Artha Shastra

Tritiya Adhikarana - Adhyaya 11

Recovery of Debts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ।। ०३.११.०१ ।।
sapāda-paṇā dharmyā māsa-vṛddhiḥ paṇa-śatasya | pañca-paṇā vyāvahārikī | daśa-paṇā kāntāragāṇām | viṃśati-paṇā sāmudrāṇāṃ || 03.11.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ।। ०३.११.०२ ।।
tataḥ paraṃ kartuḥ kārayituśca pūrvaḥ sāhasa-daṇḍaḥ | śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍaḥ || 03.11.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ।। ०३.११.०३ ।।
rājanyayoga-kṣema-āvahe tu dhanika-dhāraṇikayoścaritraṃ avekṣeta || 03.11.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ।। ०३.११.०४ ।।
dhānya-vṛddhiḥ sasya-niṣpattāvupārdhā | paraṃ mūlya-kṛtā vardheta || 03.11.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ।। ०३.११.०५ ।।
prakṣepa-vṛddhirudayādardhaṃ samnidhāna-sannā vārṣikī deyā || 03.11.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ।। ०३.११.०६ ।।
cira-pravāsaḥ stambha-praviṣṭo vā mūlya-dvi-guṇaṃ dadyāt || 03.11.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ।। ०३.११.०७ ।।
akṛtvā vṛddhiṃ sādhayato vardhayato vā | mūlyaṃ vā vṛddhiṃ āropya śrāvayato bandha-catur-guṇo daṇḍaḥ || 03.11.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ।। ०३.११.०८ ।।
tuccha-śrāvaṇāyāṃ abhūta-catur-guṇaḥ || 03.11.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ।। ०३.११.०९ ।।
tasya tri-bhāgaṃ ādātā dadyāt | śeṣaṃ pradātā || 03.11.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ।। ०३.११.१० ।।
dīrgha-sattra-vyādhi-guru-kula-uparuddhaṃ bālaṃ asāraṃ vā naṛṇaṃ anuvardheta || 03.11.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ।। ०३.११.११ ।।
mucyamānaṃ ṛṇaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ || 03.11.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ।। ०३.११.१२ ।।
kāraṇa-apadeśena nivṛtta-vṛddhikaṃ anyatra tiṣṭhet || 03.11.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.११.१३ ।।
daśa-varṣa-upekṣitaṃ ṛṇaṃ apratigrāhyam | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.11.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ।। ०३.११.१४ ।।
pretasya putrāḥ kusīdaṃ dadyuḥ | dāyādā vā riktha-harāḥ | saha-grāhiṇaḥ | pratibhuvo vā || 03.11.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

न प्रातिभाव्यं अन्यत् ।। ०३.११.१५ ।।
na prātibhāvyaṃ anyat || 03.11.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

असारं बाल-प्रातिभाव्यं ।। ०३.११.१६ ।।
asāraṃ bāla-prātibhāvyaṃ || 03.11.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ।। ०३.११.१७ ।।
asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ || 03.11.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ।। ०३.११.१८ ।।
jīvita-vivāha-bhūmi-prātibhāvyaṃ asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā vā vaheyuḥ || 03.11.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ।। ०३.११.१९ ।।
nānāṛṇa-samavāye tu naekaṃ dvau yugapadabhivadeyātām | anyatra pratiṣṭhamānāt || 03.11.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ।। ०३.११.२० ।।
tatrāpi gṛhīta-ānupūrvyā rāja-śrotriya-dravyaṃ vā pūrvaṃ pratipādayet || 03.11.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ।। ०३.११.२१ ।।
dampatyoḥ pitā-putrayoḥ bhrātṛṛṇāṃ cāvibhaktānāṃ paraspara--kṛtaṃ ṛṇaṃ asādhyaṃ || 03.11.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ।। ०३.११.२२ ।।
agrāhyāḥ karma-kāleṣu karṣakā rāja-puruṣāśca || 03.11.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ।। ०३.११.२३ ।।
strī cāpratiśrāviṇī pati-kṛtaṃ ṛṇam | anyatra go-pālaka-ardha-sītikebhyaḥ || 03.11.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ।। ०३.११.२४ ।।
patistu grāhyaḥ strī-kṛtaṃ ṛṇam | aprati-vidhāya proṣita iti || 03.11.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

सम्प्रतिपत्तावुत्तमः ।। ०३.११.२५ ।।
sampratipattāvuttamaḥ || 03.11.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ।। ०३.११.२६ ।।
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayoanumatā vā trayoavara-ardhyāḥ || 03.11.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ।। ०३.११.२७ ।।
pakṣa-anumatau vā dvau | ṛṇaṃ prati na tvevaekaḥ || 03.11.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ।। ०३.११.२८ ।।
pratiṣiddhāḥ syāla-sahāya-anvarthi-dhanika-dhāraṇika-vairi-nyaṅga-dhṛta-daṇḍāḥ | pūrve cāvyavahāryāḥ || 03.11.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ।। ०३.११.२९ ।।
rāja-śrotriya-grāma-bhṛtaka-kuṣṭhi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇoandha-badhira-mūka-ahaṃ-vādinaḥ strī-rāja-puruṣāśca | anyatra sva-vargebhyaḥ || 03.11.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ।। ०३.११.३० ।।
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ || 03.11.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ।। ०३.११.३१ ।।
rahasya-vyavahāreṣvekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syādrāja-tāpasa-varjaṃ || 03.11.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ।। ०३.११.३२ ।।
svāmino bhṛtyānāṃ ṛtvig-ācāryāḥ śiṣyāṇāṃ mātā-pitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ | tesāṃ itare vā || 03.11.32 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ।। ०३.११.३३ ।।
paraspara-abhiyoge caeṣāṃ uttamāḥ parā-uktā daśa-bandhaṃ dadyuḥ | avarāḥ pañca-bandhaṃ iti sākṣy-adhikāraḥ || 03.11.33 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ।। ०३.११.३४ ।।
brāhmaṇa-uda-kumbha-agni-sakāśe sākṣiṇaḥ parigṛhṇīyāt || 03.11.34 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   34

तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ।। ०३.११.३५ ।।
tatra brāhmaṇaṃ brūyāt"satyaṃ brūhi" iti || 03.11.35 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   35

राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ।। ०३.११.३६ ।।
rājanyaṃ vaiśyaṃ vā "mā tavaiṣṭā-pūrta-phalam | kapāla-hastaḥ śatru-kulaṃ bhikṣā-arthī gaccheḥ" iti || 03.11.36 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   36

शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ।। ०३.११.३७ ।।
śūdraṃ "janma-maraṇa-antare yadvaḥ puṇya-phalaṃ tadrājānaṃ gacched | rājñaśca kilbiṣaṃ yuṣmānanyathā-vāde | daṇḍaścānubaddhaḥ | paścādapi jñāyeta yathā-dṛṣṭa-śrutam | eka-mantrāḥ satyaṃ upaharata" iti || 03.11.37 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   37

अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ।। ०३.११.३८ ।।
anupaharatāṃ sapta-rātrādūrdhvaṃ dvādaśa-paṇo daṇḍaḥ | tri-pakṣādūrdhvaṃ abhiyogaṃ dadyuḥ || 03.11.38 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   38

साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ।। ०३.११.३९ ।।
sākṣi-bhede yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ | madhyaṃ vā gṛhṇīyuḥ || 03.11.39 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   39

तद्वा द्रव्यं राजा हरेत् ।। ०३.११.४० ।।
tadvā dravyaṃ rājā haret || 03.11.40 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   40

साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ।। ०३.११.४१ ।।
sākṣiṇaścedabhiyogādūnaṃ brūyuratiriktasyābhiyoktā bandhaṃ dadyāt || 03.11.41 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   41

अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ।। ०३.११.४२ ।।
atiriktaṃ vā brūyustad-atiriktaṃ rājā haret || 03.11.42 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   42

बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ।। ०३.११.४३ ।।
bāliśyādabhiyokturvā duhśrutaṃ durlikhitaṃ preta-abhiniveśaṃ vā samīkṣya sākṣi-pratyayaṃ eva syāt || 03.11.43 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   43

साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः इत्यौशनसाः ।। ०३.११.४४ ।।
sākṣi-bāliṣyeṣveva pṛthag-anuyoge deśa-kāla-kāryāṇāṃ pūrva-madhyama-uttamā daṇḍāḥ ityauśanasāḥ || 03.11.44 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   44

कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः इति मानवाः ।। ०३.११.४५ ।।
kūṭa-sākṣiṇo yaṃ arthaṃ abhūtaṃ kuryurbhūtaṃ vā nāśayeyustaddaśa-guṇaṃ daṇḍaṃ dadyuḥ iti mānavāḥ || 03.11.45 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   45

बालिश्याद्वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः ।। ०३.११.४६ ।।
bāliśyādvā visaṃvādayatāṃ citro ghātaḥ iti bārhaspatyāḥ || 03.11.46 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   46

नैति कौटिल्यः ।। ०३.११.४७ ।।
naiti kauṭilyaḥ || 03.11.47 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   47

ध्रुवं हि साक्षिभिः श्रोतव्यं ।। ०३.११.४८ ।।
dhruvaṃ hi sākṣibhiḥ śrotavyaṃ || 03.11.48 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   48

अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ।। ०३.११.४९ ।।
aśṛṇvatāṃ catur-viṃśati-paṇo daṇḍaḥ | tatoardhaṃ abruvāṇānāṃ || 03.11.49 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   49

देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ।। ०३.११.५०अ ब ।।
deśa-kāla-avidūrasthānsākṣiṇaḥ pratipādayet | || 03.11.50a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   50

दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ।। ०३.११.५०च्द् ।।
dūrasthānaprasārānvā svāmi-vākyena sādhayet || 03.11.50cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In