यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ॥ ०६.२.३८ ॥
PADACHEDA
यदि वा पश्येत्"अमित्रः मे शक्ति-युक्तः वाच्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीः उपहनिष्यति । सिद्धि-युक्तः वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादम् गमिष्यति । स विरक्त-प्रकृतिः उपक्षीणः प्रमत्तः वा साध्यः मे भविष्यति । विग्रह-अभियुक्तः वा सर्व-संदोहेन एकस्थः अ दुर्ग-स्थः वा स्थास्यति । स संहत-सैन्यः मित्र-दुर्ग-वियुक्तः साध्यः मे भविष्यति । बलवान् वा राजा परतस् शत्रुम् उच्छेत्तु-कामः तम् उच्छिद्य माम् उच्छिन्द्यात् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यम् दास्यति" । मध्यम-लिप्सायाम् च । इति एवम् आदिषु कारणेषु अमित्रस्य अपि शक्तिम् सिद्धिम् च एच्छेत् ॥ ०६।२।३८ ॥
TRANSLITERATION
yadi vā paśyet"amitraḥ me śakti-yuktaḥ vāc-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīḥ upahaniṣyati . siddhi-yuktaḥ vā mṛgayā-dyūta-madya-strībhiḥ pramādam gamiṣyati . sa virakta-prakṛtiḥ upakṣīṇaḥ pramattaḥ vā sādhyaḥ me bhaviṣyati . vigraha-abhiyuktaḥ vā sarva-saṃdohena ekasthaḥ a durga-sthaḥ vā sthāsyati . sa saṃhata-sainyaḥ mitra-durga-viyuktaḥ sādhyaḥ me bhaviṣyati . balavān vā rājā paratas śatrum ucchettu-kāmaḥ tam ucchidya mām ucchindyāt iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyam dāsyati" . madhyama-lipsāyām ca . iti evam ādiṣu kāraṇeṣu amitrasya api śaktim siddhim ca ecchet .. 06.2.38 ..