Artha Shastra

Saptamo Adhikarana - Adhyaya 8

The Attitude of an Assialable Enemy; and Friends that Deserve Help

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ।। ०७.८.०१ ।।
yātavyoabhiyāsyamānaḥ saṃdhi-kāraṇaṃ ādātu-kāmo vihantu-kāmo vā sāmavāyikānāṃ anyatamaṃ lābha-dvaiguṇyena paṇeta || 07.8.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ।। ०७.८.०२ ।।
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādhāṃścāsya varṇayet || 07.8.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

प्रतिपन्नं अर्थेन योजयेत् ।। ०७.८.०३ ।।
pratipannaṃ arthena yojayet || 07.8.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.८.०४ ।।
vairaṃ vā parairgrāhayitvā visaṃvādayet || 07.8.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ।। ०७.८.०५ ।।
durārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmaḥ sv-ārabdhāṃ vā yātrā-siddhiṃ vighātayitu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavya-saṃhitaḥ punaryācitu-kāmaḥ pratyutpanna-artha-kṛcchrastasminnaviśvasto vā tadātve lābhaṃ alpaṃ icchet | āyatyāṃ prabhūtaṃ || 07.8.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ।। ०७.८.०६ ।।
mitra-upakāraṃ amitra-upaghātaṃ artha-anubandhaṃ avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bhūyastadātve mahāntaṃ lābhaṃ utsṛjya'yatyāṃ alpaṃ icchet || 07.8.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ।। ०७.८.०७ ।।
dūṣya-amitrābhyāṃ mūla-hareṇa vā jyāyasā vigṛhītaṃ trātu-kāmastathā-vidhaṃ upakāraṃ kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca'yatyāṃ ca lābhaṃ na pratigṛhṇīyāt || 07.8.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ।। ०७.८.०८ ।।
kṛta-saṃdhiratikramitu-kāmaḥ parasya prakṛti-karśanaṃ mitra-amitra-saṃdhi-viśleṣaṇaṃ vā kartu-kāmaḥ para-abhiyogātśaṅkamāno lābhaṃ aprāptaṃ adhikaṃ vā yāceta || 07.8.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ।। ०७.८.०९ ।।
taṃ itarastadātve ca'yatyāṃ ca kramaṃ avekṣeta || 07.8.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

तेन पूर्वे व्याख्याताः ।। ०७.८.१० ।।
tena pūrve vyākhyātāḥ || 07.8.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ।। ०७.८.११ ।।
ari-vijigīṣvostu svaṃ svaṃ mitraṃ anugṛhṇatoḥ śakya-kalya-bhavya-ārambhi-sthira-karma-anurakta-prakṛtibhyo viśeṣaḥ || 07.8.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ।। ०७.८.१२ ।।
śakya-ārambhī viṣahyaṃ karma'rabhate | kalya-ārambhī nirdoṣam | bhavya-ārambhī kalyāṇa-udayaṃ || 07.8.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

स्थिर-कर्मा नासमाप्य कर्मौपरमते ।। ०७.८.१३ ।।
sthira-karmā nāsamāpya karmauparamate || 07.8.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ।। ०७.८.१४ ।।
anurakta-prakṛtiḥ susahāyatvādalpenāpyanugraheṇa kāryaṃ sādhayati || 07.8.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ।। ०७.८.१५ ।।
ta ete kṛta-arthāḥ sukhena prabhūtaṃ caupakurvanti || 07.8.15 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

अतः प्रतिलोमा नानुग्राह्याः ।। ०७.८.१६ ।।
ataḥ pratilomā nānugrāhyāḥ || 07.8.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.१७ ।।
tayoreka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.१८ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

कृत-अर्थश्च शत्रुर्वैगुण्यं एति ।। ०७.८.१९ ।।
kṛta-arthaśca śatrurvaiguṇyaṃ eti || 07.8.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.२० ।।
madhyamaṃ tvanugṛhṇatoryo madhyamaṃ mitraṃ mitrataraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.२१ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ।। ०७.८.२२ ।।
madhyamaścedanugṛhīto viguṇaḥ syādamitroatisaṃdhatte || 07.8.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ।। ०७.८.२३ ।।
kṛta-prayāsaṃ hi madhyama-amitraṃ apasṛtaṃ eka-artha-upagataṃ prāpnoti || 07.8.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

तेनौदासीन-अनुग्रहो व्याख्यातः ।। ०७.८.२४ ।।
tenaudāsīna-anugraho vyākhyātaḥ || 07.8.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ।। ०७.८.२५ ।।
madhyama-udāsīnayorbala-aṃśa-dāne yaḥ śūraṃ kṛta-astraṃ duḥkha-sahaṃ anuraktaṃ vā daṇḍaṃ dadāti soatisaṃdhīyate || 07.8.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

विपरीतोअतिसंधत्ते ।। ०७.८.२६ ।।
viparītoatisaṃdhatte || 07.8.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ।। ०७.८.२७ ।।
yatra tu daṇḍaḥ prahitastaṃ vā cārthaṃ anyāṃśca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānāṃ anyatamaṃ upalabdha-deśa-kālaṃ daṇḍaṃ dadyāt | amitra-aṭavī-balaṃ vā vyavahita-deśa-kālaṃ || 07.8.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ।। ०७.८.२८ ।।
yaṃ tu manyeta "kṛta-artho me daṇḍaṃ gṛhṇīyād | amitra-aṭavy-abhūmy-anṛtuṣu vā vāsayed | aphalaṃ vā kuryād" iti | daṇḍa-vyāsaṅga-apadeśena naenaṃ anugṛhṇīyāt || 07.8.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ।। ०७.८.२९ ।।
evaṃ avaśyaṃ tvanugrahītavye tat-kāla-sahaṃ asmai daṇḍaṃ dadyāt || 07.8.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ।। ०७.८.३० ।।
ā-samāpteścaenaṃ vāsayedyodhayecca bala-vyasanebhyaśca rakṣet || 07.8.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ।। ०७.८.३१ ।।
kṛta-arthācca sa-apadeśaṃ apasrāvayet || 07.8.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.८.३२ ।।
dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.8.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

यातव्येन वा संधायएनं अतिसंदध्यात् ।। ०७.८.३३ ।।
yātavyena vā saṃdhāyaenaṃ atisaṃdadhyāt || 07.8.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ।। ०७.८.३४अ ब ।।
same hi lābhe saṃdhiḥ syādviṣame vikramo mataḥ || 07.8.34a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ।। ०७.८.३४च्द् ।।
sama-hīna-viśiṣṭānāṃ ityuktāḥ saṃdhi-vikramāḥ || 07.8.34cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In