃ lipseta . anyathā vikrameta .. 07.7.14 ..
एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ॥ ०७.७.१५ ॥
evaṃ samaḥ samaṃ atisaṃdadhyādanugṛhṇīyādvā .. 07.7.15 ..
पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ॥ ०७.७.१६ ॥
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ vā . śatrorvibhūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-arthaṃ vā samo bala-samena lābhena paṇeta .. 07.7.16 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७.७.१७ ॥
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt . anyathā vikrameta .. 07.7.17 ..
जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.१८ ॥
jāta-vyasana-prakṛti-randhraṃ aneka-viruddhaṃ anyato labhamāno vā samo bala-samādd_hīnena lābhena paṇeta .. 07.7.18 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.१९ ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.19 ..
एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.२० ॥
evaṃ-bhūto vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo vā bala-samādviśiṣṭena lābhena paṇeta .. 07.7.20 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ॥ ०७.७.२१ ॥
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyātanyathā vikrameta .. 07.7.21 ..
जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥ ०७.७.२२ ॥
jāta-vyasana-prakṛti-randhraṃ abhihantu-kāmaḥ sv-ārabdhaṃ eka-anta-siddhiṃ vāasya karma-upahantu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavyād-bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta .. 07.7.22 ..
भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ॥ ०७.७.२३ ॥
bhūyo vā yācitaḥ sva-bala-rakṣā-arthaṃ durdharṣaṃ anya-durgaṃ āsāraṃ aṭavīṃ vā para-daṇḍena marditu-kāmaḥ prakṛṣṭeadhvani kāle vā para-daṇḍaṃ kṣaya-vyayābhyāṃ yoktu-kāmaḥ para-daṇḍena vā vivṛddhastaṃ evaucchettu-kāmaḥ para-daṇḍaṃ ādātu-kāmo vā bhūyo dadyāt .. 07.7.23 ..
ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.२४ ॥
jyāyānvā hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ paraṃ ucchidya vā taṃ evaucchettu-kāmaḥ . tyāgaṃ vā kṛtvā pratyādātu-kāmo bala-samādviśiṣṭena lābhena paṇeta .. 07.7.24 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.२५ ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.25 ..
यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ॥ ०७.७.२६ ॥
yātavya-saṃhito vā tiṣṭhet . dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt .. 07.7.26 ..
जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ॥ ०७.७.२७ ॥
jāta-vyasana-prakṛti-randhro vā jyāyānhīnaṃ bala-samena lābhena paṇeta .. 07.7.27 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.२८ ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.28 ..
एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.२९ ॥
evaṃ-bhūtaṃ hīnaṃ jyāyānbala-samādd_hīnena lābhena paṇeta .. 07.7.29 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.३० ॥
paṇitastasyāpakāra-samartho vikrameta . anyathā saṃdadhyāt .. 07.7.30 ..
आदौ बुध्येत पणितः पणमानश्च कारणं ॥ ०७.७.३१अ ब ॥
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇaṃ .. 07.7.31a ba ..
ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ॥ ०७.७.३१च्द् ॥
tato vitarkya-ubhayato yataḥ śreyaśtato vrajet .. 07.7.31cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In