| |
|

This overlay will guide you through the buttons:

कर्शन-पूर्वं पर्युपासन-कर्म ॥ १३.४.०१ ॥
karśana-pūrvaṃ paryupāsana-karma .. 13.4.01 ..
जन-पदं यथा-निविष्टं अभये स्थापयेत् ॥ १३.४.०२ ॥
jana-padaṃ yathā-niviṣṭaṃ abhaye sthāpayet .. 13.4.02 ..
उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ॥ १३.४.०३ ॥
utthitaṃ anugraha-parihārābhyāṃ niveṣayet . anyatrāpasarataḥ .. 13.4.03 ..
संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ॥ १३.४.०४ ॥
saṃgrāmādanyasyāṃ bhūmau niveśayet . ekasyāṃ vā vāsayet .. 13.4.04 ..
न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ॥ १३.४.०५ ॥
na hyajano jana-pado rājyaṃ ajana-padaṃ vā bhavatiiti kauṭilyaḥ .. 13.4.05 ..
विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ॥ १३.४.०६ ॥
viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād . vīvadha-prasārau ca .. 13.4.06 ..
प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ॥ १३.४.०७अ ब ॥
prasāra-vīvadhac-chedānmuṣṭi-sasya-vadhādapi . .. 13.4.07a ba ..
वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ॥ १३.४.०७च्द् ॥
vamanādgūḍha-ghātācca jāyate prakṛti-kṣayaḥ .. 13.4.07cd ..
प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च इति पर्युपासीत ॥ १३.४.०८ ॥
prabhūta-guṇa-baddha(vaddha)-anya-kupya-yantra-śastra-āvaraṇa-viṣṭiraśmi-samagraṃ me sainyam . ṛtuśca purastāt . apartuḥ parasya . vyādhi-durbhikṣa-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca iti paryupāsīta .. 13.4.08 ..
कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ॥ १३.४.०९ ॥
kṛtvā skandha-āvārasya rakṣāṃ vīvadha-āsārayoḥ pathaśca . parikṣipya durgaṃ khāta-sālābhyām . dūṣayitvāudakam . avasrāvya parikhāḥ sampūrayitvā vā . suruṅgā-bala-kuṭikābhyāṃ vapra-prākārau hārayet . dāraṃ ca guḍena .. 13.4.09 ..
निम्नं वा पांसु-मालयाआच्छादयेत् ॥ १३.४.१० ॥
nimnaṃ vā pāṃsu-mālayāācchādayet .. 13.4.10 ..
बहुल-आरक्षं यन्त्रैर्घातयेत् ॥ १३.४.११ ॥
bahula-ārakṣaṃ yantrairghātayet .. 13.4.11 ..
निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ॥ १३.४.१२ ॥
niṣkirādupaniṣkṛṣyāśvaiśca prahareyuḥ .. 13.4.12 ..
विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ॥ १३.४.१३ ॥
vikrama-antareṣu ca niyoga-vikalpa-samuccayaiścaupāyānāṃ siddhiṃ lipseta .. 13.4.13 ..
दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ॥ १३.४.१४ ॥
durga-vāsinaḥ śyena-kāka-naptṛ-bhāsa-śuka-sārika-ulūka-kapotāngrāhayitvā puccheṣvagni-yoga-yuktānpara-durge visṛjet .. 13.4.14 ..
अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ॥ १३.४.१५ ॥
apakṛṣṭa-skandha-āvārāducchrita-dhvaja-dhanva-ārakṣo vā mānuṣeṇāgninā para-durgaṃ ādīpayet .. 13.4.15 ..
गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ॥ १३.४.१६ ॥
gūḍha-purṣāścāntar-durga-pālakā nakula-vānara-biḍāla-śunāṃ puccheṣvagni-yogaṃ ādhāya kāṇḍa-nicaya-rakṣā-vidhāna-veśmasu visṛjeyuḥ .. 13.4.16 ..
शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ॥ १३.४.१७ ॥
śuṣka-matsyānāṃ udareṣvagniṃ ādhāya vallūre vā vāyasa-upahāreṇa vayobhirhārayeyuḥ .. 13.4.17 ..
सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ॥ १३.४.१८ ॥
sarala-deva-dāru-pūti-tṛṇa-guggulu-śrī-veṣṭakasarjarasalākṣāgulikāḥ khara-uṣṭra-ajāvīnāṃ leṇḍaṃ cāgni-dhāraṇaṃ .. 13.4.18 ..
प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ॥ १३.४.१९ ॥
priyāla-cūrṇaṃ avalgu-jamaṣī-madhu-ucchiṣṭaṃ aśva-khara-uṣṭra-go-leṇḍaṃ ityeṣa kṣepyoagni-yogaḥ .. 13.4.19 ..
सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ॥ १३.४.२० ॥
sarva-loha-cūrṇaṃ agni-varṇaṃ vā kumbhī-sīsa-trapu-cūrṇaṃ vā pāribhadraka-palāśa-puṣpa-keśa-maṣī-taila-madhu-ucchiṣṭaka-śrī-veṣṭaka-yuktoagni-yogo viśvāsa-ghātī vā .. 13.4.20 ..
तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ॥ १३.४.२१ ॥
tenāvaliptaḥ śaṇa-trapusa-valka-veṣṭito bāṇa ityagni-yogaḥ .. 13.4.21 ..
न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ॥ १३.४.२२ ॥
na tveva vidyamāne parākrameagniṃ avasṛjet .. 13.4.22 ..
अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ॥ १३.४.२३ ॥
aviśvāsyo hyagnirdaiva-pīḍanaṃ ca . apratisaṃkhyāta-prāṇi-dhānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ .. 13.4.23 ..
क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ॥ १३.४.२४ ॥
kṣīṇa-nicayaṃ cāvāptaṃ api rājyaṃ kṣayāyaeva bhavati (iti paryupāsana-karma) .. 13.4.24 ..
सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते इत्यवमर्द-कालः ॥ १३.४.२५ ॥
sarva-ārambha-upakaraṇa-viṣṭi-sampannoasmi . vyādhitaḥ para upadhā-viruddha-prakṛtirakṛta-durga-karma-nicayo vā . nirāsāraḥ sāsāro vā purā mitraiḥ saṃdhatte ityavamarda-kālaḥ .. 13.4.25 ..
स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ॥ १३.४.२६ ॥
svayaṃ agnau jāte samutthāpite vā prahavaṇe prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu nitya-yuddha-śrānta-bale bahula-yuddha-pratividdha-preta-puruṣe jāgaraṇa-klānta-supta-jane durdine nadī-vege vā nīhāra-samplave vāavamṛdnīyāt .. 13.4.26 ..
स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ॥ १३.४.२७ ॥
skandha-āvāraṃ utsṛjya vā vana-gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet .. 13.4.27 ..
मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ॥ १३.४.२८ ॥
mitra-āsāra-mukhya-vyañjano vā samruddhena maitrīṃ kṛtvā dūtaṃ abhityaktaṃ preṣayet "idaṃ te chidram . ime dūṣyāḥ" "samroddhurvā chidram . ayaṃ te kṛtya-pakṣaḥ" iti .. 13.4.28 ..
तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ॥ १३.४.२९ ॥
taṃ pratidūtaṃ ādāya nirgacchantaṃ vijigīṣurgṛhītvā doṣaṃ abhivikhyāpya pravāsya apagacchet .. 13.4.29 ..
ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ॥ १३.४.३० ॥
tato mitra-āsāra-vyañjano vā samruddhaṃ brūyāt"māṃ trātuṃ upanirgaccha . mayā vā saha samroddhāraṃ jahi" iti .. 13.4.30 ..
प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ॥ १३.४.३१ ॥
pratipannaṃ ubhayataḥ-sampīḍanena ghātayet . jīva-grāheṇa vā rājya-vinimayaṃ kārayet .. 13.4.31 ..
नगरं वाअस्य प्रमृद्नीयात् ॥ १३.४.३२ ॥
nagaraṃ vāasya pramṛdnīyāt .. 13.4.32 ..
सार-बलं वाअस्य वमयित्वाअभिहन्यात् ॥ १३.४.३३ ॥
sāra-balaṃ vāasya vamayitvāabhihanyāt .. 13.4.33 ..
तेन दण्ड-उपनत-आटविका व्याख्याताः ॥ १३.४.३४ ॥
tena daṇḍa-upanata-āṭavikā vyākhyātāḥ .. 13.4.34 ..
दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ॥ १३.४.३५ ॥
daṇḍa-upanata-āṭavikayoranyataro vā samruddhasya preṣayet "ayaṃ samroddhā vyādhitaḥ . pārṣṇi-grāheṇābhiyuktaḥ . chidraṃ anyadutthitam . anyasyāṃ bhūmāvapayātu-kāmaḥ" iti .. 13.4.35 ..
प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ॥ १३.४.३६ ॥
pratipanne samroddhā skandha-āvāraṃ ādīpyāpayāyāt .. 13.4.36 ..
ततः पूर्ववदाचरेत् ॥ १३.४.३७ ॥
tataḥ pūrvavadācaret .. 13.4.37 ..
पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ॥ १३.४.३८ ॥
paṇya-sampātaṃ vā kṛtvā paṇyenaenaṃ rasa-viddhenātisaṃdadhyāt .. 13.4.38 ..
आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ॥ १३.४.३९ ॥
āsāra-vyañjano vā samruddhasya dūtaṃ preṣayet "mayā bāhyaṃ abhihataṃ upanirgacchābhihantum" iti .. 13.4.39 ..
प्रतिपन्नं पूर्ववदाचरेत् ॥ १३.४.४० ॥
pratipannaṃ pūrvavadācaret .. 13.4.40 ..
मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥ १३.४.४१ ॥
mitraṃ bandhuṃ vāapadiśya yoga-puruṣāḥ śāsana-mudrā-hastāḥ praviśya durgaṃ grāhayeyuḥ .. 13.4.41 ..
आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ॥ १३.४.४२ ॥
āsāra-vyañjñano vā samruddhasya preṣayet "amuṣmindeśe kāle ca skandha-āvāraṃ abhihaniṣyāmi . yuṣmābhirapi yoddhavyam" iti .. 13.4.42 ..
प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ॥ १३.४.४३ ॥
pratipannaṃ yathā-uktaṃ abhyāghāta-saṃkulaṃ darśayitvā rātrau durgānniṣkrāntaṃ ghātayet .. 13.4.43 ..
यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ॥ १३.४.४४ ॥
yadvā mitraṃ āvāhayedāṭavvikaṃ vā . taṃ utsāhayet"vikramya samruddhe bhūmiṃ asya pratipadyasva" iti .. 13.4.44 ..
विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ॥ १३.४.४५ ॥
vikrāntaṃ prakṛtibhirdūṣya-mukhya-upagraheṇa vā ghātayet . svayaṃ vā rasena "mitra-ghātakoayam" ityavāpta-arthaḥ .. 13.4.45 ..
विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ॥ १३.४.४६ ॥
vikramitu-kāmaṃ vā mitra-vyañjanaḥ parasyābhiśaṃset .. 13.4.46 ..
आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ॥ १३.४.४७ ॥
āpta-bhāva-upagataḥ pravīra-puruṣānasyaupaghātayet .. 13.4.47 ..
संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ॥ १३.४.४८ ॥
saṃdhiṃ vā kṛtvā jana-padaṃ enaṃ niveśayet .. 13.4.48 ..
निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ॥ १३.४.४९ ॥
niviṣṭaṃ asya jana-padaṃ avijñāto hanyāt .. 13.4.49 ..
अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ॥ १३.४.५० ॥
apakārayitvā dūṣya-āṭavikeṣu vā bala-eka-deśaṃ atinīya durgaṃ avaskandena hārayet .. 13.4.50 ..
दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ॥ १३.४.५१ ॥
dūṣya-amitra-āṭavika-dveṣya-pratyapasṛtāśca kṛta-artha-māna-saṃjñā-cihnāḥ para-durgaṃ avaskandeyuḥ .. 13.4.51 ..
पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ॥ १३.४.५२ ॥
para-durgaṃ avaskandya skandha-āvāraṃ vā patita-parān-mukha-abhipannaṃ ukta-keśa-śastra-bhaya-virūpebhyaścābhayaṃ ayudhyamānebhyaśca dadyuḥ .. 13.4.52 ..
पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ॥ १३.४.५३ ॥
para-durgaṃ avāpya viśuddha-śatru-pakṣaṃ kṛta-upāṃśu-daṇḍa-pratīkāraṃ antar-bahiśca praviśet .. 13.4.53 ..
एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ॥ १३.४.५४ ॥
evaṃ vijigīṣuramitra-bhūmiṃ labdhvā madhyamaṃ lipseta . tat-siddhāvudāsīnaṃ .. 13.4.54 ..
एष प्रथमो मार्गः पृथिवीं जेतुं ॥ १३.४.५५ ॥
eṣa prathamo mārgaḥ pṛthivīṃ jetuṃ .. 13.4.55 ..
मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ॥ १३.४.५६ ॥
madhyama-udāsīnayorabhāve guṇa-atiśayenāri-prakṛtīḥ sādhayet . tata uttarāḥ prakṛtīḥ .. 13.4.56 ..
एष द्वितीयो मार्गः ॥ १३.४.५७ ॥
eṣa dvitīyo mārgaḥ .. 13.4.57 ..
मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ॥ १३.४.५८ ॥
maṇḍalasyābhāve śatruṇā mitraṃ mitreṇa vā śatruṃ ubhayataḥ-sampīḍanena sādhayet .. 13.4.58 ..
एष-तृतीयो मार्गः ॥ १३.४.५९ ॥
eṣa-tṛtīyo mārgaḥ .. 13.4.59 ..
शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ॥ १३.४.६० ॥
śakyaṃ ekaṃ vā sāmantaṃ sādhayet . tena dvi-guṇo dvitīyam . tri-guṇastṛtīyaṃ .. 13.4.60 ..
एष चतुर्थो मार्गः पृथिवीं जेतुं ॥ १३.४.६१ ॥
eṣa caturtho mārgaḥ pṛthivīṃ jetuṃ .. 13.4.61 ..
जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ॥ १३.४.६२ ॥
jitvā ca pṛthivīṃ vibhakta-varṇa-āśramāṃ sva-dharmeṇa bhuñjīta .. 13.4.62 ..
उपजापोअपसर्पश्च वामनं पर्युपासनं । ॥ १३.४.६३अ ब ॥
upajāpoapasarpaśca vāmanaṃ paryupāsanaṃ . .. 13.4.63a ba ..
अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ॥ १३.४.६३च्द् ॥
avamardaśca pañcaete durga-lambhasya hetavaḥ .. 13.4.63cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In