| |
|

This overlay will guide you through the buttons:

श्रेणी-मुख्यं आप्तं निष्पातयेत् ॥ १३.३.०१ ॥
śreṇī-mukhyaṃ āptaṃ niṣpātayet .. 13.3.01 ..
स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ॥ १३.३.०२ ॥
sa paraṃ āśrtya pakṣa-apadeśena sva-viṣayātsācivya-kara-sahāya-upādānaṃ kurvīta .. 13.3.02 ..
कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥ १३.३.०३ ॥
kṛta-apasarpa-upacayo vā paraṃ anumānya svāmino dūṣya-grāmaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ daṇḍaṃ ākrandaṃ vā hatvā parasya preṣayet .. 13.3.03 ..
जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ॥ १३.३.०४ ॥
jana-pada-eka-deśaṃ śreṇīṃ aṭavīṃ vā sahāya-upādāna-arthaṃ saṃśrayeta .. 13.3.04 ..
विश्वासं उपगतः स्वामिनः प्रेषयेत् ॥ १३.३.०५ ॥
viśvāsaṃ upagataḥ svāminaḥ preṣayet .. 13.3.05 ..
ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ॥ १३.३.०६ ॥
tataḥ svāmī hasti-bandhanaṃ aṭavī-ghātaṃ vāapadiśya gūḍhaṃ eva praharet .. 13.3.06 ..
एतेनामात्य-अटविका व्याख्याताः ॥ १३.३.०७ ॥
etenāmātya-aṭavikā vyākhyātāḥ .. 13.3.07 ..
शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ॥ १३.३.०८ ॥
śatruṇā maitrīṃ kṛtvāamātyānavakṣipet .. 13.3.08 ..
ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥ १३.३.०९ ॥
te tat-śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti .. 13.3.09 ..
स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ॥ १३.३.१० ॥
sa yaṃ dūtaṃ preṣayet . taṃ upālabheta "bhartā te māṃ amātyairbhedayati . na ca punariha'gantavyam" iti .. 13.3.10 ..
अथएकं अमात्यं निष्पातयेत् ॥ १३.३.११ ॥
athaekaṃ amātyaṃ niṣpātayet .. 13.3.11 ..
स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ॥ १३.३.१२ ॥
sa paraṃ āśritya yoga-apasarpa-aparakta-dūṣyānaśaktimataḥ stena'ṭavikānubhaya-upaghātakānvā parasyaupaharet .. 13.3.12 ..
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ॥ १३.३.१३ ॥
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātaṃ asyaupaharedanta-pālaṃ āṭavikaṃ daṇḍa-cāriṇaṃ vā "dṛḍhaṃ asau cāsau ca te śatruṇā saṃdhatte" iti .. 13.3.13 ..
अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ॥ १३.३.१४ ॥
atha paścādabhityakta-śāsanairenānghātayet .. 13.3.14 ..
दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ॥ १३.३.१५ ॥
daṇḍa-bala-vyavahāreṇa vā śatruṃ udyojya ghātayet .. 13.3.15 ..
कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ॥ १३.३.१६ ॥
kṛtya-pakṣa-upagraheṇa vā parasya-amitraṃ rājānaṃ ātmanyapakārayitvāabhiyuñjīta .. 13.3.16 ..
ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ॥ १३.३.१७ ॥
tataḥ parasya preṣayet"asau te vairī mamāpakaroti . taṃ ehi sambhūya haniṣyāvaḥ . bhūmau hiraṇye vā te parigrahaḥ" iti .. 13.3.17 ..
प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥ १३.३.१८ ॥
pratipannaṃ abhisatkṛtya'gataṃ avaskandena prakāśayuddhena vā śatruṇā ghātayet .. 13.3.18 ..
अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ॥ १३.३.१९ ॥
abhiviśvāsana-arthaṃ bhūmi-dāna-putra-abhiṣeka-rakṣā-apadeśena vā grāhayet .. 13.3.19 ..
अविषह्यं उपांशु-दण्डेन वा घातयेत् ॥ १३.३.२० ॥
aviṣahyaṃ upāṃśu-daṇḍena vā ghātayet .. 13.3.20 ..
स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ॥ १३.३.२१ ॥
sa ceddaṇḍaṃ dadyānna svayaṃ āgacchettaṃ asya vairiṇā ghātayet .. 13.3.21 ..
दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ॥ १३.३.२२ ॥
daṇḍena vā prayātuṃ icchenna vijigīṣuṇā tathāapyenaṃ ubhayataḥ-sampīḍanena ghātayet .. 13.3.22 ..
अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ॥ १३.३.२३ ॥
aviśvasto vā pratyekaśo yātuṃ icchedrājya-eka-deśaṃ vā yātavyasya'dātu-kāmaḥ . tathāapyenaṃ vairiṇā sarva-saṃdohena vā ghātayet .. 13.3.23 ..
वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ॥ १३.३.२४ ॥
vairiṇā vā saktasya daṇḍa-upanayena mūlaṃ anyato hārayet .. 13.3.24 ..
शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ॥ १३.३.२५ ॥
śatru-bhūmyā vā mitraṃ paṇeta . mitra-bhūmyā vā śatruṃ .. 13.3.25 ..
ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ॥ १३.३.२६ ॥
tataḥ śatru-bhūmi-lipsāyāṃ mitreṇa'tmanyapakārayitvāabhiyuñjīta iti samānāḥ pūrveṇa sarva eva yogāḥ .. 13.3.26 ..
शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ॥ १३.३.२७ ॥
śatruṃ vā mitra-bhūmi-lipsāyāṃ pratipannaṃ daṇḍenānugṛhṇīyāt .. 13.3.27 ..
ततो मित्र-गतं अतिसंदध्यात् ॥ १३.३.२८ ॥
tato mitra-gataṃ atisaṃdadhyāt .. 13.3.28 ..
कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ॥ १३.३.२९ ॥
kṛta-pratividhāno vā vyasanaṃ ātmano darśayitvā mitreṇāmitraṃ utsāhayitvāātmānaṃ abhiyojayet .. 13.3.29 ..
ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ॥ १३.३.३० ॥
tataḥ sampīḍanena ghātayet . jīva-grāheṇa vā rājya-vinimayaṃ kārayet .. 13.3.30 ..
मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ॥ १३.३.३१ ॥
mitreṇa'śritaścetśatruragrāhye sthātuṃ icchetsāmanta-ādibhirmūlaṃ asya hārayet .. 13.3.31 ..
दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ॥ १३.३.३२ ॥
daṇḍena vā trātuṃ ichettaṃ asya ghātayet .. 13.3.32 ..
तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ॥ १३.३.३३ ॥
tau cenna bhidyeyātāṃ prakāśaṃ evānyonya-bhūmyā paṇeta .. 13.3.33 ..
ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ॥ १३.३.३४ ॥
tataḥ parasparaṃ mitra-vyañjanā vā ubhaya-vetanā vā dūtānpreṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru-saṃhitaḥ" iti .. 13.3.34 ..
तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ॥ १३.३.३५ ॥
tayoranyataro jāta-āśaṅka-āroṣaḥ . pūrvavacceṣteta .. 13.3.35 ..
दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ॥ १३.३.३६ ॥
durga-rāṣṭra-daṇḍa-mukhyānvā kṛtya-pakṣa-hetubhirabhivikhyāpya pravrājayet .. 13.3.36 ..
ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ॥ १३.३.३७ ॥
te yuddha-avaskanda-avarodha-vyasaneṣu śatruṃ atisaṃdadhyuḥ .. 13.3.37 ..
भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ॥ १३.३.३८ ॥
bhedaṃ vāasya sva-vargebhyaḥ kuryuḥ .. 13.3.38 ..
अभित्यक्त-शासनैः प्रतिसमानयेयुः ॥ १३.३.३९ ॥
abhityakta-śāsanaiḥ pratisamānayeyuḥ .. 13.3.39 ..
लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ॥ १३.३.४० ॥
lubdhaka-vyañjanā vā māṃsa-vikrayeṇa dvāhsthā dauvārika-apāśrayāścora-abhyāgamaṃ parasya dvistririti nivedya labdha-pratyayā bharturanīkaṃ dvidhā niveśya grāma-vadheavaskande ca dviṣato brūyuḥ "āsannaścora-gaṇaḥ . mahāṃśca'krandaḥ . prabhūtaṃ sainyaṃ āgacchatu" iti .. 13.3.40 ..
तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ॥ १३.३.४१ ॥
tadarpayitvā grāma-ghāta-daṇḍasya sainyaṃ itaradādāya rātrau durga-dvāreṣu brūyuḥ "hataścora-gaṇaḥ . siddha-yātraṃ idaṃ sainyaṃ āgatam . dvāraṃ apāvriyatām" iti .. 13.3.41 ..
पूर्व-प्रणिहिता वा द्वाराणि दद्युः ॥ १३.३.४२ ॥
pūrva-praṇihitā vā dvārāṇi dadyuḥ .. 13.3.42 ..
तैः सह प्रहरेयुः ॥ १३.३.४३ ॥
taiḥ saha prahareyuḥ .. 13.3.43 ..
कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ॥ १३.३.४४ ॥
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanānāyudhīyānvvā para-durge praṇidadhyāt .. 13.3.44 ..
तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ॥ १३.३.४५ ॥
teṣāṃ gṛha-patika-vyañjanāḥ kāṣṭha-tṛṇa-dhānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇānyabhihareyuḥ . deva-dhvaja-pratimābhirvā .. 13.3.45 ..
ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ॥ १३.३.४६ ॥
tatastad-vyañjanāḥ pramatta-vadhaṃ avaskanda-pratigrahaṃ abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha-dundubhi-śabdena vā "praviṣṭam" ityāvedayeyuḥ .. 13.3.46 ..
प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ॥ १३.३.४७ ॥
prākāra-dvāra-aṭṭālaka-dānaṃ anīka-bhedaṃ ghātaṃ vā kuryuḥ .. 13.3.47 ..
सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ॥ १३.३.४८ ॥
sārtha-gaṇa-vāsibhirātivāhikaiḥ kanyā-vāhikairaśva-paṇya-vyavahāribhirupakaraṇa-hārakairdhānya-kretṛ-vikretṛbhirvā pravrajita-liṅgibhirdūtaiśca daṇaḍ-atinayanam . saṃdhi-karma-viśvāsana-arthaṃ .. 13.3.48 ..
इति राज-अपसर्पाः ॥ १३.३.४९ ॥
iti rāja-apasarpāḥ .. 13.3.49 ..
एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ॥ १३.३.५० ॥
eta evāṭavīnāṃ apasarpāḥ kaṇṭaka-śodhana-uktāśca .. 13.3.50 ..
व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ॥ १३.३.५१ ॥
vrajaṃ aṭavy-āsannaṃ apasarpāḥ sārthaṃ vā corairghātayeyuḥ .. 13.3.51 ..
कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ॥ १३.३.५२ ॥
kṛta-saṃketaṃ anna-pānaṃ cātra madana-rasa-viddhaṃ vā kṛtvāapagaccheyuḥ .. 13.3.52 ..
गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ॥ १३.३.५३ ॥
go-pālaka-vaidehakāśca tataścorāngṛhīta-loptra-bhārānmadana-rasa-vikāra-kāleavaskandayeyuḥ .. 13.3.53 ..
संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ॥ १३.३.५४ ॥
saṃkarṣaṇa-daivatīyo vā muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogenātisaṃdadhyāt .. 13.3.54 ..
अथावस्कन्दं दद्यात् ॥ १३.३.५५ ॥
athāvaskandaṃ dadyāt .. 13.3.55 ..
शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ॥ १३.३.५६ ॥
śauṇḍika-vyañjano vā daivata-preta-kārya-utsava-samājeṣvāṭavikānsurā-vikraya-upāyana-nimittaṃ madana-rasa-yogenātisaṃdadhyāt .. 13.3.56 ..
अथावस्कन्दं दद्यात् ॥ १३.३.५७ ॥
athāvaskandaṃ dadyāt .. 13.3.57 ..
ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ॥ १३.३.५८अ ब ॥
grāma-ghāta-praviṣṭāṃ vā vikṣipya bahudhāaṭavīṃ . .. 13.3.58a ba ..
घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ॥ १३.३.५८च्द् ॥
ghātayediti corāṇāṃ apasarpāḥ prakīrtitāḥ .. 13.3.58cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In