Artha Shastra

Trayodasho Adhikarana - Adhyaya 3

The Work of Spies in a Siege

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रेणी-मुख्यं आप्तं निष्पातयेत् ।। १३.३.०१ ।।
śreṇī-mukhyaṃ āptaṃ niṣpātayet || 13.3.01 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   1

स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ।। १३.३.०२ ।।
sa paraṃ āśrtya pakṣa-apadeśena sva-viṣayātsācivya-kara-sahāya-upādānaṃ kurvīta || 13.3.02 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   2

कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ।। १३.३.०३ ।।
kṛta-apasarpa-upacayo vā paraṃ anumānya svāmino dūṣya-grāmaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ daṇḍaṃ ākrandaṃ vā hatvā parasya preṣayet || 13.3.03 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   3

जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ।। १३.३.०४ ।।
jana-pada-eka-deśaṃ śreṇīṃ aṭavīṃ vā sahāya-upādāna-arthaṃ saṃśrayeta || 13.3.04 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   4

विश्वासं उपगतः स्वामिनः प्रेषयेत् ।। १३.३.०५ ।।
viśvāsaṃ upagataḥ svāminaḥ preṣayet || 13.3.05 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   5

ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ।। १३.३.०६ ।।
tataḥ svāmī hasti-bandhanaṃ aṭavī-ghātaṃ vāapadiśya gūḍhaṃ eva praharet || 13.3.06 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   6

एतेनामात्य-अटविका व्याख्याताः ।। १३.३.०७ ।।
etenāmātya-aṭavikā vyākhyātāḥ || 13.3.07 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   7

शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ।। १३.३.०८ ।।
śatruṇā maitrīṃ kṛtvāamātyānavakṣipet || 13.3.08 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   8

ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ।। १३.३.०९ ।।
te tat-śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti || 13.3.09 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   9

स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ।। १३.३.१० ।।
sa yaṃ dūtaṃ preṣayet | taṃ upālabheta "bhartā te māṃ amātyairbhedayati | na ca punariha'gantavyam" iti || 13.3.10 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   10

अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।।
athaekaṃ amātyaṃ niṣpātayet || 13.3.11 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   11

स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।।
sa paraṃ āśritya yoga-apasarpa-aparakta-dūṣyānaśaktimataḥ stena'ṭavikānubhaya-upaghātakānvā parasyaupaharet || 13.3.12 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   12

आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।।
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātaṃ asyaupaharedanta-pālaṃ āṭavikaṃ daṇḍa-cāriṇaṃ vā "dṛḍhaṃ asau cāsau ca te śatruṇā saṃdhatte" iti || 13.3.13 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   13

अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।।
atha paścādabhityakta-śāsanairenānghātayet || 13.3.14 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   14

दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।।
daṇḍa-bala-vyavahāreṇa vā śatruṃ udyojya ghātayet || 13.3.15 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   15

कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ।। १३.३.१६ ।।
kṛtya-pakṣa-upagraheṇa vā parasya-amitraṃ rājānaṃ ātmanyapakārayitvāabhiyuñjīta || 13.3.16 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   16

ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ।। १३.३.१७ ।।
tataḥ parasya preṣayet"asau te vairī mamāpakaroti | taṃ ehi sambhūya haniṣyāvaḥ | bhūmau hiraṇye vā te parigrahaḥ" iti || 13.3.17 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   17

प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ।। १३.३.१८ ।।
pratipannaṃ abhisatkṛtya'gataṃ avaskandena prakāśayuddhena vā śatruṇā ghātayet || 13.3.18 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   18

अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ।। १३.३.१९ ।।
abhiviśvāsana-arthaṃ bhūmi-dāna-putra-abhiṣeka-rakṣā-apadeśena vā grāhayet || 13.3.19 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   19

अविषह्यं उपांशु-दण्डेन वा घातयेत् ।। १३.३.२० ।।
aviṣahyaṃ upāṃśu-daṇḍena vā ghātayet || 13.3.20 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   20

स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ।। १३.३.२१ ।।
sa ceddaṇḍaṃ dadyānna svayaṃ āgacchettaṃ asya vairiṇā ghātayet || 13.3.21 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   21

दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ।। १३.३.२२ ।।
daṇḍena vā prayātuṃ icchenna vijigīṣuṇā tathāapyenaṃ ubhayataḥ-sampīḍanena ghātayet || 13.3.22 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   22

अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ।। १३.३.२३ ।।
aviśvasto vā pratyekaśo yātuṃ icchedrājya-eka-deśaṃ vā yātavyasya'dātu-kāmaḥ | tathāapyenaṃ vairiṇā sarva-saṃdohena vā ghātayet || 13.3.23 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   23

वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ।। १३.३.२४ ।।
vairiṇā vā saktasya daṇḍa-upanayena mūlaṃ anyato hārayet || 13.3.24 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   24

शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ।। १३.३.२५ ।।
śatru-bhūmyā vā mitraṃ paṇeta | mitra-bhūmyā vā śatruṃ || 13.3.25 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   25

ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ।। १३.३.२६ ।।
tataḥ śatru-bhūmi-lipsāyāṃ mitreṇa'tmanyapakārayitvāabhiyuñjīta iti samānāḥ pūrveṇa sarva eva yogāḥ || 13.3.26 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   26

शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ।। १३.३.२७ ।।
śatruṃ vā mitra-bhūmi-lipsāyāṃ pratipannaṃ daṇḍenānugṛhṇīyāt || 13.3.27 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   27

ततो मित्र-गतं अतिसंदध्यात् ।। १३.३.२८ ।।
tato mitra-gataṃ atisaṃdadhyāt || 13.3.28 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   28

कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ।। १३.३.२९ ।।
kṛta-pratividhāno vā vyasanaṃ ātmano darśayitvā mitreṇāmitraṃ utsāhayitvāātmānaṃ abhiyojayet || 13.3.29 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   29

ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.३.३० ।।
tataḥ sampīḍanena ghātayet | jīva-grāheṇa vā rājya-vinimayaṃ kārayet || 13.3.30 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   30

मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ।। १३.३.३१ ।।
mitreṇa'śritaścetśatruragrāhye sthātuṃ icchetsāmanta-ādibhirmūlaṃ asya hārayet || 13.3.31 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   31

दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ।। १३.३.३२ ।।
daṇḍena vā trātuṃ ichettaṃ asya ghātayet || 13.3.32 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   32

तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ।। १३.३.३३ ।।
tau cenna bhidyeyātāṃ prakāśaṃ evānyonya-bhūmyā paṇeta || 13.3.33 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   33

ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ।। १३.३.३४ ।।
tataḥ parasparaṃ mitra-vyañjanā vā ubhaya-vetanā vā dūtānpreṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru-saṃhitaḥ" iti || 13.3.34 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   34

तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ।। १३.३.३५ ।।
tayoranyataro jāta-āśaṅka-āroṣaḥ | pūrvavacceṣteta || 13.3.35 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   35

दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ।। १३.३.३६ ।।
durga-rāṣṭra-daṇḍa-mukhyānvā kṛtya-pakṣa-hetubhirabhivikhyāpya pravrājayet || 13.3.36 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   36

ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ।। १३.३.३७ ।।
te yuddha-avaskanda-avarodha-vyasaneṣu śatruṃ atisaṃdadhyuḥ || 13.3.37 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   37

भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ।। १३.३.३८ ।।
bhedaṃ vāasya sva-vargebhyaḥ kuryuḥ || 13.3.38 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   38

अभित्यक्त-शासनैः प्रतिसमानयेयुः ।। १३.३.३९ ।।
abhityakta-śāsanaiḥ pratisamānayeyuḥ || 13.3.39 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   39

लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ।। १३.३.४० ।।
lubdhaka-vyañjanā vā māṃsa-vikrayeṇa dvāhsthā dauvārika-apāśrayāścora-abhyāgamaṃ parasya dvistririti nivedya labdha-pratyayā bharturanīkaṃ dvidhā niveśya grāma-vadheavaskande ca dviṣato brūyuḥ "āsannaścora-gaṇaḥ | mahāṃśca'krandaḥ | prabhūtaṃ sainyaṃ āgacchatu" iti || 13.3.40 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   40

तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ।। १३.३.४१ ।।
tadarpayitvā grāma-ghāta-daṇḍasya sainyaṃ itaradādāya rātrau durga-dvāreṣu brūyuḥ "hataścora-gaṇaḥ | siddha-yātraṃ idaṃ sainyaṃ āgatam | dvāraṃ apāvriyatām" iti || 13.3.41 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   41

पूर्व-प्रणिहिता वा द्वाराणि दद्युः ।। १३.३.४२ ।।
pūrva-praṇihitā vā dvārāṇi dadyuḥ || 13.3.42 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   42

तैः सह प्रहरेयुः ।। १३.३.४३ ।।
taiḥ saha prahareyuḥ || 13.3.43 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   43

कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ।। १३.३.४४ ।।
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanānāyudhīyānvvā para-durge praṇidadhyāt || 13.3.44 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   44

तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ।। १३.३.४५ ।।
teṣāṃ gṛha-patika-vyañjanāḥ kāṣṭha-tṛṇa-dhānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇānyabhihareyuḥ | deva-dhvaja-pratimābhirvā || 13.3.45 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   45

ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ।। १३.३.४६ ।।
tatastad-vyañjanāḥ pramatta-vadhaṃ avaskanda-pratigrahaṃ abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha-dundubhi-śabdena vā "praviṣṭam" ityāvedayeyuḥ || 13.3.46 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   46

प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ।। १३.३.४७ ।।
prākāra-dvāra-aṭṭālaka-dānaṃ anīka-bhedaṃ ghātaṃ vā kuryuḥ || 13.3.47 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   47

सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ।। १३.३.४८ ।।
sārtha-gaṇa-vāsibhirātivāhikaiḥ kanyā-vāhikairaśva-paṇya-vyavahāribhirupakaraṇa-hārakairdhānya-kretṛ-vikretṛbhirvā pravrajita-liṅgibhirdūtaiśca daṇaḍ-atinayanam | saṃdhi-karma-viśvāsana-arthaṃ || 13.3.48 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   48

इति राज-अपसर्पाः ।। १३.३.४९ ।।
iti rāja-apasarpāḥ || 13.3.49 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   49

एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ।। १३.३.५० ।।
eta evāṭavīnāṃ apasarpāḥ kaṇṭaka-śodhana-uktāśca || 13.3.50 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   50

व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ।। १३.३.५१ ।।
vrajaṃ aṭavy-āsannaṃ apasarpāḥ sārthaṃ vā corairghātayeyuḥ || 13.3.51 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   51

कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ।। १३.३.५२ ।।
kṛta-saṃketaṃ anna-pānaṃ cātra madana-rasa-viddhaṃ vā kṛtvāapagaccheyuḥ || 13.3.52 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   52

गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ।। १३.३.५३ ।।
go-pālaka-vaidehakāśca tataścorāngṛhīta-loptra-bhārānmadana-rasa-vikāra-kāleavaskandayeyuḥ || 13.3.53 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   53

संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५४ ।।
saṃkarṣaṇa-daivatīyo vā muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogenātisaṃdadhyāt || 13.3.54 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   54

अथावस्कन्दं दद्यात् ।। १३.३.५५ ।।
athāvaskandaṃ dadyāt || 13.3.55 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   55

शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५६ ।।
śauṇḍika-vyañjano vā daivata-preta-kārya-utsava-samājeṣvāṭavikānsurā-vikraya-upāyana-nimittaṃ madana-rasa-yogenātisaṃdadhyāt || 13.3.56 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   56

अथावस्कन्दं दद्यात् ।। १३.३.५७ ।।
athāvaskandaṃ dadyāt || 13.3.57 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   57

ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ।। १३.३.५८अ ब ।।
grāma-ghāta-praviṣṭāṃ vā vikṣipya bahudhāaṭavīṃ | || 13.3.58a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   58

घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ।। १३.३.५८च्द् ।।
ghātayediti corāṇāṃ apasarpāḥ prakīrtitāḥ || 13.3.58cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In