आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ॥ १३.३.१३ ॥
PADACHEDA
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातम् अस्य औपहरेत् अन्त-पालम् आटविकम् दण्ड-चारिणम् वा "दृढम् असौ च असौ च ते शत्रुणा संधत्ते" इति ॥ १३।३।१३ ॥
TRANSLITERATION
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātam asya aupaharet anta-pālam āṭavikam daṇḍa-cāriṇam vā "dṛḍham asau ca asau ca te śatruṇā saṃdhatte" iti .. 13.3.13 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.