| |
|

This overlay will guide you through the buttons:

यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ॥ ०७.८.०१ ॥
yātavyoabhiyāsyamānaḥ saṃdhi-kāraṇaṃ ādātu-kāmo vihantu-kāmo vā sāmavāyikānāṃ anyatamaṃ lābha-dvaiguṇyena paṇeta .. 07.8.01 ..
पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ॥ ०७.८.०२ ॥
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādhāṃścāsya varṇayet .. 07.8.02 ..
प्रतिपन्नं अर्थेन योजयेत् ॥ ०७.८.०३ ॥
pratipannaṃ arthena yojayet .. 07.8.03 ..
वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ॥ ०७.८.०४ ॥
vairaṃ vā parairgrāhayitvā visaṃvādayet .. 07.8.04 ..
दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ॥ ०७.८.०५ ॥
durārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmaḥ sv-ārabdhāṃ vā yātrā-siddhiṃ vighātayitu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavya-saṃhitaḥ punaryācitu-kāmaḥ pratyutpanna-artha-kṛcchrastasminnaviśvasto vā tadātve lābhaṃ alpaṃ icchet . āyatyāṃ prabhūtaṃ .. 07.8.05 ..
मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ॥ ०७.८.०६ ॥
mitra-upakāraṃ amitra-upaghātaṃ artha-anubandhaṃ avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bhūyastadātve mahāntaṃ lābhaṃ utsṛjya'yatyāṃ alpaṃ icchet .. 07.8.06 ..
दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ॥ ०७.८.०७ ॥
dūṣya-amitrābhyāṃ mūla-hareṇa vā jyāyasā vigṛhītaṃ trātu-kāmastathā-vidhaṃ upakāraṃ kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca'yatyāṃ ca lābhaṃ na pratigṛhṇīyāt .. 07.8.07 ..
कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ॥ ०७.८.०८ ॥
kṛta-saṃdhiratikramitu-kāmaḥ parasya prakṛti-karśanaṃ mitra-amitra-saṃdhi-viśleṣaṇaṃ vā kartu-kāmaḥ para-abhiyogātśaṅkamāno lābhaṃ aprāptaṃ adhikaṃ vā yāceta .. 07.8.08 ..
तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ॥ ०७.८.०९ ॥
taṃ itarastadātve ca'yatyāṃ ca kramaṃ avekṣeta .. 07.8.09 ..
तेन पूर्वे व्याख्याताः ॥ ०७.८.१० ॥
tena pūrve vyākhyātāḥ .. 07.8.10 ..
अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ॥ ०७.८.११ ॥
ari-vijigīṣvostu svaṃ svaṃ mitraṃ anugṛhṇatoḥ śakya-kalya-bhavya-ārambhi-sthira-karma-anurakta-prakṛtibhyo viśeṣaḥ .. 07.8.11 ..
शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ॥ ०७.८.१२ ॥
śakya-ārambhī viṣahyaṃ karma'rabhate . kalya-ārambhī nirdoṣam . bhavya-ārambhī kalyāṇa-udayaṃ .. 07.8.12 ..
स्थिर-कर्मा नासमाप्य कर्मौपरमते ॥ ०७.८.१३ ॥
sthira-karmā nāsamāpya karmauparamate .. 07.8.13 ..
अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ॥ ०७.८.१४ ॥
anurakta-prakṛtiḥ susahāyatvādalpenāpyanugraheṇa kāryaṃ sādhayati .. 07.8.14 ..
त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ॥ ०७.८.१५ ॥
ta ete kṛta-arthāḥ sukhena prabhūtaṃ caupakurvanti .. 07.8.15 ..
अतः प्रतिलोमा नानुग्राह्याः ॥ ०७.८.१६ ॥
ataḥ pratilomā nānugrāhyāḥ .. 07.8.16 ..
तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ॥ ०७.८.१७ ॥
tayoreka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vāanugṛhṇāti soatisaṃdhatte .. 07.8.17 ..
मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ॥ ०७.८.१८ ॥
mitrādātma-vṛddhiṃ hi prāpnoti . kṣaya-vyaya-pravāsa-para-upakārānitaraḥ .. 07.8.18 ..
कृत-अर्थश्च शत्रुर्वैगुण्यं एति ॥ ०७.८.१९ ॥
kṛta-arthaśca śatrurvaiguṇyaṃ eti .. 07.8.19 ..
मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ॥ ०७.८.२० ॥
madhyamaṃ tvanugṛhṇatoryo madhyamaṃ mitraṃ mitrataraṃ vāanugṛhṇāti soatisaṃdhatte .. 07.8.20 ..
मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ॥ ०७.८.२१ ॥
mitrādātma-vṛddhiṃ hi prāpnoti . kṣaya-vyaya-pravāsa-para-upakārānitaraḥ .. 07.8.21 ..
मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ॥ ०७.८.२२ ॥
madhyamaścedanugṛhīto viguṇaḥ syādamitroatisaṃdhatte .. 07.8.22 ..
कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ॥ ०७.८.२३ ॥
kṛta-prayāsaṃ hi madhyama-amitraṃ apasṛtaṃ eka-artha-upagataṃ prāpnoti .. 07.8.23 ..
तेनौदासीन-अनुग्रहो व्याख्यातः ॥ ०७.८.२४ ॥
tenaudāsīna-anugraho vyākhyātaḥ .. 07.8.24 ..
मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ॥ ०७.८.२५ ॥
madhyama-udāsīnayorbala-aṃśa-dāne yaḥ śūraṃ kṛta-astraṃ duḥkha-sahaṃ anuraktaṃ vā daṇḍaṃ dadāti soatisaṃdhīyate .. 07.8.25 ..
विपरीतोअतिसंधत्ते ॥ ०७.८.२६ ॥
viparītoatisaṃdhatte .. 07.8.26 ..
यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ॥ ०७.८.२७ ॥
yatra tu daṇḍaḥ prahitastaṃ vā cārthaṃ anyāṃśca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānāṃ anyatamaṃ upalabdha-deśa-kālaṃ daṇḍaṃ dadyāt . amitra-aṭavī-balaṃ vā vyavahita-deśa-kālaṃ .. 07.8.27 ..
यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ॥ ०७.८.२८ ॥
yaṃ tu manyeta "kṛta-artho me daṇḍaṃ gṛhṇīyād . amitra-aṭavy-abhūmy-anṛtuṣu vā vāsayed . aphalaṃ vā kuryād" iti . daṇḍa-vyāsaṅga-apadeśena naenaṃ anugṛhṇīyāt .. 07.8.28 ..
एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ॥ ०७.८.२९ ॥
evaṃ avaśyaṃ tvanugrahītavye tat-kāla-sahaṃ asmai daṇḍaṃ dadyāt .. 07.8.29 ..
आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ॥ ०७.८.३० ॥
ā-samāpteścaenaṃ vāsayedyodhayecca bala-vyasanebhyaśca rakṣet .. 07.8.30 ..
कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ॥ ०७.८.३१ ॥
kṛta-arthācca sa-apadeśaṃ apasrāvayet .. 07.8.31 ..
दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ॥ ०७.८.३२ ॥
dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt .. 07.8.32 ..
यातव्येन वा संधायएनं अतिसंदध्यात् ॥ ०७.८.३३ ॥
yātavyena vā saṃdhāyaenaṃ atisaṃdadhyāt .. 07.8.33 ..
समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ॥ ०७.८.३४अ ब ॥
same hi lābhe saṃdhiḥ syādviṣame vikramo mataḥ .. 07.8.34a ba ..
सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ॥ ०७.८.३४च्द् ॥
sama-hīna-viśiṣṭānāṃ ityuktāḥ saṃdhi-vikramāḥ .. 07.8.34cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In