यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ॥ ०६.२.३८ ॥
yadi vā paśyet"amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīrupahaniṣyati . siddhi-yukto vā mṛgayā-dyūta-madya-strībhiḥ pramādaṃ gamiṣyati . sa virakta-prakṛtirupakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati . vigraha-abhiyukto vā sarva-saṃdohenaekasthoadurgastho vā sthāsyati . sa saṃhata-sainyo mitra-durga-viyuktaḥ sādhyo me bhaviṣyati . balavānvā rājā parataḥ śatruṃ ucchettu-kāmaḥ taṃ ucchidya māṃ ucchindyād iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyaṃ dāsyati" . madhyama-lipsāyāṃ ca . ityevaṃ-ādiṣu kāraṇeṣvamitrasyāpi śaktiṃ siddhiṃ caicchet .. 06.2.38 ..