आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ॥ १३.३.१३ ॥
PADACHEDA
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातम् अस्य औपहरेत् अन्त-पालम् आटविकम् दण्ड-चारिणम् वा "दृढम् असौ च असौ च ते शत्रुणा संधत्ते" इति ॥ १३।३।१३ ॥
TRANSLITERATION
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātam asya aupaharet anta-pālam āṭavikam daṇḍa-cāriṇam vā "dṛḍham asau ca asau ca te śatruṇā saṃdhatte" iti .. 13.3.13 ..