| |
|

This overlay will guide you through the buttons:

गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ॥ ०३.१४.०१ ॥
gṛhītvā vetanaṃ karmākurvato bhṛtakasya dvādaśa-paṇo daṇḍaḥ . saṃrodhaśca'-karaṇāt .. 03.14.01 ..
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ॥ ०३.१४.०२ ॥
aśaktaḥ kutsite karmaṇi vyādhau vyasane vāanuśayaṃ labheta . pareṇa vā kārayituṃ .. 03.14.02 ..
तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ॥ ०३.१४.०३ ॥
tasya-vyaya-karmaṇā labheta bhartā vā kārayituṃ .. 03.14.03 ..
नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ॥ ०३.१४.०४ ॥
nānyastvayā kārayitavyo . mayā vā nānyasya kartavyam ityavarodhe bharturakārayato bhṛtakasyākurvato vā dvādaśa-paṇo daṇḍaḥ .. 03.14.04 ..
कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ॥ ०३.१४.०५ ॥
karma-niṣṭhāpane bharturanyatra gṛhīta-vetano nāsakāmaḥ kuryāt .. 03.14.05 ..
उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः ॥ ०३.१४.०६ ॥
upasthitaṃ akārayataḥ kṛtaṃ eva vidyād ityācāryāḥ .. 03.14.06 ..
नैति कौटिल्यः ॥ ०३.१४.०७ ॥
naiti kauṭilyaḥ .. 03.14.07 ..
कृतस्य वेतनं नाकृतस्यास्ति ॥ ०३.१४.०८ ॥
kṛtasya vetanaṃ nākṛtasyāsti .. 03.14.08 ..
स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ॥ ०३.१४.०९ ॥
sa cedalpaṃ api kārayitvā na kārayetkṛtaṃ evāsya vidyāt .. 03.14.09 ..
देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ॥ ०३.१४.१० ॥
deśa-kāla-atipātanena karmaṇāṃ anyathā-karaṇe vā nāsakāmaḥ kṛtaṃ anumanyeta .. 03.14.10 ..
सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ॥ ०३.१४.११ ॥
sambhāṣitādadhika-kriyāyāṃ prayāsaṃ na moghaṃ kuryāt .. 03.14.11 ..
तेन संघ-भृता व्याख्याताः ॥ ०३.१४.१२ ॥
tena saṃgha-bhṛtā vyākhyātāḥ .. 03.14.12 ..
तेषां आधिः सप्त-रात्रं आसीत ॥ ०३.१४.१३ ॥
teṣāṃ ādhiḥ sapta-rātraṃ āsīta .. 03.14.13 ..
ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ॥ ०३.१४.१४ ॥
tatoanyaṃ upasthāpayet . karma-niṣpākaṃ ca .. 03.14.14 ..
न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ॥ ०३.१४.१५ ॥
na cānivedya bhartuḥ saṃghaḥ kaṃcitpariharedupanayedvā .. 03.14.15 ..
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ॥ ०३.१४.१६ ॥
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ .. 03.14.16 ..
संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ॥ ०३.१४.१७ ॥
saṃghena parihṛtasyārdha-daṇḍaḥ iti bhṛtaka-adhikāraḥ .. 03.14.17 ..
संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३.१४.१८ ॥
saṃgha-bhṛtāḥ sambhūya-samutthātāro vā yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran .. 03.14.18 ..
कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ॥ ०३.१४.१९ ॥
karṣaṇa-vaidehakā vā sasya-paṇya-ārambha-paryavasāna-antare sannasya yathā-kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ .. 03.14.19 ..
पुरुष-उपस्थाने समग्रं अंशं दद्युः ॥ ०३.१४.२० ॥
puruṣa-upasthāne samagraṃ aṃśaṃ dadyuḥ .. 03.14.20 ..
संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ॥ ०३.१४.२१ ॥
saṃsiddhe tuuddhṛta-paṇye sannasya tadānīṃ eva pratyaṃśaṃ dadyuḥ .. 03.14.21 ..
सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ॥ ०३.१४.२२ ॥
sāmānyā hi pathi-siddhiścāsiddhiśca .. 03.14.22 ..
प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ॥ ०३.१४.२३ ॥
prakrānte tu karmaṇi svasthasyāpakrāmato dvādaśa-paṇo daṇḍaḥ .. 03.14.23 ..
न च प्राकाम्यं अपक्रमणे ॥ ०३.१४.२४ ॥
na ca prākāmyaṃ apakramaṇe .. 03.14.24 ..
चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ॥ ०३.१४.२५ ॥
coraṃ tvabhaya-pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed . dadyātpratyaṃśaṃ abhayaṃ ca .. 03.14.25 ..
पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ॥ ०३.१४.२६ ॥
punaḥ-steye pravāsanam . anyatra-gamane ca .. 03.14.26 ..
महा-अपराधे तु दूष्यवदाचरेत् ॥ ०३.१४.२७ ॥
mahā-aparādhe tu dūṣyavadācaret .. 03.14.27 ..
याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३.१४.२८ ॥
yājakāḥ svā-pracāra-dravya-varjaṃ yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran .. 03.14.28 ..
अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ॥ ०३.१४.२९ ॥
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇādūrdhvaṃ tṛtīyaṃ aṃśaṃ . madhyama-upasada ūrdhvaṃ ardhaṃ aṃśaṃ . sutye prātaḥ-savanādūrdhvaṃ pāda-ūnaṃ aṃśaṃ .. 03.14.29 ..
माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ॥ ०३.१४.३० ॥
mādhyandinātsavanādūrdhvaṃ samagraṃ aṃśaṃ labheta .. 03.14.30 ..
नीता हि दक्षिणा भवन्ति ॥ ०३.१४.३१ ॥
nītā hi dakṣiṇā bhavanti .. 03.14.31 ..
बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥ ०३.१४.३२ ॥
bṛhaspati-sava-varjaṃ pratisavanaṃ hi dakṣiṇā dīyante .. 03.14.32 ..
तेनाहर्-गण-दक्षिणा व्याख्याताः ॥ ०३.१४.३३ ॥
tenāhar-gaṇa-dakṣiṇā vyākhyātāḥ .. 03.14.33 ..
सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ॥ ०३.१४.३४ ॥
sanānāṃ ā-daśa-aho-rātrātśeṣa-bhṛtāḥ karma kuryuḥ . anye vā sva-pratyayāḥ .. 03.14.34 ..
कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥ ०३.१४.३५ ॥
karmaṇyasamāpte tu yajamānaḥ sīded . ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ .. 03.14.35 ..
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ॥ ०३.१४.३६ ॥
asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.14.36 ..
अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ॥ ०३.१४.३७अ ब ॥
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ . .. 03.14.37a ba ..
सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ॥ ०३.१४.३७च्द् ॥
surāpo vṛṣalī-bhartā brahmahā guru-talpagaḥ .. 03.14.37cd ..
असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ॥ ०३.१४.३८अ ब ॥
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ . .. 03.14.38a ba ..
अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ॥ ०३.१४.३८च्द् ॥
adoṣastyaktuṃ anyonyaṃ karma-saṃkara-niścayāt .. 03.14.38cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In