| |
|

This overlay will guide you through the buttons:

कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ॥ ०३.१०.०१ ॥
karma-udaka-mārgaṃ ucitaṃ rundhataḥ kurvatoanucitaṃ vā pūrvaḥ sāhasa-daṇḍaḥ . setu-kūpa-puṇya-sthāna-caitya-deva-āyatanāni ca para-bhūmau niveśayataḥ .. 03.10.01 ..
पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ॥ ०३.१०.०२ ॥
pūrva-anuvṛttaṃ dharma-setuṃ ādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasa-daṇḍaḥ . śrotṛṛṇāṃ uttamaḥ . anyatra bhagna-utsṛṣṭāt .. 03.10.02 ..
स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ॥ ०३.१०.०३ ॥
svāmyabhāve grāmāḥ puṇya-śīlā vā pratikuryuḥ .. 03.10.03 ..
पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ॥ ०३.१०.०४ ॥
pathi-pramāṇaṃ durga-niveśe vyākhyātaṃ .. 03.10.04 ..
क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ॥ ०३.१०.०५ ॥
kṣudra-paśu-manuṣya-pathaṃ rundhato dvādaśa-paṇo daṇḍaḥ . mahā-paśu-pathaṃ catur-viṃśati-paṇaḥ . hasti-kṣetra-pathaṃ catuṣ-pañcāśat-paṇaḥ . setu-vana-pathaṃ ṣaṭ-śataḥ . śmaśāna-grāma-pathaṃ dviśataḥ . droṇa-mukha-pathaṃ pañca-śataḥ . sthānīya-rāṣṭra-vivīta-pathaṃ sāhasraḥ .. 03.10.05 ..
अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ॥ ०३.१०.०६ ॥
atikarṣaṇe caeṣāṃ daṇḍa-caturthā daṇḍāḥ .. 03.10.06 ..
कर्षणे पूर्व-उक्ताः ॥ ०३.१०.०७ ॥
karṣaṇe pūrva-uktāḥ .. 03.10.07 ..
क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३.१०.०८ ॥
kṣetrikasyākṣipataḥ kṣetraṃ upavāsasya vā tyajato bīja-kāle dvādaśa-paṇo daṇḍaḥ . anyatra doṣa-upanipāta-aviṣahyebhyaḥ .. 03.10.08 ..
करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ॥ ०३.१०.०९ ॥
karadāḥ karadeṣvādhānaṃ vikrayaṃ vā kuryuḥ . brahma-deyikā brahma-deyikeṣu .. 03.10.09 ..
अन्यथा पूर्वः साहस-दण्डः ॥ ०३.१०.१० ॥
anyathā pūrvaḥ sāhasa-daṇḍaḥ .. 03.10.10 ..
करदस्य वाअकरद-ग्रामं प्रविशतः ॥ ०३.१०.११ ॥
karadasya vāakarada-grāmaṃ praviśataḥ .. 03.10.11 ..
करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ॥ ०३.१०.१२ ॥
karadaṃ tu praviśataḥ sarva-dravyeṣu prākāmyaṃ syāt . anyatrāgārāt .. 03.10.12 ..
तदप्यस्मै दद्यात् ॥ ०३.१०.१३ ॥
tadapyasmai dadyāt .. 03.10.13 ..
अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ॥ ०३.१०.१४ ॥
anādeyaṃ akṛṣatoanyaḥ pañca-varṣāṇyupabhujya prayāsa-niṣkrayeṇa dadyāt .. 03.10.14 ..
अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ॥ ०३.१०.१५ ॥
akaradāḥ paratra vasanto bhogaṃ upajīveyuḥ .. 03.10.15 ..
ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ॥ ०३.१०.१६ ॥
grāma-arthena grāmikaṃ vrajantaṃ upavāsāḥ paryāyeṇānugaccheyuḥ .. 03.10.16 ..
अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ॥ ०३.१०.१७ ॥
ananugacchantaḥ paṇa-ardha-paṇikaṃ yojanaṃ dadyuḥ .. 03.10.17 ..
ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ॥ ०३.१०.१८ ॥
grāmikasya grāmādastena-pāradārikaṃ nirasyataścatur-viṃśati-paṇo daṇḍaḥ . grāmasyauttamaḥ .. 03.10.18 ..
निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ॥ ०३.१०.१९ ॥
nirastasya praveśo hyabhigamena vyākhyātaḥ .. 03.10.19 ..
स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ॥ ०३.१०.२० ॥
stambhaiḥ samantato grāmāddhanuḥ-śata-apakṛṣṭaṃ upasālaṃ kārayet .. 03.10.20 ..
पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ॥ ०३.१०.२१ ॥
paśu-pracāra-arthaṃ vivītaṃ ālavanenaupajīveyuḥ .. 03.10.21 ..
विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ॥ ०३.१०.२२ ॥
vivītaṃ bhakṣayitvāapasṛtānāṃ uṣṭra-mahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ . gava-aśva-kharāṇāṃ cārdha-pādikam . kṣudra-paśūnāṃ ṣoḍaśa-bhāgikaṃ .. 03.10.22 ..
भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ॥ ०३.१०.२३ ॥
bhakṣayitvā niṣaṇṇānāṃ eta eva dvi-guṇā daṇḍāḥ . parivasatāṃ catur-guṇāḥ .. 03.10.23 ..
ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ॥ ०३.१०.२४ ॥
grāma-deva-vṛṣā vāanirdaśa-ahā vā dhenurukṣāṇo go-vṛṣāścādaṇḍyāḥ .. 03.10.24 ..
सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ॥ ०३.१०.२५ ॥
sasya-bhakṣaṇe sasya-upaghātaṃ niṣpattitaḥ parisaṃkhyāya dvi-guṇaṃ dāpayet .. 03.10.25 ..
स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ॥ ०३.१०.२६ ॥
svāminaścānivedya cārayato dvādaśa-paṇo daṇdaḥ . pramuñcataścatur-viṃśati-paṇaḥ .. 03.10.26 ..
पालिनां अर्ध-दण्डाः ॥ ०३.१०.२७ ॥
pālināṃ ardha-daṇḍāḥ .. 03.10.27 ..
तदेव षण्ड-भक्षणे कुर्यात् ॥ ०३.१०.२८ ॥
tadeva ṣaṇḍa-bhakṣaṇe kuryāt .. 03.10.28 ..
वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ॥ ०३.१०.२९ ॥
vāṭa-bhede dvi-guṇaḥ veśma-khala-valaya-gatānāṃ ca dhānyānāṃ bhakṣaṇe .. 03.10.29 ..
हिंसा-प्रतीकारं कुर्यात् ॥ ०३.१०.३० ॥
hiṃsā-pratīkāraṃ kuryāt .. 03.10.30 ..
अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ॥ ०३.१०.३१ ॥
abhaya-vana-mṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathāavadhyāstathā pratiṣeddhavyāḥ .. 03.10.31 ..
पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ॥ ०३.१०.३२ ॥
paśavo raśmi-pratodābhyāṃ vārayitavyāḥ .. 03.10.32 ..
तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ॥ ०३.१०.३३ ॥
teṣāṃ anyathā hiṃsāyāṃ daṇḍa-pāruṣya-daṇḍāḥ .. 03.10.33 ..
प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ॥ ०३.१०.३४ ॥
prārthayamānā dṛṣṭa-aparādhā vā sarva-upāyairniyantavyāḥ iti kṣetra-patha-hiṃsā . .. 03.10.34 ..
कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ॥ ०३.१०.३५ ॥
karṣakasya grāmaṃ abhyupetyākurvato grāma evātyayaṃ haret .. 03.10.35 ..
कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ॥ ०३.१०.३६ ॥
karma-akaraṇe karma-vetana-dvi-guṇam . hiraṇya-adāne pratyaṃśa-dvi-guṇam . bhakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇaṃ aṃśaṃ dadyāt .. 03.10.36 ..
प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ॥ ०३.१०.३७ ॥
prekṣāyāṃ anaṃśadaḥ . sasva-jano na prekṣeta .. 03.10.37 ..
प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ॥ ०३.१०.३८ ॥
pracchanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dvi-guṇaṃ aṃśaṃ dadyāt .. 03.10.38 ..
सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ॥ ०३.१०.३९ ॥
sarva-hitaṃ ekasya bruvataḥ kuryurājñāṃ .. 03.10.39 ..
अकरणे द्वादश-पणो दण्डः ॥ ०३.१०.४० ॥
akaraṇe dvādaśa-paṇo daṇḍaḥ .. 03.10.40 ..
तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ॥ ०३.१०.४१ ॥
taṃ cetsambhūya vā hanyuḥ pṛthageṣāṃ aparādha-dvi-guṇo daṇḍaḥ .. 03.10.41 ..
उपहन्तृषु विशिष्टः ॥ ०३.१०.४२ ॥
upahantṛṣu viśiṣṭaḥ .. 03.10.42 ..
ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ॥ ०३.१०.४३ ॥
brāhmaṇaścaeṣāṃ jyaiṣṭhyaṃ niyamyeta .. 03.10.43 ..
प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ॥ ०३.१०.४४ ॥
prahavaṇeṣu caeṣāṃ brāhmaṇā nākāmāḥ kuryuḥ . aṃśaṃ ca labheran .. 03.10.44 ..
तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ॥ ०३.१०.४५ ॥
tena deśa-jāti-kula-saṃghānāṃ samayasyānapākarma vyākhyātaṃ .. 03.10.45 ..
राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ॥ ०३.१०.४६अ ब ॥
rājā deśa-hitānsetūnkurvatāṃ pathi saṃkramān . .. 03.10.46a ba ..
ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ॥ ०३.१०.४६च्द् ॥
grāma-śobhāśca rakṣāśca teṣāṃ priya-hitaṃ caret .. 03.10.46cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In