गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१४.०१ ।।
gṛhītvā vetanaṃ karmākurvato bhṛtakasya dvādaśa-paṇo daṇḍaḥ | saṃrodhaśca'-karaṇāt || 03.14.01 ||
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ।। ०३.१४.०२ ।।
aśaktaḥ kutsite karmaṇi vyādhau vyasane vāanuśayaṃ labheta | pareṇa vā kārayituṃ || 03.14.02 ||
तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ।। ०३.१४.०३ ।।
tasya-vyaya-karmaṇā labheta bhartā vā kārayituṃ || 03.14.03 ||
नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ।। ०३.१४.०४ ।।
nānyastvayā kārayitavyo | mayā vā nānyasya kartavyam ityavarodhe bharturakārayato bhṛtakasyākurvato vā dvādaśa-paṇo daṇḍaḥ || 03.14.04 ||
कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ।। ०३.१४.०५ ।।
karma-niṣṭhāpane bharturanyatra gṛhīta-vetano nāsakāmaḥ kuryāt || 03.14.05 ||
उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः ।। ०३.१४.०६ ।।
upasthitaṃ akārayataḥ kṛtaṃ eva vidyād ityācāryāḥ || 03.14.06 ||
नैति कौटिल्यः ।। ०३.१४.०७ ।।
naiti kauṭilyaḥ || 03.14.07 ||
कृतस्य वेतनं नाकृतस्यास्ति ।। ०३.१४.०८ ।।
kṛtasya vetanaṃ nākṛtasyāsti || 03.14.08 ||
स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ।। ०३.१४.०९ ।।
sa cedalpaṃ api kārayitvā na kārayetkṛtaṃ evāsya vidyāt || 03.14.09 ||
देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ।। ०३.१४.१० ।।
deśa-kāla-atipātanena karmaṇāṃ anyathā-karaṇe vā nāsakāmaḥ kṛtaṃ anumanyeta || 03.14.10 ||
सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ।। ०३.१४.११ ।।
sambhāṣitādadhika-kriyāyāṃ prayāsaṃ na moghaṃ kuryāt || 03.14.11 ||
तेन संघ-भृता व्याख्याताः ।। ०३.१४.१२ ।।
tena saṃgha-bhṛtā vyākhyātāḥ || 03.14.12 ||
तेषां आधिः सप्त-रात्रं आसीत ।। ०३.१४.१३ ।।
teṣāṃ ādhiḥ sapta-rātraṃ āsīta || 03.14.13 ||
ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ।। ०३.१४.१४ ।।
tatoanyaṃ upasthāpayet | karma-niṣpākaṃ ca || 03.14.14 ||
न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ।। ०३.१४.१५ ।।
na cānivedya bhartuḥ saṃghaḥ kaṃcitpariharedupanayedvā || 03.14.15 ||
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.१४.१६ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.14.16 ||
संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ।। ०३.१४.१७ ।।
saṃghena parihṛtasyārdha-daṇḍaḥ iti bhṛtaka-adhikāraḥ || 03.14.17 ||
संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.१८ ।।
saṃgha-bhṛtāḥ sambhūya-samutthātāro vā yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.18 ||
कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ।। ०३.१४.१९ ।।
karṣaṇa-vaidehakā vā sasya-paṇya-ārambha-paryavasāna-antare sannasya yathā-kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ || 03.14.19 ||
पुरुष-उपस्थाने समग्रं अंशं दद्युः ।। ०३.१४.२० ।।
puruṣa-upasthāne samagraṃ aṃśaṃ dadyuḥ || 03.14.20 ||
संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ।। ०३.१४.२१ ।।
saṃsiddhe tuuddhṛta-paṇye sannasya tadānīṃ eva pratyaṃśaṃ dadyuḥ || 03.14.21 ||
सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ।। ०३.१४.२२ ।।
sāmānyā hi pathi-siddhiścāsiddhiśca || 03.14.22 ||
प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ।। ०३.१४.२३ ।।
prakrānte tu karmaṇi svasthasyāpakrāmato dvādaśa-paṇo daṇḍaḥ || 03.14.23 ||
न च प्राकाम्यं अपक्रमणे ।। ०३.१४.२४ ।।
na ca prākāmyaṃ apakramaṇe || 03.14.24 ||
चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ।। ०३.१४.२५ ।।
coraṃ tvabhaya-pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed | dadyātpratyaṃśaṃ abhayaṃ ca || 03.14.25 ||
पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ।। ०३.१४.२६ ।।
punaḥ-steye pravāsanam | anyatra-gamane ca || 03.14.26 ||
महा-अपराधे तु दूष्यवदाचरेत् ।। ०३.१४.२७ ।।
mahā-aparādhe tu dūṣyavadācaret || 03.14.27 ||
याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.२८ ।।
yājakāḥ svā-pracāra-dravya-varjaṃ yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.28 ||
अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ।। ०३.१४.२९ ।।
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇādūrdhvaṃ tṛtīyaṃ aṃśaṃ | madhyama-upasada ūrdhvaṃ ardhaṃ aṃśaṃ | sutye prātaḥ-savanādūrdhvaṃ pāda-ūnaṃ aṃśaṃ || 03.14.29 ||
माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ।। ०३.१४.३० ।।
mādhyandinātsavanādūrdhvaṃ samagraṃ aṃśaṃ labheta || 03.14.30 ||
नीता हि दक्षिणा भवन्ति ।। ०३.१४.३१ ।।
nītā hi dakṣiṇā bhavanti || 03.14.31 ||
बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ।। ०३.१४.३२ ।।
bṛhaspati-sava-varjaṃ pratisavanaṃ hi dakṣiṇā dīyante || 03.14.32 ||
तेनाहर्-गण-दक्षिणा व्याख्याताः ।। ०३.१४.३३ ।।
tenāhar-gaṇa-dakṣiṇā vyākhyātāḥ || 03.14.33 ||
सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ।। ०३.१४.३४ ।।
sanānāṃ ā-daśa-aho-rātrātśeṣa-bhṛtāḥ karma kuryuḥ | anye vā sva-pratyayāḥ || 03.14.34 ||
कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ।। ०३.१४.३५ ।।
karmaṇyasamāpte tu yajamānaḥ sīded | ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ || 03.14.35 ||
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ।। ०३.१४.३६ ।।
asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.14.36 ||
अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ।। ०३.१४.३७अ ब ।।
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ | || 03.14.37a ba ||
सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ।। ०३.१४.३७च्द् ।।
surāpo vṛṣalī-bhartā brahmahā guru-talpagaḥ || 03.14.37cd ||
असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ।। ०३.१४.३८अ ब ।।
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ | || 03.14.38a ba ||
अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ।। ०३.१४.३८च्द् ।।
adoṣastyaktuṃ anyonyaṃ karma-saṃkara-niścayāt || 03.14.38cd ||
ॐ श्री परमात्मने नमः