| |
|

This overlay will guide you through the buttons:

उपनिधिरृणेन व्याख्यातः ॥ ०३.१२.०१ ॥
upanidhirṛṇena vyākhyātaḥ .. 03.12.01 ..
पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ॥ ०३.१२.०२ ॥
para-cakra-āṭavikābhyāṃ durga-rāṣṭra-vilope vā . pratirodhakairvā grāma-sārtha-vraja-vilope . cakra-yukta-nāśe vā . grāma-madhya-agny-udaka-ābādhe jvālā-vega-uparuddhe vā . nāvi nimagnāyāṃ muṣitāyāṃ vā svayaṃ uparūḍho naupanidhiṃ abhyāvahet .. 03.12.02 ..
उपनिधि-भोक्ता देश-काल-अनुरूपं भोग-वेतनं दद्यात् । द्वादश-पणं च दण्डं ॥ ०३.१२.०३ ॥
upanidhi-bhoktā deśa-kāla-anurūpaṃ bhoga-vetanaṃ dadyāt . dvādaśa-paṇaṃ ca daṇḍaṃ .. 03.12.03 ..
उपभोग-निमित्तं नष्टं विनष्टं वाअभ्यावहेत् । चतुर्-विंशति-पणश्च दण्डः । अन्यथा वा निष्पतने ॥ ०३.१२.०४ ॥
upabhoga-nimittaṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvahet . catur-viṃśati-paṇaśca daṇḍaḥ . anyathā vā niṣpatane .. 03.12.04 ..
प्रेतं व्यसन-गतं वा नौपनिधिं अभ्यावहेत् ॥ ०३.१२.०५ ॥
pretaṃ vyasana-gataṃ vā naupanidhiṃ abhyāvahet .. 03.12.05 ..
आधान-विक्रय-अपव्ययनेषु चास्य चतुर्-गुण-पञ्च-बन्धो दण्डः ॥ ०३.१२.०६ ॥
ādhāna-vikraya-apavyayaneṣu cāsya catur-guṇa-pañca-bandho daṇḍaḥ .. 03.12.06 ..
परिवर्तने निष्पातने वा मूल्य-समः ॥ ०३.१२.०७ ॥
parivartane niṣpātane vā mūlya-samaḥ .. 03.12.07 ..
तेनऽधि-प्रणाश-उपभोग-विक्रय-आधान-अपहारा व्याख्याताः ॥ ०३.१२.०८ ॥
tena'dhi-praṇāśa-upabhoga-vikraya-ādhāna-apahārā vyākhyātāḥ .. 03.12.08 ..
नऽधिः सौपकारः सीदेत् । न चास्य मूल्यं वर्धेत । अन्यत्र निसर्गात् ॥ ०३.१२.०९ ॥
na'dhiḥ saupakāraḥ sīdet . na cāsya mūlyaṃ vardheta . anyatra nisargāt .. 03.12.09 ..
निरुपकारः सीदेत् । मूल्यं चास्य वर्धेत ॥ ०३.१२.१० ॥
nirupakāraḥ sīdet . mūlyaṃ cāsya vardheta .. 03.12.10 ..
उपस्थितस्यऽधिं अप्रयच्छतो द्वादशण्पणो दण्डः ॥ ०३.१२.११ ॥
upasthitasya'dhiṃ aprayacchato dvādaśaṇpaṇo daṇḍaḥ .. 03.12.11 ..
प्रयोजक-असम्निधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत ॥ ०३.१२.१२ ॥
prayojaka-asamnidhāne vā grāma-vṛddheṣu sthāpayitvā niṣkrayaṃ ādhiṃ pratipadyeta .. 03.12.12 ..
निवृत्त-वृद्धिको वाआधिस्तत्-काल-कृत-मूल्यस्तत्रएवावतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितो वा ॥ ०३.१२.१३ ॥
nivṛtta-vṛddhiko vāādhistat-kāla-kṛta-mūlyastatraevāvatiṣṭheta . anāśa-vināśa-karaṇa-adhiṣṭhito vā .. 03.12.13 ..
धारणिक-असम्निधाने वा विनाश-भयादुद्गत-अर्घं धर्मस्थ-अनुज्ञातो विक्रीणीत । आधि-पाल-प्रत्ययो वा ॥ ०३.१२.१४ ॥
dhāraṇika-asamnidhāne vā vināśa-bhayādudgata-arghaṃ dharmastha-anujñāto vikrīṇīta . ādhi-pāla-pratyayo vā .. 03.12.14 ..
स्थावरस्तु प्रयास-भोग्यः फल-भोग्यो वा प्रक्षेप-वृद्धि-मूल्य-शुद्धं आजीवं अमूल्य-क्षयेणौपनयेत् ॥ ०३.१२.१५ ॥
sthāvarastu prayāsa-bhogyaḥ phala-bhogyo vā prakṣepa-vṛddhi-mūlya-śuddhaṃ ājīvaṃ amūlya-kṣayeṇaupanayet .. 03.12.15 ..
अनिसृष्ट-उपभोक्ता मूल्य-शुद्धं आजीवं बन्धं च दद्यात् ॥ ०३.१२.१६ ॥
anisṛṣṭa-upabhoktā mūlya-śuddhaṃ ājīvaṃ bandhaṃ ca dadyāt .. 03.12.16 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.१७ ॥
śeṣaṃ upanidhinā vyākhyātaṃ .. 03.12.17 ..
एतेनऽदेशोअन्वाधिश्च व्याख्यातौ ॥ ०३.१२.१८ ॥
etena'deśoanvādhiśca vyākhyātau .. 03.12.18 ..
सार्थेनान्वाधि-हस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न-उत्सृष्टो वा नान्वाधिं अभ्यावहेत् ॥ ०३.१२.१९ ॥
sārthenānvādhi-hasto vā pradiṣṭāṃ bhūmiṃ aprāptaścorairbhagna-utsṛṣṭo vā nānvādhiṃ abhyāvahet .. 03.12.19 ..
अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ॥ ०३.१२.२० ॥
antare vā mṛtasya dāyādoapi nābhyāvahet .. 03.12.20 ..
शेषं उपनिधिना व्यकह्यातं ॥ ०३.१२.२१ ॥
śeṣaṃ upanidhinā vyakahyātaṃ .. 03.12.21 ..
याचितकं अवक्रीतकं वा यथा-विधं गृह्णीयुस्तथा-विधं एवार्पयेयुः ॥ ०३.१२.२२ ॥
yācitakaṃ avakrītakaṃ vā yathā-vidhaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ .. 03.12.22 ..
भ्रेष-उपनिपाताभ्यां देश-काल-उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ॥ ०३.१२.२३ ॥
bhreṣa-upanipātābhyāṃ deśa-kāla-uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā nābhyāvaheyuḥ .. 03.12.23 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.२४ ॥
śeṣaṃ upanidhinā vyākhyātaṃ .. 03.12.24 ..
वैयावृत्य-विक्रयस्तु वैयावृत्य-करा यथा-देश-कालं विक्रीणानाः पण्यं यथा-जातं मूल्यं उदयं च दद्युः ॥ ०३.१२.२५ ॥
vaiyāvṛtya-vikrayastu vaiyāvṛtya-karā yathā-deśa-kālaṃ vikrīṇānāḥ paṇyaṃ yathā-jātaṃ mūlyaṃ udayaṃ ca dadyuḥ .. 03.12.25 ..
देश-काल-अतिपातने वा परिहीणं सम्प्रदान-कालिकेनार्घेण मूल्यं उदयं च दद्युः ॥ ०३.१२.२६ ॥
deśa-kāla-atipātane vā parihīṇaṃ sampradāna-kālikenārgheṇa mūlyaṃ udayaṃ ca dadyuḥ .. 03.12.26 ..
यथा-सम्भाषितं वा विक्रीणाना नौदयं अधिगच्छेयुः । मूल्यं एव दद्युः ॥ ०३.१२.२७ ॥
yathā-sambhāṣitaṃ vā vikrīṇānā naudayaṃ adhigaccheyuḥ . mūlyaṃ eva dadyuḥ .. 03.12.27 ..
अर्घ-पतने वा परिहीणं यथा-परिहीणं मूल्यं ऊनं दद्युः ॥ ०३.१२.२८ ॥
argha-patane vā parihīṇaṃ yathā-parihīṇaṃ mūlyaṃ ūnaṃ dadyuḥ .. 03.12.28 ..
सांव्यवहारिकेषु वा प्रात्ययिकेष्वराज-वाच्येषु भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः ॥ ०३.१२.२९ ॥
sāṃvyavahārikeṣu vā prātyayikeṣvarāja-vācyeṣu bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā mūlyaṃ api na dadyuḥ .. 03.12.29 ..
देश-काल-अन्तरितानां तु पण्यानां क्षय-व्यय-विशुद्धं मूल्यं उदयं च दद्युः । पण्य-समवायानां च प्रत्यंशं ॥ ०३.१२.३० ॥
deśa-kāla-antaritānāṃ tu paṇyānāṃ kṣaya-vyaya-viśuddhaṃ mūlyaṃ udayaṃ ca dadyuḥ . paṇya-samavāyānāṃ ca pratyaṃśaṃ .. 03.12.30 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.३१ ॥
śeṣaṃ upanidhinā vyākhyātaṃ .. 03.12.31 ..
एतेन वैयावृत्य-विक्रयो व्याख्यातः ॥ ०३.१२.३२ ॥
etena vaiyāvṛtya-vikrayo vyākhyātaḥ .. 03.12.32 ..
निक्षेपश्चौपनिधिना ॥ ०३.१२.३३ ॥
nikṣepaścaupanidhinā .. 03.12.33 ..
तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत ॥ ०३.१२.३४ ॥
taṃ anyena nikṣpitaṃ anyasyārpayato hīyeta .. 03.12.34 ..
निक्षेप-अपहारे पूर्व-अपदानं निक्षेप्तारश्च प्रमाणं ॥ ०३.१२.३५ ॥
nikṣepa-apahāre pūrva-apadānaṃ nikṣeptāraśca pramāṇaṃ .. 03.12.35 ..
अशुचयो हि कारवः ॥ ०३.१२.३६ ॥
aśucayo hi kāravaḥ .. 03.12.36 ..
नएषां करण-पूर्वो निक्षेप-धर्मः ॥ ०३.१२.३७ ॥
naeṣāṃ karaṇa-pūrvo nikṣepa-dharmaḥ .. 03.12.37 ..
करण-हीनं निक्षेपं अपव्ययमानं गूढ-भित्ति-न्यस्तान्साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ॥ ०३.१२.३८ ॥
karaṇa-hīnaṃ nikṣepaṃ apavyayamānaṃ gūḍha-bhitti-nyastānsākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet . vana-ante vā madya-prahavaṇa-viśvāsena .. 03.12.38 ..
रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३.१२.३९ ॥
rahasi vṛddho vyādhito vā vaidehakaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipyāpagacchet .. 03.12.39 ..
तस्य प्रतिदेशेन पुत्रो भ्राता वाअभिगम्य निक्षेपं याचेत ॥ ०३.१२.४० ॥
tasya pratideśena putro bhrātā vāabhigamya nikṣepaṃ yāceta .. 03.12.40 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४१ ॥
dāne śuciḥ . anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt .. 03.12.41 ..
प्रव्रज्या-अभिमुखो वा श्रद्धेयः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥ ०३.१२.४२ ॥
pravrajyā-abhimukho vā śraddheyaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipya pratiṣṭheta .. 03.12.42 ..
ततः काल-अन्तर-आगतो याचेत ॥ ०३.१२.४३ ॥
tataḥ kāla-antara-āgato yāceta .. 03.12.43 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४४ ॥
dāne śuciḥ . anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt .. 03.12.44 ..
कृत-लक्षणेन वा द्रव्येण प्रत्यानयेदेनं ॥ ०३.१२.४५ ॥
kṛta-lakṣaṇena vā dravyeṇa pratyānayedenaṃ .. 03.12.45 ..
बालिश-जातीयो वा रात्रौ राज-दायिका-क्षण-भीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३.१२.४६ ॥
bāliśa-jātīyo vā rātrau rāja-dāyikā-kṣaṇa-bhītaḥ sāraṃ asya haste nikṣipyāpagacchet .. 03.12.46 ..
स एनं बन्धन-अगार-गतो याचेत ॥ ०३.१२.४७ ॥
sa enaṃ bandhana-agāra-gato yāceta .. 03.12.47 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४८ ॥
dāne śuciḥ . anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt .. 03.12.48 ..
अभिज्ञानेन चास्य गृहे जनं उभयं याचेत ॥ ०३.१२.४९ ॥
abhijñānena cāsya gṛhe janaṃ ubhayaṃ yāceta .. 03.12.49 ..
अन्यतर्त-आदाने यथा-उक्तं पुरस्तात् ॥ ०३.१२.५० ॥
anyatarta-ādāne yathā-uktaṃ purastāt .. 03.12.50 ..
द्रव्य-भोगानां आगमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुश्चार्थ-सामर्थ्यं ॥ ०३.१२.५१ ॥
dravya-bhogānāṃ āgamaṃ cāsyānuyuñjīta . tasya cārthasya vyavahāra-upaliṅganam . abhiyoktuścārtha-sāmarthyaṃ .. 03.12.51 ..
एतेन मिथः-समवायो व्याख्यातः ॥ ०३.१२.५२ ॥
etena mithaḥ-samavāyo vyākhyātaḥ .. 03.12.52 ..
तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्-विभाषितं । ॥ ०३.१२.५३अ ब ॥
tasmātsākṣimadacchannaṃ kuryātsamyag-vibhāṣitaṃ . .. 03.12.53a ba ..
स्वे परे वा जने कार्यं देश-काल-अग्र-वर्णतः ॥ ०३.१२.५३च्द् ॥
sve pare vā jane kāryaṃ deśa-kāla-agra-varṇataḥ .. 03.12.53cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In