Artha Shastra

Tritiya Adhikarana - Adhyaya 1

Determination of Forms of Legal Agreement, Determination of Legal Disputes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ।। ०३.१.०१ ।।
dharmasthāstrayastrayoamātyā jana-pada-saṃdhi-saṃgrahaṇa-droṇa-mukha-sthānīyeṣu vyāvahārikānarthānkuryuḥ || 03.1.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ।। ०३.१.०२ ।।
tirohita-antar-agāra-nakta-araṇya-upadhy-upahvara-kṛtāṃśca vyavahārānpratiṣedhayeyuḥ || 03.1.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

कर्तुः कारयितुः पूर्वः साहस-दण्डः ।। ०३.१.०३ ।।
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.1.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ।। ०३.१.०४ ।।
śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍāḥ || 03.1.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

श्रद्धेयानां तु द्रव्य-व्यपनयः ।। ०३.१.०५ ।।
śraddheyānāṃ tu dravya-vyapanayaḥ || 03.1.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ।। ०३.१.०६ ।।
parokṣeṇādhika-ṛṇa-grahaṇaṃ avaktavya-karā vā tirohitāḥ sidhyeyuḥ || 03.1.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ।। ०३.१.०७ ।।
dāya-nikṣepa-upanidhi-vivāha-yuktāḥ strīṇāṃ aniṣkāsinīnāṃ vyādhitānāṃ cāmūḍha-saṃjñānāṃ antar-agāra-kṛtāḥ sidhyeyuḥ || 03.1.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ।। ०३.१.०८ ।।
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kṛtāḥ sidhyeyuḥ || 03.1.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ।। ०३.१.०९ ।।
sārtha-vraja-āśrama-vyādha-cāraṇa-madhyeṣvaraṇya-carāṇāṃ araṇya-kṛtāḥ sidhyeyuḥ || 03.1.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ।। ०३.१.१० ।।
gūḍha-ājīviṣu caupadhi-kṛtāḥ sidhyeyuḥ || 03.1.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ।। ०३.१.११ ।।
mithaḥ-samavāye caupahvara-kṛtāḥ sidhyeyuḥ || 03.1.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ।। ०३.१.१२ ।।
atoanyathā na sidhyeyuḥ | apāśrayavadbhiśca kṛtāḥ | pitṛmatā putreṇa | pitrā putravatā | niṣkulena bhrātrā | kaniṣṭhenāvibhakta-aṃśena | patimatyā putravatyā ca striyā | dāsa-āhitakābhyām | aprāpta-atīta-vyavahārābhyām | abhiśasta-pravrajita-nyaṅga-vyasanibhiśca | anyatra niṣṛṣṭa-vyavahārebhyaḥ || 03.1.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ।। ०३.१.१३ ।।
tatrāpi kruddhena'rtena mattena-unmattenāvagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ || 03.1.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ।। ०३.१.१४ ।।
kartṛ-kārayitṛ-śrotṛṛṇāṃ pṛthagyathā-uktā daṇḍāḥ || 03.1.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ।। ०३.१.१५ ।।
sve sve tu varge deśe kāle ca sva-karaṇa-kṛtāḥ sampūrṇa-ācārāḥ śuddha-deśā dṛṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidhyeyuḥ || 03.1.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ।। ०३.१.१६ ।।
paścimaṃ caeṣāṃ karaṇaṃ ādeśa-ādhivarjaṃ śraddheyaṃ iti vyavahāra-sthāpanā | || 03.1.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ।। ०३.१.१७ ।।
saṃvatsaraṃ ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇaṃ adhikaraṇaṃ ṛṇaṃ vedaka-āvedakayoḥ kṛta-samartha-avasthayordeśa-grāma-jāti-gotra-nāma-karmāṇi cābhilikhya vādi-prativādi-praśnānartha-ānupūrvyā niveśayet || 03.1.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

निविष्टांश्चावेक्षेत ।। ०३.१.१८ ।।
niviṣṭāṃścāvekṣeta || 03.1.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ।। ०३.१.१९ ।।
nibaddhaṃ vādaṃ utsṛjyānyaṃ vādaṃ saṃkrāmati | pūrva-uktaṃ paścimenārthena nābhisaṃdhatte | para-vākyaṃ anabhigrāhyaṃ abhigrāhyāvatiṣṭhate | pratijñāya deśaṃ nirdiśaityukte na nirdiśati | hīna-deśaṃ adeśaṃ vā nirdiśati | nirdiṣṭāddeśādanyaṃ deśaṃ upasthāpayati | upasthite deśeartha-vacanaṃ naevaṃ ityapavyayate | sākṣibhiravadhṛtaṃ naicchati | || 03.1.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

।। असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ।।
|| asambhāṣye deśe sākṣibhirmithaḥ sambhāṣate | iti parā-ukta-hetavaḥ ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

परा-उक्त-दण्डः पञ्च-बन्धः ।। ०३.१.२० ।।
parā-ukta-daṇḍaḥ pañca-bandhaḥ || 03.1.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

स्वयं-वादि-दण्डो दश-बन्धः ।। ०३.१.२१ ।।
svayaṃ-vādi-daṇḍo daśa-bandhaḥ || 03.1.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

पुरुष-भृतिरष्ट-अंशः ।। ०३.१.२२ ।।
puruṣa-bhṛtiraṣṭa-aṃśaḥ || 03.1.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

पथि-भक्तं अर्घ-विशेषतः ।। ०३.१.२३ ।।
pathi-bhaktaṃ argha-viśeṣataḥ || 03.1.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

तदुभयं नियम्यो दद्यात् ।। ०३.१.२४ ।।
tadubhayaṃ niyamyo dadyāt || 03.1.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ।। ०३.१.२५ ।।
abhiyukto na pratyabhiyuñjīta | anyatra kalaha-sāhasa-sārtha-samavāyebhyaḥ || 03.1.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

न चाभियुक्तेअभियोगेअस्ति ।। ०३.१.२६ ।।
na cābhiyukteabhiyogeasti || 03.1.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ।। ०३.१.२७ ।।
abhiyoktā cetpratyuktastad-ahareva na pratibrūyātparā-uktaḥ syāt || 03.1.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ।। ०३.१.२८ ।।
kṛta-kārya-viniścayo hyabhiyoktā nābhiyuktaḥ || 03.1.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ।। ०३.१.२९ ।।
tasyāpratibruvatastri-rātraṃ sapta-rātraṃ iti || 03.1.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ।। ०३.१.३० ।।
ata ūrdhvaṃ tri-paṇa-avara-ardhyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt || 03.1.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ।। ०३.१.३१ ।।
tri-pakṣādūrdhvaṃ apratibruvataḥ parā-ukta-daṇḍaṃ kṛtvā yānyasya dravyāṇi syustatoabhiyoktāraṃ pratipādayed | anyatra vṛtty-upakaraṇebhyaḥ || 03.1.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

तदेव निष्पततोअभियुक्तस्य कुर्यात् ।। ०३.१.३२ ।।
tadeva niṣpatatoabhiyuktasya kuryāt || 03.1.32 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ।। ०३.१.३३ ।।
abhiyokturniṣpāta-sama-kālaḥ parā-ukta-bhāvaḥ || 03.1.33 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   34

प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ।। ०३.१.३४ ।।
pretasya vyasanino vā sākṣi-vacanaṃ asāraṃ || 03.1.34 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   35

अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ।। ०३.१.३५ ।।
abhiyoktā daṇḍaṃ dattvā karma kārayet || 03.1.35 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   36

आधिं वा स कामं प्रवेशयेत् ।। ०३.१.३६ ।।
ādhiṃ vā sa kāmaṃ praveśayet || 03.1.36 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   37

रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ।। ०३.१.३७ ।।
rakṣoghna-rakṣitaṃ vā karmaṇā pratipādayed | anyatra brāhmaṇāt || 03.1.37 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   38

चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ।। ०३.१.३८अ ब ।।
catur-varṇa-āśramasyāyaṃ lokasya'cāra-rakṣaṇāt | || 03.1.38a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   39

नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ।। ०३.१.३८च्द् ।।
naśyatāṃ sarva-dharmāṇāṃ rājā dharma-pravartakaḥ || 03.1.38cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   40

धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ।। ०३.१.३९अ ब ।।
dharmaśca vyavahāraśca caritraṃ rāja-śāsanaṃ | || 03.1.39a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   41

विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ।। ०३.१.३९च्द् ।।
vivāda-arthaścatuṣpādaḥ paścimaḥ pūrva-bādhakaḥ || 03.1.39cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   42

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ।। ०३.१.४०अ ब ।।
tatra satye sthito dharmo vyavahārastu sākṣiṣu | || 03.1.40a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   43

चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ।। ०३.१.४०च्द् ।।
caritraṃ saṃgrahe puṃsāṃ rājñāṃ ājñā tu śāsanaṃ || 03.1.40cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   44

राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ।। ०३.१.४१अ ब ।।
rājñaḥ sva-dharmaḥ svargāya prajā dharmeṇa rakṣituḥ | || 03.1.41a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   45

अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ।। ०३.१.४१च्द् ।।
arakṣiturvā kṣepturvā mithyā-daṇḍaṃ atoanyathā || 03.1.41cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   46

दण्डो हि केवलो लोकं परं चैमं च रक्षति । ।। ०३.१.४२अ ब ।।
daṇḍo hi kevalo lokaṃ paraṃ caimaṃ ca rakṣati | || 03.1.42a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   47

राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ।। ०३.१.४२च्द् ।।
rājñā putre ca śatrau ca yathā-doṣaṃ samaṃ dhṛtaḥ || 03.1.42cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   48

अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ।। ०३.१.४३अ ब ।।
anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā | || 03.1.43a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   49

न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ।। ०३.१.४३च्द् ।।
nyāyena ca caturthena catur-antāṃ vā mahīṃ jayet || 03.1.43cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   50

संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ।। ०३.१.४४अ ब ।।
saṃsthā yā dharma-śāstreṇa śāstraṃ vā vyāvahārikaṃ | || 03.1.44a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   51

यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ।। ०३.१.४४च्द् ।।
yasminnarthe virudhyeta dharmeṇārthaṃ vinirṇayet || 03.1.44cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   52

शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ।। ०३.१.४५अ ब ।।
śāstraṃ vipratipadyeta dharme nyāyena kenacit | || 03.1.45a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   53

न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ।। ०३.१.४५च्द् ।।
nyāyastatra pramāṇaṃ syāttatra pāṭho hi naśyati || 03.1.45cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   54

दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ।। ०३.१.४६अ ब ।।
dṛṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ | || 03.1.46a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   55

अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ।। ०३.१.४६च्द् ।।
anuyoga-ārjavaṃ hetuḥ śapathaścārtha-sādhakaḥ || 03.1.46cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   56

पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ।। ०३.१.४७अ ब ।।
pūrva-uttara-artha-vyāghāte sākṣi-vaktavya-kāraṇe | || 03.1.47a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   57

चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ।। ०३.१.४७च्द् ।।
cāra-hastācca niṣpāte pradeṣṭavyaḥ parājayaḥ || 03.1.47cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In