दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ॥ ०७.८.०७ ॥
PADACHEDA
दूष्य-अमित्राभ्याम् मूल-हरेण वा ज्यायसा विगृहीतम् त्रातु-कामः तथाविधम् उपकारम् कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे च अयत्याम् च लाभम् न प्रतिगृह्णीयात् ॥ ०७।८।०७ ॥
TRANSLITERATION
dūṣya-amitrābhyām mūla-hareṇa vā jyāyasā vigṛhītam trātu-kāmaḥ tathāvidham upakāram kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca ayatyām ca lābham na pratigṛhṇīyāt .. 07.8.07 ..
यत्र तु दण्डः प्रहितः तम् वा च अर्थम् अन्यान् च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानाम् अन्यतमम् उपलब्ध-देश-कालम् दण्डम् दद्यात् । अमित्र-अटवी-बलम् वा व्यवहित-देश-कालम् ॥ ०७।८।२७ ॥
TRANSLITERATION
yatra tu daṇḍaḥ prahitaḥ tam vā ca artham anyān ca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānām anyatamam upalabdha-deśa-kālam daṇḍam dadyāt . amitra-aṭavī-balam vā vyavahita-deśa-kālam .. 07.8.27 ..