Artha Shastra

Trayodasho Adhikarana - Adhyaya 2

Enticement of Kings by Secret Contrivances

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ।। १३.२.०१ ।।
muṇḍo jaṭilo vā parvata-guha-āvāsī catur-varṣa-śata-āyurbruvāṇaḥ prabhūta-jaṭila-ante-vāsī nagara-abhyāśe tiṣṭhet || 13.2.01 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   1

शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ।। १३.२.०२ ।।
śiṣyāścāsya mūla-phala-upagamanairamātyānrājānaṃ ca bhagavad-darśanāya yojayeyuḥ || 13.2.02 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   2

समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ।। १३.२.०३ ।।
samāgatāśca rājñā pūrva-rāja-deśa-abhijñānāni kathayet | "śate śate ca varṣāṇāṃ pūrṇeahaṃ agniṃ praviśya punarbālo bhavāmi | tadiha bhavatsamīpe caturthaṃ agniṃ pravekṣyāmi | avaśyaṃ me bhavānmānayitavyaḥ | trīnvarānvṛṇīṣṇa(vṛṣīṣva)" iti || 13.2.03 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   3

प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ।। १३.२.०४ ।।
pratipannaṃ brūyāt"sapta-rātraṃ iha saputra-dāreṇa prekṣā-prahavaṇa-pūrvaṃ vastavyam" iti || 13.2.04 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   4

वसन्तं अवस्कन्देत ।। १३.२.०५ ।।
vasantaṃ avaskandeta || 13.2.05 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   5

मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ।। १३.२.०६ ।।
muṇḍo vā jaṭilo vā sthānika-vyañjanaḥ prabhūta-jaṭila-ante-vāsī vasta-śoṇita-digdhāṃ veṇu-śalākāṃ suvarṇa-cūrṇenāvalipya valmīke nidadhyādupajihvika-anusaraṇa-artham | svarṇa-nālikāṃ vā || 13.2.06 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   6

ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ।। १३.२.०७ ।।
tataḥ sattrī rājñaḥ kathayet"asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" iti || 13.2.07 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   7

स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ।। १३.२.०८ ।।
sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt | taccābhijñānaṃ darśayet | bhūyo vā hiraṇyaṃ antar-ādhāya || 13.2.08 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   8

ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ।। १३.२.०९ ।।
brūyāccaenaṃ "nāga-rakṣitoayaṃ nidhiḥ praṇipāta-sādhyaḥ" iti || 13.2.09 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   9

प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ।। १३.२.१० ।।
pratipannaṃ brūyāt"sapta-rātram" iti samānaṃ || 13.2.10 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   10

स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ।। १३.२.११ ।।
sthānika-vyañjanaṃ vā rātrau tejana-agni-yuktaṃ ekānte tiṣṭhantaṃ sattriṇaḥ krama-abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 13.2.11 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   11

तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ।। १३.२.१२ ।।
taṃ rājā yaṃ arthaṃ yāceta taṃ asya kariṣyamāṇaḥ "sapta-rātram" iti samānaṃ || 13.2.12 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   12

सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ।। १३.२.१३ ।।
siddha-vyañjano vā rājānaṃ jambhaka-vidyābhiḥ pralobhayet || 13.2.13 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   13

तं राजाइति समानं ।। १३.२.१४ ।।
taṃ rājāiti samānaṃ || 13.2.14 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   14

सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ।। १३.२.१५ ।।
siddha-vyañjano vā deśa-devatāṃ abhyarhitāṃ āśritya prahavaṇairabhīkṣṇaṃ prakṛti-mukhyānabhisaṃvāsya krameṇa rājānaṃ atisaṃdadhyāt || 13.2.15 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   15

जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ।। १३.२.१६ ।।
jaṭila-vyañjanaṃ antar-udaka-vāsinaṃ vā sarva-śvetaṃ taṭa-suruṅgā-bhūmi-gṛha-apasaraṇaṃ varuṇaṃ nāga-rājaṃ vā sattriṇaḥ krama-abhinītaṃ rājñaḥ kathayeyuḥ || 13.2.16 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   16

तं राजाइति समानं ।। १३.२.१७ ।।
taṃ rājāiti samānaṃ || 13.2.17 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   17

जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ।। १३.२.१८ ।।
jana-pada-ante-vāsī siddha-vyañjano vā rājānaṃ śatru-darśanāya yojayet || 13.2.18 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   18

प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ।। १३.२.१९ ।।
pratipannaṃ bimbaṃ kṛtvā śatruṃ āvāhayitvā niruddhe deśe ghātayet || 13.2.19 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   19

अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ।। १३.२.२० ।।
aśva-paṇya-upayātā vaidehaka-vyañjanāḥ paṇya-upāyana-nimittaṃ āhūya rājānaṃ paṇya-parīkṣāyāṃ āsaktaṃ aśva-vyatikīrṇaṃ vā hanyuḥ | aśvaiśca prahareyuḥ || 13.2.20 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   20

नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ।। १३.२.२१ ।।
nagara-abhyāśe vā caityaṃ āruhya rātrau tīkṣṇāḥ kumbheṣu nālīnvā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ | pūjā no vartatām" ityavyaktaṃ brūyuḥ || 13.2.21 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   21

तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ।। १३.२.२२ ।।
tadeṣāṃ naimittika-mauhūrtika-vyañjanāḥ khyāpayeyuḥ || 13.2.22 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   22

मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ।। १३.२.२३ ।।
maṅgalye vā hrade taṭāka-madhye vā rātrau tejana-taila-abhyaktā nāga-rūpiṇaḥ śakti-musalānyayomayāni niṣpeṣayantastathaiva brūyuḥ || 13.2.23 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   23

ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ।। १३.२.२४ ।।
ṛkṣa-carma-kañcukino vāagni-dhūma-utsarga-yuktā rakṣo-rūpaṃ vahantastrirapasavyaṃ nagaraṃ kurvāṇāḥ śva-sṛgāla-vāśita-antareṣu tathaiva brūyuḥ || 13.2.24 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   24

चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ।। १३.२.२५ ।।
caitya-daivata-pratimāṃ vā tejana-tailenābhra-paṭalac-channenāgninā vā rātrau prajvālya tathaiva brūyuḥ || 13.2.25 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   25

तदन्ये ख्यापयेयुः ।। १३.२.२६ ।।
tadanye khyāpayeyuḥ || 13.2.26 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   26

दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ।। १३.२.२७ ।।
daivata-pratimānāṃ abhyarhitānāṃ vā śoṇitena prasrāvaṃ atimātraṃ kuryuḥ || 13.2.27 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   27

तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ।। १३.२.२८ ।।
tadanye deva-rudhira-saṃsrāve saṃgrāme parājayaṃ brūyuḥ || 13.2.28 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   28

संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ।। १३.२.२९ ।।
saṃdhi-rātriṣu śmaśāna-pramukhe vā caityaṃ ūrdhva-bhakṣitairmanuṣyaiḥ prarūpayeyuḥ || 13.2.29 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   29

ततो रक्षो-रूपी मनुष्यकं याचेत ।। १३.२.३० ।।
tato rakṣo-rūpī manuṣyakaṃ yāceta || 13.2.30 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   30

यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ।। १३.२.३१ ।।
yaścātra śūra-vādikoanyatamo vā draṣṭuṃ āgacchettaṃ anye loha-musalairhanyuḥ | yathā rakṣobhirhata iti jñāyeta || 13.2.31 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   31

तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ।। १३.२.३२ ।।
tadadbhutaṃ rājñastad-darśinaḥ sattriṇaśca kathayeyuḥ || 13.2.32 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   32

ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ।। १३.२.३३ ।।
tato naimititka-mauhūrtika-vyañjanāḥ śāntiṃ prāyaś-cittaṃ brūyuḥ "anyathā mahadakuśalaṃ rājño deśasya ca" iti || 13.2.33 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   33

प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।। १३.२.३४ ।।
pratipannaṃ "eteṣu sapta-rātraṃ eka-eka-mantra-bali-homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ || 13.2.34 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   34

ततः समानं ।। १३.२.३५ ।।
tataḥ samānaṃ || 13.2.35 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   35

एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ।। १३.२.३६ ।।
etānvā yogānātmani darśayitvā pratikurvīta pareṣāṃ upadeśa-arthaṃ || 13.2.36 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   36

ततः प्रयोजयेद्योगान् ।। १३.२.३७ ।।
tataḥ prayojayedyogān || 13.2.37 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   37

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। १३.२.३८ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 13.2.38 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   38

हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ।। १३.२.३९ ।।
hasti-kāmaṃ vā nāga-vana-pālā hastinā lakṣaṇyena pralobhayeyuḥ || 13.2.39 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   39

प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ।। १३.२.४० ।।
pratipannaṃ gahanaṃ eka-ayanaṃ vāatinīya ghātayeyuḥ | baddhvā vāapahareyuḥ || 13.2.40 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   40

तेन मृगया-कामो व्याख्यातः ।। १३.२.४१ ।।
tena mṛgayā-kāmo vyākhyātaḥ || 13.2.41 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   41

द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ।। १३.२.४२ ।।
dravya-strī-lolupaṃ āḍhya-vidhavābhirvā parama-rūpa-yauvanābhiḥ strībhirdāya-nikṣepa-arthaṃ upanītābhiḥ sattriṇaḥ pralobhayeyuḥ || 13.2.42 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   42

प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ।। १३.२.४३ ।।
pratipannaṃ rātrau sattrac-channāḥ samāgame śastra-rasābhyāṃ ghātayeyuḥ || 13.2.43 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   43

सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ।। १३.२.४४ ।।
siddha-pravrajita-caitya-stūpa-daivata-pratimānāṃ abhīkṣṇa-abhigamaneṣu vā bhūmi-gṛha-suruṅga-ārūḍha-bhitti-praviṣṭāstīkṣṇāḥ paraṃ abhihanyuḥ || 13.2.44 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   44

येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ।। १३.२.४५अ ब ।।
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayaṃ | || 13.2.45a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   45

यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ।। काक्१३.२.४५च्द् ।।
yātrā-vihāre ramate yatra krīḍati vāambhasi || kāk13.2.45cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   46

धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ।। १३.२.४६अ ब ।।
dhig-ukty-ādiṣu sarveṣu yajña-prahavaṇeṣu vā | || 13.2.46a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   47

सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ।। १३.२.४६च्द् ।।
sūtikā-preta-rogeṣu prīti-śoka-bhayeṣu vā | || 13.2.46cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   48

प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ।। १३.२.४७अ ब ।।
pramādaṃ yāti yasminvā viśvāsātsva-jana-utsave || 13.2.47a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   49

यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ।। १३.२.४७च्द् ।।
yatrāsya'rakṣi-saṃcāro durdine saṃkuleṣu vā | || 13.2.47cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   50

विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ।। १३.२.४८अ ब ।।
vipra-sthāne pradīpte vā praviṣṭe nirjaneapi vā | || 13.2.48a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   51

वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ।। १३.२.४८च्द् ।।
vastra-ābharaṇa-mālyānāṃ phelābhiḥ śayana-āsanaiḥ || 13.2.48cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   52

मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ।। १३.२.४९अ ब ।।
madya-bhojana-phelābhistūryairvāabhigatāḥ saha | || 13.2.49a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   53

प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ।। १३.२.४९च्द् ।।
prahareyurariṃ tīkṣṇāḥ pūrva-praṇihitaiḥ saha || 13.2.49cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   54

यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ।। १३.२.५०अ ब ।।
yathaiva praviśeyuśca dviṣataḥ sattra-hetubhiḥ | || 13.2.50a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   55

तथैव चापगच्छेयुरित्युक्तं योग-वामनं ।। १३.२.५०च्द् ।।
tathaiva cāpagaccheyurityuktaṃ yoga-vāmanaṃ || 13.2.50cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In