| |
|

This overlay will guide you through the buttons:

द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ॥ १३.५.०१ ॥
dvividhaṃ vijigīṣoḥ samutthānaṃ aṭavy-ādikaṃ eka-grāma-ādikaṃ ca .. 13.5.01 ..
त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ॥ १३.५.०२ ॥
trividhaścāsya lambhaḥ navo . bhūta-pūrvaḥ . pitrya iti .. 13.5.02 ..
नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ॥ १३.५.०३ ॥
navaṃ avāpya lābhaṃ para-doṣānsva-guṇaiśchādayet . guṇānguṇa-dvaiguṇyena .. 13.5.03 ..
स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ॥ १३.५.०४ ॥
sva-dharma-karma-anugraha-parihāra-dāna-māna-karmabhiśca prakṛti-priya-hitānyanuvarteta .. 13.5.04 ..
यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ॥ १३.५.०५ ॥
yathā-sambhāṣitaṃ ca kṛtya-pakṣaṃ upagrāhayet . bhūyaśca kṛta-prayāsaṃ .. 13.5.05 ..
अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ॥ १३.५.०६ ॥
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati . prakṛti-viruddha-ācāraśca .. 13.5.06 ..
तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ॥ १३.५.०७ ॥
tasmātsamāna-śīla-veṣa-bhāṣā-ācāratāṃ upagachet .. 13.5.07 ..
देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ॥ १३.५.०८ ॥
deśa-daivata-smāja-utsava-vihāreṣu ca bhaktiṃ anuvarteta .. 13.5.08 ..
देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ॥ १३.५.०९ ॥
deśa-grāma-jāti-saṃgha-mukhyeṣu cābhīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ . māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ . svāmi-satkāraṃ ca vidyamānaṃ .. 13.5.09 ..
उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ॥ १३.५.१० ॥
ucitaiścaenānbhoga-parihāra-rakṣā-avekṣaṇairbhuñjīta .. 13.5.10 ..
सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ॥ १३.५.११ ॥
sarva-devatā-āśrama-pūjanaṃ ca vidyā-vākya-dharma-śūra-puruṣāṇāṃ ca bhūmi-dravya-dāna-parihārānkārayet . sarva-bandhana-mokṣaṇaṃ anugrahaṃ dīna-anātha-vyādhitānāṃ ca .. 13.5.11 ..
चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ॥ १३.५.१२ ॥
cāturmāsyeṣvardha-māsikaṃ aghātam . paurṇamāsīṣu ca cātūrātrikaṃ rāja-deśa-nakṣatreṣvaikarātrikaṃ .. 13.5.12 ..
योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ॥ १३.५.१३ ॥
yoni-bāla-vadhaṃ puṃstva-upaghātaṃ ca pratiṣedhayet .. 13.5.13 ..
यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ॥ १३.५.१४ ॥
yacca kośa-daṇḍa-upaghātakaṃ adharmiṣṭhaṃ vā caritraṃ manyeta tadapanīya dharmya-vyavahāraṃ sthāpayet .. 13.5.14 ..
चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ॥ १३.५.१५ ॥
cora-prakṛtīnāṃ mleccha-jātīnāṃ ca sthāna-viparyāsaṃ anekasthaṃ kārayet . durga-rāṣṭra-daṇḍa-mukhyānāṃ ca .. 13.5.15 ..
परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ॥ १३.५.१६ ॥
parā-upagṛhītānāṃ ca mantri-purohitānāṃ parasya pratyanteṣvanekasthaṃ vāsaṃ kārayet .. 13.5.16 ..
अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ॥ १३.५.१७ ॥
apakāra-samarthānanukṣiyato vā bhartṛ-vināśaṃ upāṃśu-daṇḍena praśamayet .. 13.5.17 ..
स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ॥ १३.५.१८ ॥
sva-deśīyānvā pareṇa vāaparuddhānapavāhita-sthāneṣu sthāpayet .. 13.5.18 ..
यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ॥ १३.५.१९ ॥
yaśca tat-kulīnaḥ pratyādeyaṃ ādātuṃ śaktaḥ . pratyanta-aṭavīstho vā prabādhituṃ abhijātaḥ . tasmai viguṇāṃ bhūmiṃ prayacchet . guṇavatyāścatur-bhāgaṃ vā kośa-daṇḍa-dānaṃ avasthāpya . yadupakurvāṇaḥ paura-jānapadānkopayet .. 13.5.19 ..
कुपितैस्तैरेनं घातयेत् ॥ १३.५.२० ॥
kupitaistairenaṃ ghātayet .. 13.5.20 ..
प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ॥ १३.५.२१ ॥
prakṛtibhirupakruṣṭaṃ apanayet . aupaghātike vā deśe niveśayet iti .. 13.5.21 ..
भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ॥ १३.५.२२ ॥
bhūta-pūrve yena doṣeṇāpavṛttastaṃ prakṛti-doṣaṃ chādayet . yena ca guṇenaupāvṛttastaṃ tīvrī-kuryāt iti .. 13.5.22 ..
पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ॥ १३.५.२३ ॥
pitrye piturdoṣāṃśchādayet . guṇāṃśca prakāśayet iti .. 13.5.23 ..
चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ॥ १३.५.२४अ ब ॥
caritraṃ akṛtaṃ dharmyaṃ kṛtaṃ cānyaiḥ pravartayet . .. 13.5.24a ba ..
प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ॥ १३.५.२४च्द् ॥
pravartayenna cādharmyaṃ kṛtaṃ cānyairnivartayet .. 13.5.24cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In