पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ॥ ०३.१२.०२ ॥
PADACHEDA
पर-चक्र-आटविकाभ्याम् दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैः वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्नि-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायाम् मुषितायाम् वा स्वयम् उपरूढः न औपनिधिम् अभ्यावहेत् ॥ ०३।१२।०२ ॥