Artha Shastra

Trayodasho Adhikarana - Adhyaya 5

Restoration of Peace in a Conquered Country

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ।। १३.५.०१ ।।
dvividhaṃ vijigīṣoḥ samutthānaṃ aṭavy-ādikaṃ eka-grāma-ādikaṃ ca || 13.5.01 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   1

त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ।। १३.५.०२ ।।
trividhaścāsya lambhaḥ navo | bhūta-pūrvaḥ | pitrya iti || 13.5.02 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   2

नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ।। १३.५.०३ ।।
navaṃ avāpya lābhaṃ para-doṣānsva-guṇaiśchādayet | guṇānguṇa-dvaiguṇyena || 13.5.03 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   3

स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ।। १३.५.०४ ।।
sva-dharma-karma-anugraha-parihāra-dāna-māna-karmabhiśca prakṛti-priya-hitānyanuvarteta || 13.5.04 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   4

यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ।। १३.५.०५ ।।
yathā-sambhāṣitaṃ ca kṛtya-pakṣaṃ upagrāhayet | bhūyaśca kṛta-prayāsaṃ || 13.5.05 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   5

अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ।। १३.५.०६ ।।
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati | prakṛti-viruddha-ācāraśca || 13.5.06 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   6

तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ।। १३.५.०७ ।।
tasmātsamāna-śīla-veṣa-bhāṣā-ācāratāṃ upagachet || 13.5.07 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   7

देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ।। १३.५.०८ ।।
deśa-daivata-smāja-utsava-vihāreṣu ca bhaktiṃ anuvarteta || 13.5.08 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   8

देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ।। १३.५.०९ ।।
deśa-grāma-jāti-saṃgha-mukhyeṣu cābhīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ | māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ | svāmi-satkāraṃ ca vidyamānaṃ || 13.5.09 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   9

उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ।। १३.५.१० ।।
ucitaiścaenānbhoga-parihāra-rakṣā-avekṣaṇairbhuñjīta || 13.5.10 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   10

सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ।। १३.५.११ ।।
sarva-devatā-āśrama-pūjanaṃ ca vidyā-vākya-dharma-śūra-puruṣāṇāṃ ca bhūmi-dravya-dāna-parihārānkārayet | sarva-bandhana-mokṣaṇaṃ anugrahaṃ dīna-anātha-vyādhitānāṃ ca || 13.5.11 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   11

चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ।। १३.५.१२ ।।
cāturmāsyeṣvardha-māsikaṃ aghātam | paurṇamāsīṣu ca cātūrātrikaṃ rāja-deśa-nakṣatreṣvaikarātrikaṃ || 13.5.12 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   12

योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ।। १३.५.१३ ।।
yoni-bāla-vadhaṃ puṃstva-upaghātaṃ ca pratiṣedhayet || 13.5.13 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   13

यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ।। १३.५.१४ ।।
yacca kośa-daṇḍa-upaghātakaṃ adharmiṣṭhaṃ vā caritraṃ manyeta tadapanīya dharmya-vyavahāraṃ sthāpayet || 13.5.14 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   14

चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ।। १३.५.१५ ।।
cora-prakṛtīnāṃ mleccha-jātīnāṃ ca sthāna-viparyāsaṃ anekasthaṃ kārayet | durga-rāṣṭra-daṇḍa-mukhyānāṃ ca || 13.5.15 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   15

परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ।। १३.५.१६ ।।
parā-upagṛhītānāṃ ca mantri-purohitānāṃ parasya pratyanteṣvanekasthaṃ vāsaṃ kārayet || 13.5.16 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   16

अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ।। १३.५.१७ ।।
apakāra-samarthānanukṣiyato vā bhartṛ-vināśaṃ upāṃśu-daṇḍena praśamayet || 13.5.17 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   17

स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ।। १३.५.१८ ।।
sva-deśīyānvā pareṇa vāaparuddhānapavāhita-sthāneṣu sthāpayet || 13.5.18 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   18

यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ।। १३.५.१९ ।।
yaśca tat-kulīnaḥ pratyādeyaṃ ādātuṃ śaktaḥ | pratyanta-aṭavīstho vā prabādhituṃ abhijātaḥ | tasmai viguṇāṃ bhūmiṃ prayacchet | guṇavatyāścatur-bhāgaṃ vā kośa-daṇḍa-dānaṃ avasthāpya | yadupakurvāṇaḥ paura-jānapadānkopayet || 13.5.19 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   19

कुपितैस्तैरेनं घातयेत् ।। १३.५.२० ।।
kupitaistairenaṃ ghātayet || 13.5.20 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   20

प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ।। १३.५.२१ ।।
prakṛtibhirupakruṣṭaṃ apanayet | aupaghātike vā deśe niveśayet iti || 13.5.21 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   21

भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ।। १३.५.२२ ।।
bhūta-pūrve yena doṣeṇāpavṛttastaṃ prakṛti-doṣaṃ chādayet | yena ca guṇenaupāvṛttastaṃ tīvrī-kuryāt iti || 13.5.22 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   22

पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ।। १३.५.२३ ।।
pitrye piturdoṣāṃśchādayet | guṇāṃśca prakāśayet iti || 13.5.23 ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   23

चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ।। १३.५.२४अ ब ।।
caritraṃ akṛtaṃ dharmyaṃ kṛtaṃ cānyaiḥ pravartayet | || 13.5.24a ba ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   24

प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ।। १३.५.२४च्द् ।।
pravartayenna cādharmyaṃ kṛtaṃ cānyairnivartayet || 13.5.24cd ||

Samhita : 

Adhyaya:   Trayodasho-Adhikarana

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In