| |
|

This overlay will guide you through the buttons:

मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ॥ १३.२.०१ ॥
muṇḍo jaṭilo vā parvata-guha-āvāsī catur-varṣa-śata-āyurbruvāṇaḥ prabhūta-jaṭila-ante-vāsī nagara-abhyāśe tiṣṭhet .. 13.2.01 ..
शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ॥ १३.२.०२ ॥
śiṣyāścāsya mūla-phala-upagamanairamātyānrājānaṃ ca bhagavad-darśanāya yojayeyuḥ .. 13.2.02 ..
समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ॥ १३.२.०३ ॥
samāgatāśca rājñā pūrva-rāja-deśa-abhijñānāni kathayet . "śate śate ca varṣāṇāṃ pūrṇeahaṃ agniṃ praviśya punarbālo bhavāmi . tadiha bhavatsamīpe caturthaṃ agniṃ pravekṣyāmi . avaśyaṃ me bhavānmānayitavyaḥ . trīnvarānvṛṇīṣṇa(vṛṣīṣva)" iti .. 13.2.03 ..
प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ॥ १३.२.०४ ॥
pratipannaṃ brūyāt"sapta-rātraṃ iha saputra-dāreṇa prekṣā-prahavaṇa-pūrvaṃ vastavyam" iti .. 13.2.04 ..
वसन्तं अवस्कन्देत ॥ १३.२.०५ ॥
vasantaṃ avaskandeta .. 13.2.05 ..
मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ॥ १३.२.०६ ॥
muṇḍo vā jaṭilo vā sthānika-vyañjanaḥ prabhūta-jaṭila-ante-vāsī vasta-śoṇita-digdhāṃ veṇu-śalākāṃ suvarṇa-cūrṇenāvalipya valmīke nidadhyādupajihvika-anusaraṇa-artham . svarṇa-nālikāṃ vā .. 13.2.06 ..
ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥ १३.२.०७ ॥
tataḥ sattrī rājñaḥ kathayet"asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" iti .. 13.2.07 ..
स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ॥ १३.२.०८ ॥
sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt . taccābhijñānaṃ darśayet . bhūyo vā hiraṇyaṃ antar-ādhāya .. 13.2.08 ..
ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ॥ १३.२.०९ ॥
brūyāccaenaṃ "nāga-rakṣitoayaṃ nidhiḥ praṇipāta-sādhyaḥ" iti .. 13.2.09 ..
प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ॥ १३.२.१० ॥
pratipannaṃ brūyāt"sapta-rātram" iti samānaṃ .. 13.2.10 ..
स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥ १३.२.११ ॥
sthānika-vyañjanaṃ vā rātrau tejana-agni-yuktaṃ ekānte tiṣṭhantaṃ sattriṇaḥ krama-abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti .. 13.2.11 ..
तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ॥ १३.२.१२ ॥
taṃ rājā yaṃ arthaṃ yāceta taṃ asya kariṣyamāṇaḥ "sapta-rātram" iti samānaṃ .. 13.2.12 ..
सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ॥ १३.२.१३ ॥
siddha-vyañjano vā rājānaṃ jambhaka-vidyābhiḥ pralobhayet .. 13.2.13 ..
तं राजाइति समानं ॥ १३.२.१४ ॥
taṃ rājāiti samānaṃ .. 13.2.14 ..
सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ॥ १३.२.१५ ॥
siddha-vyañjano vā deśa-devatāṃ abhyarhitāṃ āśritya prahavaṇairabhīkṣṇaṃ prakṛti-mukhyānabhisaṃvāsya krameṇa rājānaṃ atisaṃdadhyāt .. 13.2.15 ..
जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ॥ १३.२.१६ ॥
jaṭila-vyañjanaṃ antar-udaka-vāsinaṃ vā sarva-śvetaṃ taṭa-suruṅgā-bhūmi-gṛha-apasaraṇaṃ varuṇaṃ nāga-rājaṃ vā sattriṇaḥ krama-abhinītaṃ rājñaḥ kathayeyuḥ .. 13.2.16 ..
तं राजाइति समानं ॥ १३.२.१७ ॥
taṃ rājāiti samānaṃ .. 13.2.17 ..
जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ॥ १३.२.१८ ॥
jana-pada-ante-vāsī siddha-vyañjano vā rājānaṃ śatru-darśanāya yojayet .. 13.2.18 ..
प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ॥ १३.२.१९ ॥
pratipannaṃ bimbaṃ kṛtvā śatruṃ āvāhayitvā niruddhe deśe ghātayet .. 13.2.19 ..
अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ॥ १३.२.२० ॥
aśva-paṇya-upayātā vaidehaka-vyañjanāḥ paṇya-upāyana-nimittaṃ āhūya rājānaṃ paṇya-parīkṣāyāṃ āsaktaṃ aśva-vyatikīrṇaṃ vā hanyuḥ . aśvaiśca prahareyuḥ .. 13.2.20 ..
नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ॥ १३.२.२१ ॥
nagara-abhyāśe vā caityaṃ āruhya rātrau tīkṣṇāḥ kumbheṣu nālīnvā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ . pūjā no vartatām" ityavyaktaṃ brūyuḥ .. 13.2.21 ..
तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ॥ १३.२.२२ ॥
tadeṣāṃ naimittika-mauhūrtika-vyañjanāḥ khyāpayeyuḥ .. 13.2.22 ..
मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ॥ १३.२.२३ ॥
maṅgalye vā hrade taṭāka-madhye vā rātrau tejana-taila-abhyaktā nāga-rūpiṇaḥ śakti-musalānyayomayāni niṣpeṣayantastathaiva brūyuḥ .. 13.2.23 ..
ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ॥ १३.२.२४ ॥
ṛkṣa-carma-kañcukino vāagni-dhūma-utsarga-yuktā rakṣo-rūpaṃ vahantastrirapasavyaṃ nagaraṃ kurvāṇāḥ śva-sṛgāla-vāśita-antareṣu tathaiva brūyuḥ .. 13.2.24 ..
चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥ १३.२.२५ ॥
caitya-daivata-pratimāṃ vā tejana-tailenābhra-paṭalac-channenāgninā vā rātrau prajvālya tathaiva brūyuḥ .. 13.2.25 ..
तदन्ये ख्यापयेयुः ॥ १३.२.२६ ॥
tadanye khyāpayeyuḥ .. 13.2.26 ..
दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ॥ १३.२.२७ ॥
daivata-pratimānāṃ abhyarhitānāṃ vā śoṇitena prasrāvaṃ atimātraṃ kuryuḥ .. 13.2.27 ..
तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ॥ १३.२.२८ ॥
tadanye deva-rudhira-saṃsrāve saṃgrāme parājayaṃ brūyuḥ .. 13.2.28 ..
संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ॥ १३.२.२९ ॥
saṃdhi-rātriṣu śmaśāna-pramukhe vā caityaṃ ūrdhva-bhakṣitairmanuṣyaiḥ prarūpayeyuḥ .. 13.2.29 ..
ततो रक्षो-रूपी मनुष्यकं याचेत ॥ १३.२.३० ॥
tato rakṣo-rūpī manuṣyakaṃ yāceta .. 13.2.30 ..
यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ॥ १३.२.३१ ॥
yaścātra śūra-vādikoanyatamo vā draṣṭuṃ āgacchettaṃ anye loha-musalairhanyuḥ . yathā rakṣobhirhata iti jñāyeta .. 13.2.31 ..
तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ॥ १३.२.३२ ॥
tadadbhutaṃ rājñastad-darśinaḥ sattriṇaśca kathayeyuḥ .. 13.2.32 ..
ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ॥ १३.२.३३ ॥
tato naimititka-mauhūrtika-vyañjanāḥ śāntiṃ prāyaś-cittaṃ brūyuḥ "anyathā mahadakuśalaṃ rājño deśasya ca" iti .. 13.2.33 ..
प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥ १३.२.३४ ॥
pratipannaṃ "eteṣu sapta-rātraṃ eka-eka-mantra-bali-homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ .. 13.2.34 ..
ततः समानं ॥ १३.२.३५ ॥
tataḥ samānaṃ .. 13.2.35 ..
एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ॥ १३.२.३६ ॥
etānvā yogānātmani darśayitvā pratikurvīta pareṣāṃ upadeśa-arthaṃ .. 13.2.36 ..
ततः प्रयोजयेद्योगान् ॥ १३.२.३७ ॥
tataḥ prayojayedyogān .. 13.2.37 ..
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ॥ १३.२.३८ ॥
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt .. 13.2.38 ..
हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥ १३.२.३९ ॥
hasti-kāmaṃ vā nāga-vana-pālā hastinā lakṣaṇyena pralobhayeyuḥ .. 13.2.39 ..
प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ॥ १३.२.४० ॥
pratipannaṃ gahanaṃ eka-ayanaṃ vāatinīya ghātayeyuḥ . baddhvā vāapahareyuḥ .. 13.2.40 ..
तेन मृगया-कामो व्याख्यातः ॥ १३.२.४१ ॥
tena mṛgayā-kāmo vyākhyātaḥ .. 13.2.41 ..
द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥ १३.२.४२ ॥
dravya-strī-lolupaṃ āḍhya-vidhavābhirvā parama-rūpa-yauvanābhiḥ strībhirdāya-nikṣepa-arthaṃ upanītābhiḥ sattriṇaḥ pralobhayeyuḥ .. 13.2.42 ..
प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ॥ १३.२.४३ ॥
pratipannaṃ rātrau sattrac-channāḥ samāgame śastra-rasābhyāṃ ghātayeyuḥ .. 13.2.43 ..
सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ॥ १३.२.४४ ॥
siddha-pravrajita-caitya-stūpa-daivata-pratimānāṃ abhīkṣṇa-abhigamaneṣu vā bhūmi-gṛha-suruṅga-ārūḍha-bhitti-praviṣṭāstīkṣṇāḥ paraṃ abhihanyuḥ .. 13.2.44 ..
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ॥ १३.२.४५अ ब ॥
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayaṃ . .. 13.2.45a ba ..
यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ॥ काक्१३.२.४५च्द् ॥
yātrā-vihāre ramate yatra krīḍati vāambhasi .. kāk13.2.45cd ..
धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ॥ १३.२.४६अ ब ॥
dhig-ukty-ādiṣu sarveṣu yajña-prahavaṇeṣu vā . .. 13.2.46a ba ..
सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ॥ १३.२.४६च्द् ॥
sūtikā-preta-rogeṣu prīti-śoka-bhayeṣu vā . .. 13.2.46cd ..
प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ॥ १३.२.४७अ ब ॥
pramādaṃ yāti yasminvā viśvāsātsva-jana-utsave .. 13.2.47a ba ..
यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ॥ १३.२.४७च्द् ॥
yatrāsya'rakṣi-saṃcāro durdine saṃkuleṣu vā . .. 13.2.47cd ..
विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ॥ १३.२.४८अ ब ॥
vipra-sthāne pradīpte vā praviṣṭe nirjaneapi vā . .. 13.2.48a ba ..
वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ॥ १३.२.४८च्द् ॥
vastra-ābharaṇa-mālyānāṃ phelābhiḥ śayana-āsanaiḥ .. 13.2.48cd ..
मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ॥ १३.२.४९अ ब ॥
madya-bhojana-phelābhistūryairvāabhigatāḥ saha . .. 13.2.49a ba ..
प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ॥ १३.२.४९च्द् ॥
prahareyurariṃ tīkṣṇāḥ pūrva-praṇihitaiḥ saha .. 13.2.49cd ..
यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ॥ १३.२.५०अ ब ॥
yathaiva praviśeyuśca dviṣataḥ sattra-hetubhiḥ . .. 13.2.50a ba ..
तथैव चापगच्छेयुरित्युक्तं योग-वामनं ॥ १३.२.५०च्द् ॥
tathaiva cāpagaccheyurityuktaṃ yoga-vāmanaṃ .. 13.2.50cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In