| |
|

This overlay will guide you through the buttons:

शम-व्यायामौ योग-क्षेमयोर्योनिः ॥ ०६.२.०१ ॥
śama-vyāyāmau yoga-kṣemayoryoniḥ .. 06.2.01 ..
कर्म-आरम्भाणां योग-आराधनो व्यायामः ॥ ०६.२.०२ ॥
karma-ārambhāṇāṃ yoga-ārādhano vyāyāmaḥ .. 06.2.02 ..
कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ॥ ०६.२.०३ ॥
karma-phala-upabhogānāṃ kṣema-ārādhanaḥ śamaḥ .. 06.2.03 ..
शम-व्यायामयोर्योनिः षाड्गुण्यं ॥ ०६.२.०४ ॥
śama-vyāyāmayoryoniḥ ṣāḍguṇyaṃ .. 06.2.04 ..
क्षयः स्थानं वृद्धिरित्युदयास्तस्य ॥ ०६.२.०५ ॥
kṣayaḥ sthānaṃ vṛddhirityudayāstasya .. 06.2.05 ..
मानुषं नय-अपनयौ । दैवं अय-अनयौ ॥ ०६.२.०६ ॥
mānuṣaṃ naya-apanayau . daivaṃ aya-anayau .. 06.2.06 ..
दैव-मानुषं हि कर्म लोकं यापयति ॥ ०६.२.०७ ॥
daiva-mānuṣaṃ hi karma lokaṃ yāpayati .. 06.2.07 ..
अदृष्ट-कारितं दैवं ॥ ०६.२.०८ ॥
adṛṣṭa-kāritaṃ daivaṃ .. 06.2.08 ..
तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ॥ ०६.२.०९ ॥
tasminniṣṭena phalena yogoayaḥ . aniṣṭenānayaḥ .. 06.2.09 ..
दृष्ट-कारितं मानुषं ॥ ०६.२.१० ॥
dṛṣṭa-kāritaṃ mānuṣaṃ .. 06.2.10 ..
तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ॥ ०६.२.११ ॥
tasminyoga-kṣema-niṣpattirnayaḥ . vipattirapanayaḥ .. 06.2.11 ..
तच्चिन्त्यम् । अचिन्त्यं दैवं ॥ ०६.२.१२ ॥
taccintyam . acintyaṃ daivaṃ .. 06.2.12 ..
राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ॥ ०६.२.१३ ॥
rājā ātma-dravya-prakṛti-sampanno nayasyādhiṣṭhānaṃ vijigīṣuḥ .. 06.2.13 ..
तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ॥ ०६.२.१४ ॥
tasya samantato maṇḍalī-bhūtā bhūmy-anantarā ari-prakṛtiḥ .. 06.2.14 ..
तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ॥ ०६.२.१५ ॥
tathāeva bhūmy-eka-antarā mitra-prakṛtiḥ .. 06.2.15 ..
अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ॥ ०६.२.१६ ॥
ari-sampad-yuktaḥ sāmantaḥ śatruḥ . vyasanī yātavyaḥ . anapāśrayo durbala-āśrayo vāucchedanīyaḥ . viparyaye pīḍanīyaḥ karśanīyo vā .. 06.2.16 ..
इत्यरि-विशेषाः ॥ ०६.२.१७ ॥
ityari-viśeṣāḥ .. 06.2.17 ..
तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ॥ ०६.२.१८ ॥
tasmānmitraṃ ari-mitraṃ mitra-mitraṃ ari-mitra-mitraṃ ca'nantaryeṇa bhūmīnāṃ prasajyante purastāt . paścātpārṣṇi-grāha ākrandaḥ pārṣṇi-grāha-āsāra ākranda-āsāraḥ .. 06.2.18 ..
भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ॥ ०६.२.१९ ॥
bhūmy-anantaraḥ prakṛti-mitraḥ . tulya-abhijanaḥ sahajaḥ . viruddho virodhayitā vā kṛtrimaḥ .. 06.2.19 ..
भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ॥ ०६.२.२० ॥
bhūmy-eka-antaraṃ prakṛti-mitram . mātā-pitṛ-sambaddhaṃ sahajam . dhana-jīvita-hetorāśritaṃ kṛtrimaṃ .. 06.2.20 ..
अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ॥ ०६.२.२१ ॥
ari-vijigīṣvorbhūmy-anantaraḥ saṃhata-asaṃhatayoranugraha-samartho nigrahe cāsaṃhatayormadhyamaḥ .. 06.2.21 ..
अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ॥ ०६.२.२२ ॥
ari-vijigīṣu-madhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhata-asaṃhatānāṃ ari-vijigīṣu-madhyamānāṃ anugraha-samartho nigrahe cāsaṃhatānāṃ udāsīnaḥ .. 06.2.22 ..
इति प्रकृतयः ॥ ०६.२.२३ ॥
iti prakṛtayaḥ .. 06.2.23 ..
विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ॥ ०६.२.२४ ॥
vijigīṣurmitraṃ mitra-mitraṃ vāasya prakṛtayastisraḥ .. 06.2.24 ..
ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ॥ ०६.२.२५ ॥
tāḥ pañcabhiramātya-jana-pada-durga-kośa-daṇḍa-prakṛtibhireka-ekaśaḥ samyuktā maṇḍalaṃ aṣṭādaśakaṃ bhavati .. 06.2.25 ..
अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ॥ ०६.२.२६ ॥
anena maṇḍala-pṛthaktvaṃ vyākhyātaṃ ari-madhyama-udāsīnānāṃ .. 06.2.26 ..
एवं चतुर्-मण्डल-संक्षेपः ॥ ०६.२.२७ ॥
evaṃ catur-maṇḍala-saṃkṣepaḥ .. 06.2.27 ..
द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ॥ ०६.२.२८ ॥
dvādaśa rāja-prakṛtayaḥ ṣaṣṭirdravya-prakṛtayaḥ . saṃkṣepeṇa dvi-saptatiḥ .. 06.2.28 ..
तासां यथा-स्वं सम्पदः ॥ ०६.२.२९ ॥
tāsāṃ yathā-svaṃ sampadaḥ .. 06.2.29 ..
शक्तिः सिद्धिश्च ॥ ०६.२.३० ॥
śaktiḥ siddhiśca .. 06.2.30 ..
बलं शक्तिः ॥ ०६.२.३१ ॥
balaṃ śaktiḥ .. 06.2.31 ..
सुखं सिद्धिः ॥ ०६.२.३२ ॥
sukhaṃ siddhiḥ .. 06.2.32 ..
शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ॥ ०६.२.३३ ॥
śaktistrividhā jñāna-balaṃ mantra-śaktiḥ . kośa-daṇḍa-balaṃ prabhu-śaktiḥ . vikrama-balaṃ utsāha-śaktiḥ .. 06.2.33 ..
एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ॥ ०६.२.३४ ॥
evaṃ siddhistrividhāeva mantra-śakti-sādhyā mantra-siddhiḥ . prabhu-śakti-sādhyā prabhu-siddhiḥ . utsāha-śakti-sādhyā utsāha-siddhiḥ .. 06.2.34 ..
ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ॥ ०६.२.३५ ॥
tābhirabhyuccito jyāyānbhavati . apacito hīnaḥ . tulya-śaktiḥ samaḥ .. 06.2.35 ..
तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ॥ ०६.२.३६ ॥
tasmātśaktiṃ siddhiṃ ca ghaṭeta'tmanyāveśayitum . sādhāraṇo vā dravya-prakṛtiṣvānantaryeṇa śauca-vaśena vā .. 06.2.36 ..
दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ॥ ०६.२.३७ ॥
dūṣya-amitrābhyāṃ vāapakraṣṭuṃ yateta .. 06.2.37 ..
यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ॥ ०६.२.३८ ॥
yadi vā paśyet"amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīrupahaniṣyati . siddhi-yukto vā mṛgayā-dyūta-madya-strībhiḥ pramādaṃ gamiṣyati . sa virakta-prakṛtirupakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati . vigraha-abhiyukto vā sarva-saṃdohenaekasthoadurgastho vā sthāsyati . sa saṃhata-sainyo mitra-durga-viyuktaḥ sādhyo me bhaviṣyati . balavānvā rājā parataḥ śatruṃ ucchettu-kāmaḥ taṃ ucchidya māṃ ucchindyād iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyaṃ dāsyati" . madhyama-lipsāyāṃ ca . ityevaṃ-ādiṣu kāraṇeṣvamitrasyāpi śaktiṃ siddhiṃ caicchet .. 06.2.38 ..
नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ॥ ०६.२.३९अ ब ॥
nemiṃ eka-antarānrājñaḥ kṛtvā cānantarānarān . .. 06.2.39a ba ..
नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ॥ ०६.२.३९च्द् ॥
nābhiṃ ātmānaṃ āyacchennetā prakṛti-maṇḍale .. 06.2.39cd ..
मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ॥ ०६.२.४०अ ब ॥
madhye hyupahitaḥ śatrurneturmitrasya caubhayoḥ . .. 06.2.40a ba ..
उच्छेद्यः पीडनीयो वा बलवानपि जायते ॥ ०६.२.४०च्द् ॥
ucchedyaḥ pīḍanīyo vā balavānapi jāyate .. 06.2.40cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In