दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ॥ ०७.८.०७ ॥
dūṣya-amitrābhyāṃ mūla-hareṇa vā jyāyasā vigṛhītaṃ trātu-kāmastathā-vidhaṃ upakāraṃ kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca'yatyāṃ ca lābhaṃ na pratigṛhṇīyāt .. 07.8.07 ..