| |
|

This overlay will guide you through the buttons:

शम-व्यायामौ योग-क्षेमयोर्योनिः ॥ ०६.२.०१ ॥
शम-व्यायामौ योग-क्षेमयोः योनिः ॥ ०६।२।०१ ॥
śama-vyāyāmau yoga-kṣemayoḥ yoniḥ .. 06.2.01 ..
कर्म-आरम्भाणां योग-आराधनो व्यायामः ॥ ०६.२.०२ ॥
कर्म-आरम्भाणाम् योग-आराधनः व्यायामः ॥ ०६।२।०२ ॥
karma-ārambhāṇām yoga-ārādhanaḥ vyāyāmaḥ .. 06.2.02 ..
कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ॥ ०६.२.०३ ॥
कर्म-फल-उपभोगानाम् क्षेम-आराधनः शमः ॥ ०६।२।०३ ॥
karma-phala-upabhogānām kṣema-ārādhanaḥ śamaḥ .. 06.2.03 ..
शम-व्यायामयोर्योनिः षाड्गुण्यं ॥ ०६.२.०४ ॥
शम-व्यायामयोः योनिः षाड्गुण्यम् ॥ ०६।२।०४ ॥
śama-vyāyāmayoḥ yoniḥ ṣāḍguṇyam .. 06.2.04 ..
क्षयः स्थानं वृद्धिरित्युदयास्तस्य ॥ ०६.२.०५ ॥
क्षयः स्थानम् वृद्धिः इति उदयाः तस्य ॥ ०६।२।०५ ॥
kṣayaḥ sthānam vṛddhiḥ iti udayāḥ tasya .. 06.2.05 ..
मानुषं नय-अपनयौ । दैवं अय-अनयौ ॥ ०६.२.०६ ॥
मानुषम् नय-अपनयौ । दैवम् अय-अनयौ ॥ ०६।२।०६ ॥
mānuṣam naya-apanayau . daivam aya-anayau .. 06.2.06 ..
दैव-मानुषं हि कर्म लोकं यापयति ॥ ०६.२.०७ ॥
दैव-मानुषम् हि कर्म लोकम् यापयति ॥ ०६।२।०७ ॥
daiva-mānuṣam hi karma lokam yāpayati .. 06.2.07 ..
अदृष्ट-कारितं दैवं ॥ ०६.२.०८ ॥
अदृष्ट-कारितम् दैवम् ॥ ०६।२।०८ ॥
adṛṣṭa-kāritam daivam .. 06.2.08 ..
तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ॥ ०६.२.०९ ॥
तस्मिन् इष्टेन फलेन योगः अयः । अनिष्टेन अनयः ॥ ०६।२।०९ ॥
tasmin iṣṭena phalena yogaḥ ayaḥ . aniṣṭena anayaḥ .. 06.2.09 ..
दृष्ट-कारितं मानुषं ॥ ०६.२.१० ॥
दृष्ट-कारितम् मानुषम् ॥ ०६।२।१० ॥
dṛṣṭa-kāritam mānuṣam .. 06.2.10 ..
तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ॥ ०६.२.११ ॥
तस्मिन् योग-क्षेम-निष्पत्तिः नयः । विपत्तिः अपनयः ॥ ०६।२।११ ॥
tasmin yoga-kṣema-niṣpattiḥ nayaḥ . vipattiḥ apanayaḥ .. 06.2.11 ..
तच्चिन्त्यम् । अचिन्त्यं दैवं ॥ ०६.२.१२ ॥
तत् चिन्त्यम् । अचिन्त्यम् दैवम् ॥ ०६।२।१२ ॥
tat cintyam . acintyam daivam .. 06.2.12 ..
राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ॥ ०६.२.१३ ॥
राजा आत्म-द्रव्य-प्रकृति-सम्पन्नः नयस्य अधिष्ठानम् विजिगीषुः ॥ ०६।२।१३ ॥
rājā ātma-dravya-prakṛti-sampannaḥ nayasya adhiṣṭhānam vijigīṣuḥ .. 06.2.13 ..
तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ॥ ०६.२.१४ ॥
तस्य समन्ततः मण्डली-भूता भूमि-अनन्तरा अरि-प्रकृतिः ॥ ०६।२।१४ ॥
tasya samantataḥ maṇḍalī-bhūtā bhūmi-anantarā ari-prakṛtiḥ .. 06.2.14 ..
तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ॥ ०६.२.१५ ॥
तथा एव भूमी-एक-अन्तरा मित्र-प्रकृतिः ॥ ०६।२।१५ ॥
tathā eva bhūmī-eka-antarā mitra-prakṛtiḥ .. 06.2.15 ..
अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ॥ ०६.२.१६ ॥
अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयः दुर्बल-आश्रयः वा औच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयः वा ॥ ०६।२।१६ ॥
ari-sampad-yuktaḥ sāmantaḥ śatruḥ . vyasanī yātavyaḥ . anapāśrayaḥ durbala-āśrayaḥ vā aucchedanīyaḥ . viparyaye pīḍanīyaḥ karśanīyaḥ vā .. 06.2.16 ..
इत्यरि-विशेषाः ॥ ०६.२.१७ ॥
इति अरि-विशेषाः ॥ ०६।२।१७ ॥
iti ari-viśeṣāḥ .. 06.2.17 ..
तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ॥ ०६.२.१८ ॥
तस्मात् मित्रम् अरि-मित्रम् मित्र-मित्रम् अरि-मित्र-मित्रम् च आनन्तर्येण भूमीनाम् प्रसज्यन्ते पुरस्तात् । पश्चात् पार्ष्णि-ग्राहः आक्रन्दः पार्ष्णि-ग्राह-आसारः आक्रन्द-आसारः ॥ ०६।२।१८ ॥
tasmāt mitram ari-mitram mitra-mitram ari-mitra-mitram ca ānantaryeṇa bhūmīnām prasajyante purastāt . paścāt pārṣṇi-grāhaḥ ākrandaḥ pārṣṇi-grāha-āsāraḥ ākranda-āsāraḥ .. 06.2.18 ..
भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ॥ ०६.२.१९ ॥
। तुल्य-अभिजनः सहजः । विरुद्धः विरोधयिता वा कृत्रिमः ॥ ०६।२।१९ ॥
. tulya-abhijanaḥ sahajaḥ . viruddhaḥ virodhayitā vā kṛtrimaḥ .. 06.2.19 ..
भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ॥ ०६.२.२० ॥
भूमि-एक-अन्तरम् प्रकृति-मित्रम् । माता-पितृ-सम्बद्धम् सहजम् । धन-जीवित-हेतोः आश्रितम् कृत्रिमम् ॥ ०६।२।२० ॥
bhūmi-eka-antaram prakṛti-mitram . mātā-pitṛ-sambaddham sahajam . dhana-jīvita-hetoḥ āśritam kṛtrimam .. 06.2.20 ..
अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ॥ ०६.२.२१ ॥
अरि-विजिगीष्वोः भूमि-अनन्तरः संहत-असंहतयोः अनुग्रह-समर्थः निग्रहे च असंहतयोः मध्यमः ॥ ०६।२।२१ ॥
ari-vijigīṣvoḥ bhūmi-anantaraḥ saṃhata-asaṃhatayoḥ anugraha-samarthaḥ nigrahe ca asaṃhatayoḥ madhyamaḥ .. 06.2.21 ..
अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ॥ ०६.२.२२ ॥
अरि-विजिगीषु-मध्यानाम् बहिस् प्रकृतिभ्यः बलवत्तरः संहत-असंहतानाम् अरि-विजिगीषु-मध्यमानाम् अनुग्रह-समर्थः निग्रहे च असंहतानाम् उदासीनः ॥ ०६।२।२२ ॥
ari-vijigīṣu-madhyānām bahis prakṛtibhyaḥ balavattaraḥ saṃhata-asaṃhatānām ari-vijigīṣu-madhyamānām anugraha-samarthaḥ nigrahe ca asaṃhatānām udāsīnaḥ .. 06.2.22 ..
इति प्रकृतयः ॥ ०६.२.२३ ॥
इति प्रकृतयः ॥ ०६।२।२३ ॥
iti prakṛtayaḥ .. 06.2.23 ..
विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ॥ ०६.२.२४ ॥
विजिगीषुः मित्रम् मित्र-मित्रम् वा अस्य प्रकृतयः तिस्रः ॥ ०६।२।२४ ॥
vijigīṣuḥ mitram mitra-mitram vā asya prakṛtayaḥ tisraḥ .. 06.2.24 ..
ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ॥ ०६.२.२५ ॥
ताः पञ्चभिः अमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिः एक-एकशस् सम्युक्ताः मण्डलम् अष्टादशकम् भवति ॥ ०६।२।२५ ॥
tāḥ pañcabhiḥ amātya-jana-pada-durga-kośa-daṇḍa-prakṛtibhiḥ eka-ekaśas samyuktāḥ maṇḍalam aṣṭādaśakam bhavati .. 06.2.25 ..
अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ॥ ०६.२.२६ ॥
अनेन मण्डल-पृथक्त्वम् व्याख्यातम् अरि-मध्यम-उदासीनानाम् ॥ ०६।२।२६ ॥
anena maṇḍala-pṛthaktvam vyākhyātam ari-madhyama-udāsīnānām .. 06.2.26 ..
एवं चतुर्-मण्डल-संक्षेपः ॥ ०६.२.२७ ॥
एवम् चतुर्-मण्डल-संक्षेपः ॥ ०६।२।२७ ॥
evam catur-maṇḍala-saṃkṣepaḥ .. 06.2.27 ..
द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ॥ ०६.२.२८ ॥
द्वादश राज-प्रकृतयः षष्टिः द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ॥ ०६।२।२८ ॥
dvādaśa rāja-prakṛtayaḥ ṣaṣṭiḥ dravya-prakṛtayaḥ . saṃkṣepeṇa dvi-saptatiḥ .. 06.2.28 ..
तासां यथा-स्वं सम्पदः ॥ ०६.२.२९ ॥
तासाम् यथा स्वम् सम्पदः ॥ ०६।२।२९ ॥
tāsām yathā svam sampadaḥ .. 06.2.29 ..
शक्तिः सिद्धिश्च ॥ ०६.२.३० ॥
शक्तिः सिद्धिः च ॥ ०६।२।३० ॥
śaktiḥ siddhiḥ ca .. 06.2.30 ..
बलं शक्तिः ॥ ०६.२.३१ ॥
बलम् शक्तिः ॥ ०६।२।३१ ॥
balam śaktiḥ .. 06.2.31 ..
सुखं सिद्धिः ॥ ०६.२.३२ ॥
सुखम् सिद्धिः ॥ ०६।२।३२ ॥
sukham siddhiḥ .. 06.2.32 ..
शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ॥ ०६.२.३३ ॥
शक्तिः त्रिविधा ज्ञान-बलम् मन्त्र-शक्तिः । कोश-दण्ड-बलम् प्रभु-शक्तिः । विक्रम-बलम् उत्साह-शक्तिः ॥ ०६।२।३३ ॥
śaktiḥ trividhā jñāna-balam mantra-śaktiḥ . kośa-daṇḍa-balam prabhu-śaktiḥ . vikrama-balam utsāha-śaktiḥ .. 06.2.33 ..
एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ॥ ०६.२.३४ ॥
एवम् सिद्धिः त्रिविधा एव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ॥ ०६।२।३४ ॥
evam siddhiḥ trividhā eva mantra-śakti-sādhyā mantra-siddhiḥ . . utsāha-śakti-sādhyā utsāha-siddhiḥ .. 06.2.34 ..
ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ॥ ०६.२.३५ ॥
ताभिः अभ्युच्चितः ज्यायान् भवति । अपचितः हीनः । तुल्य-शक्तिः समः ॥ ०६।२।३५ ॥
tābhiḥ abhyuccitaḥ jyāyān bhavati . apacitaḥ hīnaḥ . tulya-śaktiḥ samaḥ .. 06.2.35 ..
तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ॥ ०६.२.३६ ॥
तस्मात् शक्तिम् सिद्धिम् च घटेत आत्मनि आवेशयितुम् । साधारणः वा द्रव्य-प्रकृतिषु आनन्तर्येण शौच-वशेन वा ॥ ०६।२।३६ ॥
tasmāt śaktim siddhim ca ghaṭeta ātmani āveśayitum . sādhāraṇaḥ vā dravya-prakṛtiṣu ānantaryeṇa śauca-vaśena vā .. 06.2.36 ..
दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ॥ ०६.२.३७ ॥
दूष्य-अमित्राभ्याम् वा अ अपक्रष्टुम् यतेत ॥ ०६।२।३७ ॥
dūṣya-amitrābhyām vā a apakraṣṭum yateta .. 06.2.37 ..
यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ॥ ०६.२.३८ ॥
यदि वा पश्येत्"अमित्रः मे शक्ति-युक्तः वाच्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीः उपहनिष्यति । सिद्धि-युक्तः वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादम् गमिष्यति । स विरक्त-प्रकृतिः उपक्षीणः प्रमत्तः वा साध्यः मे भविष्यति । विग्रह-अभियुक्तः वा सर्व-संदोहेन एकस्थः अ दुर्ग-स्थः वा स्थास्यति । स संहत-सैन्यः मित्र-दुर्ग-वियुक्तः साध्यः मे भविष्यति । बलवान् वा राजा परतस् शत्रुम् उच्छेत्तु-कामः तम् उच्छिद्य माम् उच्छिन्द्यात् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यम् दास्यति" । मध्यम-लिप्सायाम् च । इति एवम् आदिषु कारणेषु अमित्रस्य अपि शक्तिम् सिद्धिम् च एच्छेत् ॥ ०६।२।३८ ॥
yadi vā paśyet"amitraḥ me śakti-yuktaḥ vāc-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīḥ upahaniṣyati . siddhi-yuktaḥ vā mṛgayā-dyūta-madya-strībhiḥ pramādam gamiṣyati . sa virakta-prakṛtiḥ upakṣīṇaḥ pramattaḥ vā sādhyaḥ me bhaviṣyati . vigraha-abhiyuktaḥ vā sarva-saṃdohena ekasthaḥ a durga-sthaḥ vā sthāsyati . sa saṃhata-sainyaḥ mitra-durga-viyuktaḥ sādhyaḥ me bhaviṣyati . balavān vā rājā paratas śatrum ucchettu-kāmaḥ tam ucchidya mām ucchindyāt iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyam dāsyati" . madhyama-lipsāyām ca . iti evam ādiṣu kāraṇeṣu amitrasya api śaktim siddhim ca ecchet .. 06.2.38 ..
नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ॥ ०६.२.३९अ ब ॥
नेमिम् एक-अन्तरान् राज्ञः कृत्वा च अनन्तरान् अरान् । ॥ ०६।२।३९अ ब ॥
nemim eka-antarān rājñaḥ kṛtvā ca anantarān arān . .. 06.2.39a ba ..
नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ॥ ०६.२.३९च्द् ॥
नाभिम् आत्मानम् आयच्छेत् नेता प्रकृति-मण्डले ॥ ०६।२।३९च् ॥
nābhim ātmānam āyacchet netā prakṛti-maṇḍale .. 06.2.39c ..
मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ॥ ०६.२.४०अ ब ॥
मध्ये हि उपहितः शत्रुः नेतुः मित्रस्य च उभयोः । ॥ ०६।२।४०अ ब ॥
madhye hi upahitaḥ śatruḥ netuḥ mitrasya ca ubhayoḥ . .. 06.2.40a ba ..
उच्छेद्यः पीडनीयो वा बलवानपि जायते ॥ ०६.२.४०च्द् ॥
उच्छेद्यः पीडनीयः वा बलवान् अपि जायते ॥ ०६।२।४०च् ॥
ucchedyaḥ pīḍanīyaḥ vā balavān api jāyate .. 06.2.40c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In